Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 109 48 11 89 110 46 111 51 112 57 113 52 114 54 | Frequency [« »] 52 guno 52 paro 52 saisikah 51 111 51 badhyate 51 devadattasya 51 etabhyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 111 |
Ps, chap., par.
1 2, 1, 42 | 111]~ 2 2, 4, 58 | kaṇva-ādibhyo gotre (*4,2.111) iti śaiṣiko 'ṇ /~tasya 3 2, 4, 70 | kaṇvādibhyo gotre (*4,2.111) iti /~tatra viśeṣo na asti /~ 4 3, 1, 111| ī ca khanaḥ || PS_3,1.111 ||~ _____START JKv_3,1. 5 3, 1, 111| START JKv_3,1.111:~ khaner dhātoḥ kyap pratyayo 6 3, 2, 111| anadyatane laṅ || PS_3,2.111 ||~ _____START JKv_3,2. 7 3, 2, 111| START JKv_3,2.111:~ bhūte ity eva /~anadyatane 8 3, 3, 111| utpattiṣu ṇvuc || PS_3,3.111 ||~ _____START JKv_3,3. 9 3, 3, 111| START JKv_3,3.111:~ paryāyaḥ paripāṭīkramaḥ /~ 10 3, 4, 85 | śākaṭāyanasya+eva (*3,4.111) iti vāntu, yāntu ? vido 11 3, 4, 111| śākaṭāyanasya+eva || PS_3,4.111 ||~ _____START JKv_3,4. 12 3, 4, 111| START JKv_3,4.111:~ ātaḥ ity eva /~ākārāntād 13 4, 1, 18 | kaṇvādibhyo gotre (*4,2.111) iti /~tatra tatpuruṣa-vr̥ttyā 14 4, 1, 111| bhargāt traigarte || PS_4,1.111 ||~ _____START JKv_4,1. 15 4, 1, 111| START JKv_4,1.111:~ bharga-śabdād apatye viśeṣe 16 4, 2, 111| ādibhyo gotre || PS_4,2.111 ||~ _____START JKv_4,2. 17 4, 2, 111| START JKv_4,2.111:~ gotram iha na pratyaya- 18 4, 3, 111| kr̥śāśvād iniḥ || PS_4,3.111 ||~ _____START JKv_4,3. 19 4, 3, 111| START JKv_4,3.111:~ bhikṣu-naṭasūtrayoḥ ity 20 4, 4, 111| nadībhyāṃ ḍyaṇ || PS_4,4.111 ||~ _____START JKv_4,4. 21 4, 4, 111| START JKv_4,4.111:~ pāthaḥ-śabdān nadī-śabdāc 22 5, 1, 111| ādibhyaś chaḥ || PS_5,1.111 ||~ _____START JKv_5,1. 23 5, 1, 111| START JKv_5,1.111:~ anupravacanādibhyaḥ prātipadikebhyaḥ 24 5, 2, 111| āṇḍād īrann-īracau || PS_5,2.111 ||~ _____START JKv_5,2. 25 5, 2, 111| START JKv_5,2.111:~ kāṇḍa aṇḍa ity etābhyāṃ 26 5, 3, 111| thāl chandasi || PS_5,3.111 ||~ _____START JKv_5,3. 27 5, 3, 111| START JKv_5,3.111:~ pratna pūrva viśva ima 28 5, 4, 111| jñayaḥ || PS_5,4.111 ||~ _____START JKv_5,4. 29 5, 4, 111| START JKv_5,4.111:~ jñayaḥ iti prayāhāragrahaṇam /~ 30 6, 1, 111| r̥ta ut || PS_6,1.111 ||~ _____START JKv_6,1. 31 6, 1, 111| START JKv_6,1.111:~ ṅasiṅasoḥ ity eva /~r̥kārāntād 32 6, 2, 37 | kaṇvādibhyo gotre (*4,2.111) ity aṇ /~śunakasya apataym 33 6, 2, 93 | prāk uttarapadādiḥ (*6,2.111) ity etasmād ayam adhikāro 34 6, 2, 111| uttarapada-ādiḥ || PS_6,2.111 ||~ _____START JKv_6,2. 35 6, 2, 111| START JKv_6,2.111:~ uttarapadādiḥ ity etad 36 6, 3, 111| pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||~ _____START JKv_6,3. 37 6, 3, 111| START JKv_6,3.111:~ ḍhakārarephayoḥ lopaḥ 38 6, 4, 111| śnasorallopaḥ || PS_6,4.111 ||~ _____START JKv_6,4. 39 6, 4, 111| START JKv_6,4.111:~ śnasya asteś ca akārasya 40 6, 4, 119| śna-sor al-lopaḥ (*6,4.111) /~ity akāralopaḥ, edhi /~ 41 7, 2, 111| ido 'y puṃsi || PS_7,2.111 ||~ _____START JKv_7,2. 42 7, 2, 111| START JKv_7,2.111:~ idamaḥ idarūpasya puṃsi 43 7, 3, 111| gher ṅiti || PS_7,3.111 ||~ _____START JKv_7,3. 44 7, 3, 111| START JKv_7,3.111:~ ghyantasyāṅgasya ṅiti 45 7, 4, 50 | tena sāt padādyoḥ (*8,3.111) iti ṣatvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 8, 2, 24 | pituḥ iti r̥ta ut (*6,1.111) iti uttve kr̥te raparatve 47 8, 2, 37 | pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /~gadarbhayateḥ 48 8, 3, 28 | atra api sāt padādyoḥ (*8,3.111) iti ṣatvapratiṣedhārthaṃ 49 8, 3, 99 | pratyayasakārasya sāt padādyoḥ (*8,3.111) iti saty api pratiṣedhe 50 8, 3, 111| sedhater gatau || PS_8,3.111 ||~ _____START JKv_8,3. 51 8, 3, 111| START JKv_8,3.111:~ gatau vartamānasya sedhateḥ