Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nisthato 2
nisthavad 1
nisthayah 1
nisthayam 51
nisthayamanit 1
nisthayamanittvasya 1
nisthayamapi 1
Frequency    [«  »]
51 devadattasya
51 etabhyam
51 jñapakam
51 nisthayam
51 prakrrtisvaram
50 105
50 107
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nisthayam

   Ps, chap., par.
1 1, 1, 26 | niṣṭhā-pradeśāḥ-- śvīdito niṣṭhāyām (*7,2.14) ityevamādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 18 | na seḍiti kr̥te 'kittve niṣṭhāyām avadhāraṇāt /~jñāpakān-na 3 3, 2, 102| bhuktam /~bhuktavān /~niṣṭhāyām itaretarāśrayatvād aprasiddhiḥ /~ 4 6, 1, 22 | sphāyaḥ sphī niṣṭhāyām || PS_6,1.22 ||~ _____START 5 6, 1, 22 | vr̥ddhau ity asay dhātoḥ niṣṭhāyāṃ parataḥ sphī ity ayam ādeśo 6 6, 1, 22 | sphītaḥ /~sphītavān /~niṣthāyām iti kim ? shātiḥ /~sphātībhavati 7 6, 1, 22 | rūpaṃ, na niṣthāntasya /~niṣṭhāyām ity etad adhīkrīyate liṅyaṅoś 8 6, 1, 23 | START JKv_6,1.23:~ niṣṭhāyām iti vartate, saṃprasāraṇam 9 6, 1, 23 | asya prapūrvasya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /~ 10 6, 1, 24 | śyaiṅ gatau ity asya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /~ 11 6, 1, 25 | prater uttarasya śyāyater niṣṭhāyāṃ parataḥ samprasaraṇaṃ bhavati /~ 12 6, 1, 26 | ity evaṃ pūrvasya śyāyater niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /~ 13 6, 1, 28 | vr̥ddhau ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā ity ayam ādeśo 14 6, 1, 36 | śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /~śrātāsta indrasomāḥ /~ 15 6, 1, 36 | śrīṇāter āṅpūrvasya kvipi niṣṭhāyāṃ ca śīrādeśaḥ, niṣṭhāyāś 16 6, 4, 52 | niṣṭhāyāṃ seṭi || PS_6,4.52 ||~ _____ 17 6, 4, 52 | START JKv_6,4.52:~ niṣṭhāyāṃ seṭi parato ṇerlopo bhavati /~ 18 6, 4, 52 | yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedhaḥ /~atha punaḥ 19 6, 4, 61 | gamyamāne dainye ca kṣiyo niṣṭhāyām aṇyadarthe dīrgho bhavati /~ 20 6, 4, 95 | hlādo niṣṭhāyām || PS_6,4.95 ||~ _____START 21 6, 4, 95 | upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ /~prahlannaḥ /~prahlannavān /~ 22 6, 4, 95 | prahlannaḥ /~prahlannavān /~niṣṭhāyām iti kim ? prahlādayati /~ 23 7, 2, 11 | yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedho bhaviṣyati ? 24 7, 2, 14 | śvi-idito niṣthāyām || PS_7,2.14 ||~ _____START 25 7, 2, 14 | uḍḍīnaḥ /~uḍḍīnavān /~niṣṭhāyām ity adhikāraḥ ārdhadhātukasya+ 26 7, 2, 15 | vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati /~ 27 7, 2, 16 | 2.16:~ āditaś ca dhator niṣthāyam iḍāgamo na bhavati /~ñimidā - 28 7, 2, 17 | ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati /~minnamanena, 29 7, 2, 17 | prameditaḥ /~saunāgāḥ karmaṇi niṣṭhāyāṃ śakeriṭamicchanti vikalpena /~ 30 7, 2, 19 | tatra dhr̥ṣa śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati /~dhr̥ṣṭo ' 31 7, 2, 22 | etayor arthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati /~kaṣṭo ' 32 7, 2, 23 | dhātor aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati /~ghuṣṭā 33 7, 2, 24 | etebhya uttarasya ardeḥ niṣṭhāyām iḍāgamo na bhavati /~samarṇaḥ /~ 34 7, 2, 25 | uttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati /~abhyarṇā 35 7, 2, 26 | 2.26:~ ṇyantasya vr̥tter niṣṭhāyām adhyayanārthe vr̥ttam iti 36 7, 2, 28 | saṅghuṣa āsvana ity eteṣāṃ niṣṭhāyāṃ iḍāgamo na bhavati /~ 37 7, 2, 29 | lomasu vartamānasya hr̥ṣer niṣṭhāyāṃ iḍāgamo na bhavati /~ 38 7, 2, 30 | nipātyate /~apapūrvasya cāyteḥ niṣṭhāyām aniṭtvaṃ cibhāvaś ca nipātyate /~ 39 7, 2, 31 | 7,2.31:~ hvarateḥ dhātor niṣṭhāyaṃ chandasi hru ity ayam ādeśo 40 7, 2, 33 | 33:~hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaś ca nipātyate 41 7, 2, 34 | stambhu ity eteṣām udittvān niṣṭhāyām iṭpratiṣedhe prāpte iḍāgamo 42 7, 2, 34 | cateḥ kaseś ca vipūrvasya niṣṭhāyām iḍabhāvo nipātyate /~cattā 43 7, 2, 47 | iṇ niṣṭhāyām || PS_7,2.47 ||~ _____START 44 7, 2, 47 | JKv_7,2.47:~ niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati /~niṣkuṣitaḥ /~ 45 7, 2, 50 | ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (*7,2.15) 46 7, 2, 50 | upatāpe ity etasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, 47 7, 2, 53 | ktvāpratyaye vikalpaḥ prāptaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) 48 7, 2, 54 | 7,2.48) iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) 49 8, 2, 3 | samāśrīyate /~yadā kṣīber niṣṭhāyām iṭi kr̥te itśabdalopo nipātyate, 50 8, 2, 46 | kṣīṇaḥ tapasvī /~kṣiyaḥ niṣṭhāyām aṇyadarthe (*6,4.60), + 51 8, 2, 46 | iyaṅā nirdeśaḥ /~kṣiyaḥ niṣthāyām aṇyadarthe (*6,4.60) ity


IntraText® (V89) Copyright 1996-2007 EuloTech SRL