Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakrrtisakarasya 1 prakrrtisvara 1 prakrrtisvarah 2 prakrrtisvaram 51 prakrrtisvarani 2 prakrrtisvarapakse 1 prakrrtisvarapurvapadah 1 | Frequency [« »] 51 etabhyam 51 jñapakam 51 nisthayam 51 prakrrtisvaram 50 105 50 107 50 iñ | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakrrtisvaram |
Ps, chap., par.
1 6, 1, 158| anaḍvāhaḥ /~āgamasvaraḥ prakr̥tisvaraṃ bādhate /~vikārasya - asthani, 2 6, 1, 158| dadhani ity anaṅsvaraḥ prakr̥tisvaraṃ bādhate /~prakr̥teḥ - gopāyati /~ 3 6, 2, 2 | kr̥tyāntaṃ ca yat pūrvapadaṃ tat prakr̥tisvaraṃ bhavati /~tulyārtha - tulyārtha - 4 6, 2, 3 | paratas tatpuruṣe samase prakr̥tisvaram bhavati /~kr̥ṣṇasāraṅgaḥ /~ 5 6, 2, 4 | uttarapadayoḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~śambagādhamudakam /~ 6 6, 2, 5 | uttarapade dāyādyavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~vidyādāyādaḥ /~ 7 6, 2, 6 | pratibandhivāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gamanaciram /~ 8 6, 2, 7 | padaśabde uttarapade pūrvapadaṃ prakr̥tisvaraṃ bhavati /~mūtrapadena prasthitaḥ /~ 9 6, 2, 8 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~kuṭyeva nivātam 10 6, 2, 9 | tatpuruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /~rajjuśāradamudakam /~ 11 6, 2, 10 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prācyādhvaryuḥ /~ 12 6, 2, 11 | tatpruṣe samāse pūrvapadam prakr̥tisvaraṃ bhavati /~pitr̥sadr̥śaḥ /~ 13 6, 2, 12 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prācyasaptaśamaḥ /~ 14 6, 2, 13 | paṇyavāci ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /~madravāṇijaḥ /~ 15 6, 2, 14 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~bhikṣāmātraṃ na 16 6, 2, 15 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gamanasukham /~ 17 6, 2, 16 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~brāhmaṇasukhaṃ 18 6, 2, 17 | samāse svavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gosvāmī /~aśvasvāmī /~ 19 6, 2, 18 | aiśvaryavācini tatpuruṣe pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gr̥hapatiḥ /~senāpatiḥ /~ 20 6, 2, 20 | bhuvanaśabdaḥ pūrvapadaṃ vā prakr̥tisvaram bhavati /~bhuvanapatiḥ, 21 6, 2, 21 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~astitvādhyavasāyaḥ 22 6, 2, 22 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~āḍhyo bhūtapūrvaḥ 23 6, 2, 23 | tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~madrasavidham /~ 24 6, 2, 25 | samāse bhāvavāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~gamanaśreṣṭham /~ 25 6, 2, 26 | pūrvapadaṃ karmadhāraye samāse prakr̥tisvaram bhavati /~kumāraśramaṇā /~ 26 6, 2, 29 | dvigau samāse pūrvapadaṃ prakr̥tisvaraṃ bhavati /~iganta - pañcāratniḥ /~ 27 6, 2, 30 | dvigau samāse 'nyatarasyāṃ prakr̥tisvaraṃ bhavati /~pūrveṇa nityaṃ 28 6, 2, 31 | pūrvapadam anyatarasyāṃ prakr̥tisvaram bhavati /~pañcadiṣṭiḥ, pañcadiṣṭiḥ /~ 29 6, 2, 34 | vartate tatra pūrvapadaṃ prakr̥tisvaram bhavati /~śvāphalkacaitrakāḥ /~ 30 6, 2, 35 | dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ekādaśa /~dvādaśa /~ 31 6, 2, 36 | dvandvaḥ, tatra pūrvapadaṃ prakr̥tisvaraṃ bhavati /~āpiśalapāṇinīyāḥ /~ 32 6, 2, 37 | dvandvāḥ teṣu pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prakr̥tisvarapūrvapadāḥ 33 6, 2, 38 | pravr̥ddha ity eteṣu uttarapadeṣu prakr̥tisvaraṃ bhavati /~mahavrīhiḥ /~mahāparāhṇaḥ /~ 34 6, 2, 39 | ca vaiśvadeve uttarapade prakr̥tisvaraṃ bhavati /~kṣullakavaiśvadevam /~ 35 6, 2, 40 | sādivāmyor uttarapadayoḥ prakr̥tisvaraṃ bhavati /~uṣṭrasādi /~uṣṭravāmi /~ 36 6, 2, 41 | sārathi ity eteṣu uttarapadeṣu prakr̥tisvaraṃ bhavati /~goḥ sādaḥ gosādaḥ /~ 37 6, 2, 42 | dāsībhārādīnāṃ ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /~kurūṇāṃ gārhapataṃ 38 6, 2, 43 | yat tadvācinyuttarapade prakr̥tisvaraṃ bhavati /~tat iti caturthyantasya 39 6, 2, 44 | caturthyantaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~mātre idaṃ mātrartham /~ 40 6, 2, 45 | uttarapade caturthyantaṃ prakr̥tisvaraṃ bhavati /~gohitam /~aśvahitam /~ 41 6, 2, 46 | uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~śreṇikr̥tāḥ /~ 42 6, 2, 47 | uttarapade dvitīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~kaṣṭaśritaḥ /~ 43 6, 2, 48 | uttarapade tr̥tīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~ahihataḥ, ahihataḥ /~ 44 6, 2, 49 | gatiranantaraḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /~prakr̥taḥ /~prahr̥taḥ /~ 45 6, 2, 57 | karmadhāraye samāse 'nyatarasyāṃ prakr̥tisvaraṃ bhavati /~katarakaṭhaḥ, 46 6, 2, 58 | karmadhāraye samāse 'nyatarasyāṃ prakr̥tisvaraṃ bhavati /~āryabrahmaṇaḥ, 47 6, 2, 60 | uttarapade 'nyatarasyāṃ prakr̥tisvaraṃ bhavati /~rājñaḥ pratyenāḥ 48 6, 2, 62 | śilpivācinyuttarapade 'nyatrasyāṃ prakr̥tisvaraṃ bhavati /~grāmanāpitaḥ, 49 6, 2, 137| bhagālavācyuttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /~kumbhībhagālam /~ 50 6, 2, 138| bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakr̥tisvaram bhavati /~śitipādaḥ /~śityaṃsaḥ /~ 51 6, 2, 139| uttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /~prakārakaḥ /~prakaraṇam /~