Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] badhyabadhakabhavam 1 badhyante 3 badhyata 1 badhyate 51 badhyeran 2 badhyeta 3 badhyete 2 | Frequency [« »] 52 paro 52 saisikah 51 111 51 badhyate 51 devadattasya 51 etabhyam 51 jñapakam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances badhyate |
Ps, chap., par.
1 Ref | chiṣṭena nimitta-bhāvena bādhyate iti na dvirucyate rephaḥ /~ 2 1, 2, 9 | dīrghatvaṃ partvād ṇilopena bādhyate /~jñīpsati /~ [#34]~ ikaḥ 3 3, 2, 177| siddha eva ? tācchīlikair bādhyate /~vā 'sarūpavidhir na asti 4 3, 3, 66 | mūlakādīnāṃ yaḥ parimito muṣṭir badhyate, tasya+idam abhidhānam /~ 5 4, 1, 73 | tena jāti-lakṣaṇo ṅīṣ anena bādhyate, na puṃyoga-lakṣaṇaḥ, baidasya 6 4, 1, 153| śivādiḥ, tena aṇā ayam iñ bādhyate, na tu ṇyaḥ /~takṣṇo 'patyaṃ 7 4, 4, 96 | hr̥dyaḥ /~parahr̥dayaṃ yena badhyate vaśīkriyate sa vaśīkaraṇamantro 8 5, 2, 102| iti /~sahasrāt tu ṭhan api bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 9 | chaḥ pratyayo bhavati /~badhyate 'smiñ jātiḥ iti bandhuśabdena 10 6, 1, 31 | vr̥ddhyādikaṃ samprasāraṇena bādhyate /~kr̥te tu saṃprasāraṇe 11 6, 1, 44 | iti dīrghatvena paratvād bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 6, 1, 58 | kr̥te bhavati, pūrvaṃ tu bādhyate /~jñali iti kim ? sarjanam /~ 13 6, 1, 89 | ity etat tu pararūpaṃ na bādhyate, yena na aprāpte yo vidhir 14 6, 1, 123| tu samāsānta-udāttatvena bādhyate /~sphoṭāyanagrahaṇaṃ pūjārthaṃ, 15 6, 1, 158| pratyayāntasya dhātoḥ satiśiṣṭatvād bādhyate /~kārṣṇottarāsaṅgaputraḥ 16 6, 1, 158| vibhaktisvaro nañsvareṇa bādhyate /~ [#637]~ vibhaktinimittasvarāc 17 6, 1, 186| lasārvadhātukānudāttatvena paratvād bādhyate /~tāsyādibhyaḥ iti kim ? 18 6, 1, 198| 6,2.148) /~iti prāptir bādhyate /~lumatā 'pi lupte pratyayalakṣaṇam 19 6, 1, 207| 2.144) iti prāptaḥ svaro bādhyate /~kartari iti kim ? āśitamannam /~ 20 6, 2, 21 | vyaharaṇābādham /~gamanaṃ bādhyate iti sambhāvyate /~nedīyas - 21 6, 2, 65 | pi kr̥tsvaro hārisvareṇa bādhyate vipratiṣedhena ity etad 22 6, 2, 146| 6,2.48) iti prāptir iha bādhyate /~anācitādīnām iti kim ? 23 6, 2, 168| vikalpaḥ pūrvavipratiṣedhena bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 6, 2, 182| pūrvapadaprakr̥tisvaratvaṃ prāptam anena bādhyate /~abhitaḥ ity ubhayataḥ /~ 25 6, 3, 66 | hariṇimmanyā /~mumā hrasvo na bādhyate, anyathā hi hrasvaśāsanam 26 6, 3, 139| pakṣāntare paratvād hrasvo bādhyate /~punaḥ prasaṅgavijñānaṃ 27 6, 4, 12 | dīrghatvaṃ yat tad api niyamena bādhyate vr̥trahaṇi, bhrūṇahani iti /~ 28 6, 4, 81 | guṇavr̥ddhibhyāṃ paratvādayaṃ bādhyate /~ayanam /~āyakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 7, 1, 4 | antādeśāpavādo 'yaṃ jusādeśena tu bādhyate /~adaghuḥ /~ajāgaruḥ /~atrāpyādeśo 30 7, 1, 21 | ca aprāpte ca iti sa na bādhyate, aṣṭaputraḥ, aṣṭabhāryaḥ 31 7, 1, 23 | ity atra lukā tyadādyatvaṃ bādhyate, pūrvavipratiṣedhena nityatvād 32 7, 1, 61 | parāpi satī vr̥ddhirnumā bādhyate, nityatvāt aci iti kim ? 33 7, 1, 77 | atra num paratvādīkāreṇa badhyate /~tena kr̥te sakr̥dgatau 34 7, 2, 5 | uttarakālabhāvinyapi vr̥ddhir bādhyate, yathā jāgarayati ity atra 35 7, 2, 98 | ity evam ādau numādi lukā bādhyate /~evaṃ ca sati tvāhau sau (* 36 7, 2, 99 | halādigrahaṇasāmarthyān nipātanasvaro bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 7, 2, 101| tāvadapavādatvād ambhāvena bādhyate, ambhāvo 'pi paratvāj jarasādeśena /~ 38 7, 4, 1 | dvirvacanam upadhāhrasvatvena bādhyate iti /~ṇau iti kim ? caṅyupadhāyā 39 7, 4, 83 | anena sandhyakṣarahrasvo na bādhyate, acīkarat ity atra dīrgho 40 7, 4, 83 | ity anena sanvaditvaṃ na bādhyate, mānprabhr̥tīnāṃ dīrgheṇa 41 7, 4, 83 | mānprabhr̥tīnāṃ dīrgheṇa sanītvaṃ na bādhyate - mīmāṃsate, ī ca gaṇaḥ (* 42 7, 4, 83 | itītvena halādiśeṣo na bādhyate - ajīgaṇat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 7, 4, 95 | sanvadbhāvāt itvaṃ prāptam anena bādhyate /~taparakaraṇasāmarthyāt 44 8, 1, 11 | paratvadāmreḍitānudāttatvaṃ bādhyate /~adhikāreṇaiva siddhe yat 45 8, 1, 57 | taddhitasvareṇa tiṅsvaro bādhyate, pacatideśyaḥ /~āmreḍita - 46 8, 2, 1 | 2.77) iti dīrghatvena na bādhyate /~apavādasya tu parasya 47 8, 2, 72 | nāprāpte idam ārabhyate iti tad bādhyate /~saṃyogāntalopas tu na+ 48 8, 2, 72 | iti tena etad eva datvaṃ bādhyate /~anaḍuho 'pi ḍhatvam anena 49 8, 2, 72 | anaḍuho 'pi ḍhatvam anena bādhyate /~numastu vidhānasāmarthyānna 50 8, 3, 13 | tu sūtrakaraṇasāmarthyād bādhyate /~śvaliḍ ḍhaukate ity atra 51 8, 3, 37 | 8,3.35) ity etat tu na bādhyate, vāsaḥ kṣaumam, adbhiḥ psātam /~