Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devadattasamaya 1 devadattasatha 1 devadattasthasyabhilasasya 1 devadattasya 51 devadattat 10 devadattau 2 devadattaudanam 1 | Frequency [« »] 52 saisikah 51 111 51 badhyate 51 devadattasya 51 etabhyam 51 jñapakam 51 nisthayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances devadattasya |
Ps, chap., par.
1 1, 3, 76 | kartr-abhiprāye ity eva, devadattasya gaṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 1, 4, 39 | naimittikaḥ pr̥ṣṭaḥ san devadattasya daivaṃ paryālocayati ity 3 2, 1, 1 | gaccha tvaṃ yūpāya, dāru devadattasya grehe /~pañcamī bhayena (* 4 2, 1, 1 | tvaṃ mā vr̥kebhyo, bhayaṃ devadattasya yajñadattāt /~ṣaṣṭhī (*2, 5 2, 1, 1 | bhāryā rājñaḥ, puruṣo devadattasya /~saptamī śauṇḍaiḥ (*2,1. 6 2, 2, 2 | ekadeśinā ity eva, ardhaṃ pasor devadattasya /~devadattena saha samaso 7 2, 3, 66 | iti vaktavyam /~bhedikā devadattasya kāṣṭhānām /~cikirṣā devadattasya 8 2, 3, 66 | devadattasya kāṣṭhānām /~cikirṣā devadattasya kaṭasya /~śeṣe vibhāṣā /~ 9 2, 3, 72 | tulyo devadattena, tulyo devadattasya /~sadr̥śo deevadattena, 10 2, 3, 72 | sadr̥śo deevadattena, sadr̥śo devadattasya /~atulopamābhyām iti kim ? 11 2, 3, 72 | atulopamābhyām iti kim ? tulā devadattasya na asti /~upamā kr̥ṣṇasya 12 2, 3, 73 | devadattāya bhūyāt, āyuṣyaṃ devadattasya bhūyāt /~ciraṃ jīvitaṃ devadattāya 13 2, 3, 73 | ciraṃ jīvitaṃ devadattāya devadattasya vā bhuyāt /~ [#152]~ madraṃ 14 2, 3, 73 | 152]~ madraṃ devadattāya devadattasya vā bhūyāt /~bhadraṃ devadattāya, 15 2, 3, 73 | bhadraṃ devadattāya, bhadraṃ devadattasya /~kuśalaṃ devadattāya, kuśalaṃ 16 2, 3, 73 | kuśalaṃ devadattāya, kuśalaṃ devadattasya /~nirāmayaṃ devadatāya, 17 2, 3, 73 | nirāmayaṃ devadatāya, nirāmayaṃ devadattasya /~sukhaṃ devadattāya, sukhaṃ 18 2, 3, 73 | sukhaṃ devadattāya, sukhaṃ devadattasya /~śaṃ devadattāya, śaṃ devadattasya /~ 19 2, 3, 73 | devadattasya /~śaṃ devadattāya, śaṃ devadattasya /~artho devadattāya, artho 20 2, 3, 73 | artho devadattāya, artho devadattasya /~prayojanaṃ devadattāya, 21 2, 3, 73 | devadattāya, prayojanaṃ devadattasya /~hitaṃ devadatāya, hitaṃ 22 2, 3, 73 | hitaṃ devadatāya, hitaṃ devadattasya /~pathyaṃ devadattāya, pathyaṃ 23 2, 3, 73 | pathyaṃ devadattāya, pathyaṃ devadattasya /~āśiṣi iti kim ? āyuṣyaṃ 24 2, 3, 73 | āśiṣi iti kim ? āyuṣyaṃ devadattasya tapaḥ //~iti śrījayādityaviracitāyāṃ 25 3, 1, 7 | samānakartr̥kat iti kim ? devadattasya bhojanam icchati yajñadattaḥ /~ 26 3, 1, 18 | sukhaṃ vedayate prasādhako devadattasya /~sukha /~duḥkha /~tr̥pta /~ 27 3, 2, 83 | iti kim ? darśanīyamanī devadattasya yajñadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 3, 3, 29 | udgāraḥ samudrasya /~nigāro devadattasya /~unnyoḥ iti kim ? garaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 3, 3, 46 | lipsāyām iti kim ? pragraho devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 3, 3, 47 | yajñe iti kim ? parigraho devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 3, 3, 52 | vaṇijām iti kim ? pragraho devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 4, 1, 82 | kambala upagoḥ, apatyaṃ devadattasya /~prathamāt iti kim ? ṣaṣṭhyāntād 33 4, 2, 52 | kvacid atyantaśīlite jñeye, devadattasya viṣayo 'nuvākaḥ iti /~kvācid 34 4, 2, 52 | auṣṭraḥ /~deśe iti kim ? devadattasya viṣayo 'nuvākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 4, 3, 120| anabhidhānān na bhavati, devadattasya anantaram iti /~saṃvahesturaṇiṭ 36 5, 1, 16 | kasmān na bhavati, prāsādo devadattasya syāt iti ? guṇavānayaṃ sambhāvyate 37 5, 1, 116| parikhā /~ṣaṣthīsamarthāt - devadattasya iva devadattavat yajñādattasya 38 5, 1, 116| yajñadattasya iva yajñadattavat devadattasya dantāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 5, 2, 65 | abhilāṣaḥ /~dhane kāmaḥ dhanako devadattasya /~hiraṇyako devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 40 5, 2, 65 | devadattasya /~hiraṇyako devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 41 5, 3, 54 | prakr̥tyarthaviśeṣaṇam /~devadattasya bhūtapūrvo gauḥ devadattarūpyaḥ, 42 5, 3, 106| vadhaḥkr̥taḥ /~evam eva devadattasya tatrāgamanaṃ, dasyūnāṃ ca 43 5, 3, 106| vadhaḥ kr̥taḥ /~tatra yo devadattasya dasyūnāṃ ca samāgamaḥ, sa 44 5, 3, 106| ekaḥ upamārthaḥ, ataśca devadattasya vadhaḥ, sa kālatālavadhasadr̥śaḥ 45 5, 4, 35 | vyāhr̥tārthāyām iti kim ? madhurā vāk devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 5, 4, 73 | triṃśataḥ nistriṃśāni varṣāṇi devadattasya /~niścatvāriṃśāni yajñadattasya /~ 47 5, 4, 93 | agrākhyāyām iti kim ? devadattasya uraḥ devadattoraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 6, 2, 23 | vartate samaryādaṃ kṣetram /~devadattasya samaryādam devadattasamaryādam /~ 49 6, 2, 139| gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ devadattakārakaḥ /~ 50 6, 2, 139| kārakaḥ devadattakārakaḥ /~devadattasya iti śeṣalakṣaṇa ṣaṣṭhī /~ 51 6, 4, 60 | kartari ktaḥ /~prakṣīṇam idam devadattasya iti kto 'dhikaraṇe ca dhrauvya-