Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñapaka 1 jñapakad 3 jñapakah 5 jñapakam 51 jñapakamasyastadrrsam 1 jñapakan 1 jñapakartham 4 | Frequency [« »] 51 badhyate 51 devadattasya 51 etabhyam 51 jñapakam 51 nisthayam 51 prakrrtisvaram 50 105 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñapakam |
Ps, chap., par.
1 1, 1, 5 | ṅittve yāsuṭo ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre 2 1, 1, 19 | tatra api sarasī yadi /~jñāpakaṃ syāt tad-antatve mā vā pūrvapadasya 3 1, 2, 63 | bhavati ity asya+etada eva jñāpakam /~nitya-grahaṇaṃ vikalpa- 4 2, 1, 12 | pañcamībhāvasya+etad eva jñāpakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 13 | bhavati ity etad eva vacanam jñāpakam /~acveḥ ity anuvr̥tter abhūta- 6 3, 2, 150| vidhīyate /~prāyikaṃ ca+etad jñāpakam /~kvacit samāveśa iṣyata 7 4, 1, 4 | tadanta-vidhiḥ ? etad eva jñāpakaṃ bhavati asmin prakaraṇe 8 4, 1, 87 | bhavati /~yoga-apekṣaṃ ca jñāpakam iti strīvad ity api siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 1, 130| anarthakaṃ, rakā siddhatvāt ? jñāpakaṃ tvayam anyebhyo 'pi bhavati 10 4, 1, 133| ḍhak pratyayaḥ ? etad eva jñāpakaṃ ḍhako bhāvasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 4, 2, 45 | tadantān na ca sarvataḥ //~jñāpakaṃ syāt tadantatve tathā ca 12 5, 1, 20 | niṣkādiṣv asamāsa-grahaṇaṃ jñāpakaṃ pūrvatra tadantāpratiṣedhasya /~ 13 5, 2, 40 | etad eva cādeśavidhānaṃ jñāpakaṃ kimidambhyāṃ vatup-pratyayo 14 5, 2, 52 | pūgasaṅghaśabdayor asaṅkhyātvādidam eva jñāpakaṃ ḍaṭo bhāvasya /~bahūnāṃ 15 5, 2, 60 | pratyayaḥ ? idam eva lug-vacanaṃ jñāpakaṃ tadvidhānasya /~vikalpena 16 5, 3, 40 | idam eva ādeśavidhānaṃ jñāpakam , astātir ebhyo bhavati, 17 5, 3, 65 | parataḥ /~idam eva vacanaṃ jñāpakam ajādis adbhāvasya /~sarve 18 5, 4, 5 | svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ bhavati svārthe kan iti /~ 19 6, 1, 31 | 7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau kr̥tasthānivadbhāvasya, 20 6, 2, 81 | ekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti /~pātresamitādayaś 21 6, 2, 120| ity etad eva vīryagrahaṇaṃ jñāpakam /~tatra hi sati pūrveṇa+ 22 6, 2, 154| iha anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /~ 23 6, 2, 187| samāsāntaḥ ity etad eva jñāpakam /~apakukṣiḥ /~apasīraḥ /~ 24 6, 2, 197| ntodāttatvaṃ yathā syāt /~etad eva jñāpakam, anityaḥ samāsānto bhavati 25 6, 3, 50 | etad eva lekhagrahaṇaṃ jñāpakam, uttarapadādhikāre pratyayagrahaṇe 26 6, 3, 66 | anavyayasya ity etad eva jñāpakam iha khidantagrahaṇasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 6, 3, 110| visāyapūrvasya ahnasya grahaṇaṃ jñāpakam /~tena madhyamahnaḥ madhyāhnaḥ 28 6, 4, 4 | dīrghapratiṣedhavacanaṃ jñāpakam aci ra r̥taḥ (*7,2.100) 29 6, 4, 42 | 6,4.66) iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho 30 6, 4, 46 | pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ śapo lopābhāvasya /~yasya 31 6, 4, 66 | syāt /~etad eva halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena 32 6, 4, 87 | idam eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti 33 6, 4, 120| śasidadyoḥ pratiṣedhavacanaṃ jñāpakam /~anyathā hi pecatuḥ, pecuḥ, 34 7, 1, 2 | 3,1.29) iti vāvacanaṃ jñāpakaṃ dhātupratyayānāmādeśābhāvasya /~ 35 7, 1, 11 | etad eva pratiṣedhavacanaṃ jñāpakam tanmadhyapatitastadgrahanena 36 7, 1, 21 | eva kr̥tātvasya grahaṇaṃ jñāpakam aṣṭana ā vibhaktau (*7,2. 37 7, 1, 35 | heradhikāro lopavidhau tu jñāpakam āha //~tātaṅo ṅittvasāmarthyān 38 7, 1, 73 | asti ? etad eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho ' 39 7, 2, 5 | tasmād idam eva śvigrahaṇaṃ jñāpakam na sidyantaraṅgam asti iti /~ 40 7, 2, 98 | etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo ' 41 7, 3, 8 | bhavati iti etad eva vacanaṃ jñāpakam /~ikārādigrahaṇam kartavyaṃ 42 7, 3, 22 | tadedaṃ pratiṣedhavacanaṃ jñāpakam, bahiraṅgam api pūrvottarapadayoḥ 43 7, 3, 86 | knusanor yatkr̥taṃ kittvaṃ jñāpakaṃ syāl laghor gaṇe //~ [# 44 7, 4, 1 | doṣaḥ /~oṇeḥ r̥dit - karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena 45 7, 4, 4 | upadhālope kr̥te oḥ puyaṇ vacanaṃ jñāpakaṃ ṇau sthānivadbhāvasya iti 46 7, 4, 37 | vidan /~etad eva ātvavacanaṃ jñāpakaṃ na cchandasy aputrasya (* 47 7, 4, 80 | puyaṇjyapare iti vacanaṃ jñāpakam, advirvacananimitte 'pi 48 8, 1, 67 | anantarapūjitapratipattyarthaṃ /~etad eva jñāpakam iha prakaraṇe pañcamīnirdeśe ' 49 8, 3, 41 | kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya /~ 50 8, 3, 45 | anuttarapadasthasya iti vacanaṃ jñāpakam isusoḥ pratyayagrahaṇe yasmāt 51 8, 4, 1 | nr̥namanatr̥pnotigrahaṇaṃ jñāpakam /~athavā r̥varṇād api ṇatvaṃ