Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yuti 1 yutih 1 yutva 1 yuva 50 yuvabhyam 8 yuvadibhas 1 yuvadibhyah 1 | Frequency [« »] 50 vartamane 50 vijñayate 50 yena 50 yuva 49 104 49 116 49 adir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yuva |
Ps, chap., par.
1 1, 2, 65 | yūnā sahavacane śiṣyate yuvā nivartate /~vr̥ddha-śabdaḥ 2 1, 2, 65 | viśeṣo vairūpyam /~vr̥ddha-yuva-nimittakam eva yadi vairūpayam 3 1, 2, 65 | bhavati tato vr̥ddhiḥ śiṣyate, yuvā nivartate /~samānāyāmākr̥tau 4 1, 2, 65 | samānāyāmākr̥tau vr̥ddha-yuva-pratyayau bhidyete /~gārgyaś 5 2, 1, 67 | yuvā khalati-pālita-valina-jaratībhiḥ || 6 2, 1, 67 | samānādhikaraṇaiḥ saha yuva-śabdaḥ samasyate, tatpuruṣaś 7 2, 1, 67 | grahanam iti jñāpaka-arthaḥ /~yuvā khalatiḥ yuvakhalatiḥ /~ 8 2, 1, 67 | yuvatiḥ khalatī yuvakhalatī /~yuvā palitaḥ yuvapalitaḥ /~yuvatiḥ 9 2, 1, 67 | yuvatiḥ palitā yuvapalitā /~yuvā valinaḥ yuvavalinaḥ /~yuvatirvalinā 10 2, 1, 67 | yuvatirvalinā yuvavalinā /~yuvā jaran yuvajaran /~yuvatirjaratī 11 2, 4, 58 | iti kim ? dākṣerapatyaṃ yuvā dākṣāyaṇaḥ /~abrāhmaṇagotramātramātrādyuvapratyayastopasaṅhyānam /~ 12 2, 4, 59 | paila ity evam ādibhyaś ca yuva-pratyayasya lug bhavati /~ 13 2, 4, 60 | 60:~ gotre ya iñ tadantād yuva-pratyayasya lug bhavati /~ 14 2, 4, 60 | artham /~pānnāgārer apatyaṃ yuvā /~yañ-iñoś ca (*4,1.101) 15 4, 1, 1 | grahaṇaṃ bhavati iti /~tathā ca yuvā khalati-palita-valina-jaratībhiḥ (* 16 4, 1, 89 | dvyekayor aluk /~bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau /~ 17 4, 1, 90 | buddhisthe 'nutpanna eva yuva-pratyayasya lug bhavati /~ 18 4, 1, 90 | phāṇṭāhr̥tiḥ /~tasya apatyaṃ yuvā, phāṇṭāhr̥ti-mimatābhyāṃ 19 4, 1, 90 | vivakṣite 'rthe buddhisthe yuva-pratyaysya lug bhavati /~ 20 4, 1, 90 | bhāgavittiḥ /~tasya apatyaṃ yuvā, vr̥ddhāṭ ṭhak sauvīreṣu 21 4, 1, 90 | taikāyaniḥ /~tasya apatyaṃ yuvā, pheś cha ca (*4,1.149) 22 4, 1, 90 | taikāyanīyaḥ /~tasya chātraḥ, yuva-pratyaye nivr̥tte vr̥ddhāc 23 4, 1, 90 | kāpiñjalādiḥ /~tasya apatyaṃ yuvā, kurvādibhyo ṇyaḥ (*4,1. 24 4, 1, 90 | glucukāyaniḥ /~tasya apatyaṃ yuvā, prāgdīvyato 'ṇ (*4,1.83), 25 4, 1, 90 | glaucukāyanaḥ /~tasya chātrāḥ, yuva-pratyaye nivr̥tte sa eva 26 4, 1, 91 | vikalpa ucyate /~phakphiñor yuva-pratyayayoḥ prāgdīvyatīye ' 27 4, 1, 91 | yāskaḥ /~tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) 28 4, 1, 94 | paramaprakr̥tyanantarayuvabhyaḥ /~gārgyasya apatyaṃ yuvā gārgyāyaṇaḥ /~vātsyāyanaḥ /~ 29 4, 1, 94 | prāpnoti gora-sañjñāyāḥ yuva-sañjñayā bādhitatvāt /~tasmād 30 4, 1, 151| vāmarathī /~vāmarathyāyanī /~yuvā vāmarathyāyanaḥ /~vāmarathyasya 31 4, 1, 163| jīvati tu vaṃśye yuvā || PS_4,1.163 ||~ _____ 32 4, 1, 163| pautraprabhr̥ty-apatyaṃ yuva-sañjñaṃ bhavati /~pautraprabhr̥ti 33 4, 1, 163| tena caturthādārabhya yuva /~sañjñā vidhīyate /~gārgyāyaṇaḥ /~ 34 4, 1, 163| tu-śabdo 'vadhāraṇa-artho yuva+eva na gotram iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 4, 1, 164| jyayasi jīvati kanīyān bhrātā yuva-sañjño bhavati pautra-prabhr̥ter 36 4, 1, 164| bhrātari jyāyasi jīvati yuva-sañjño bhavati /~avaṃśya- 37 4, 4, 106| yasya apavādaḥ /~sabheyo yuvā 'sya yajamānasya vīro jāyatām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 5, 3, 64 | yuva-alpayoḥ kan anyatarasyām || 39 5, 3, 64 | START JKv_5,3.64:~ yuva-alpa-śabdayoḥ kan ity ayam 40 5, 3, 64 | yuvānaḥ, ayam eṣam atiśayena yuva kaniṣṭhaḥ /~dvāvimau yuvānau, 41 5, 3, 64 | yuvānau, ayam anayor atiśayena yuvā kanīyān /~ayam asmāt kanīyān /~ 42 6, 1, 37 | pratiṣedho yathā syāt iti /~śva-yuva-maghonām ataddhite (*6,4. 43 6, 2, 34 | 4,3.10) /~haimer apatyaṃ yuvā haimāyanaḥ /~andhakavr̥ṣṇaya 44 6, 2, 37 | apatyaṃ pailaḥ, tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4,1.156) 45 6, 2, 37 | strī śyāparṇī, tadapatyaṃ yuvā śyāparṇeyaḥ /~bahuvacanamatantram, 46 6, 2, 37 | strī pāñcālī, tadapatyam yuvā pāñcāleyaḥ /~atra api bahuvacanam 47 6, 4, 133| śva-yuva-maghonām ataddhite || PS_ 48 6, 4, 156| sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ 49 6, 4, 156| JKv_6,4.156:~ sthūla dūra yuva hrasva kṣipra kṣudra ity 50 7, 2, 92 | tayoḥ maparyantasya sthāne yuva āva ity etāv ādeśau bhavataḥ /~