Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yebhyo 1
yematuh 1
yemuh 1
yena 50
yenanatariksamurvatatantha 1
yesam 32
yesambaddham 1
Frequency    [«  »]
50 u
50 vartamane
50 vijñayate
50 yena
50 yuva
49 104
49 116
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yena

   Ps, chap., par.
1 1, 1, 9 | prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ 2 1, 1, 45 | anena grahaṇaṃ bhūt //~yena vidhis tad-antasya (*1,1. 3 1, 1, 45 | tad-antasya (*1,1.72) /~yena viśeṣaṇena vidhir-vidhīyate 4 1, 2, 33 | bhavati /~dūrāt sambodhayati yena vākyena tat sambodhanaṃ 5 1, 3, 62 | sannantād ātmanepadam bhavati /~yena nimittena pūrvasmād ātmanepadaṃ 6 1, 3, 78 | ucyate /~yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ 7 1, 4, 28 | antardhau yena adarśanam icchati || PS_ 8 1, 4, 28 | antardhiḥ /~antardhi-nimittaṃ yena adarśanam ātmana icchati 9 1, 4, 50 | START JKv_1,4.50:~ yena prakāreṇa kartur īpsitatamaṃ 10 2, 1, 14 | gataḥ /~abhipratī iti kim ? yena agnis tena gataḥ /~ābhimukhye 11 2, 3, 20 | yena aṅga-vikāraḥ || PS_2,3.20 ||~ _____ 12 2, 3, 20 | samudāye śarīre vartate, yena iti ca tadavayavo hetutvena 13 2, 3, 20 | tadavayavo hetutvena nirdiśyate /~yena aṅgena vikr̥tena aṅgino 14 2, 3, 27 | vasati, kasya hetor vasati /~yena hetunā vasati, yasya hetor 15 3, 3, 8 | arthaḥ praiṣādir lakṣyate yena sa loḍ-arthalakṣaṇo dhātv- 16 3, 3, 11 | bhavanti ? yābhyaḥ prakr̥tibhyo yena viśeṣaṇena vihitā yadi tābhyas 17 3, 3, 52 | tantram /~tulā pragr̥hyate yena sūtreṇa sa śabda-arthaḥ /~ 18 3, 3, 116| karmaṇi ca yena saṃsparśāt kartuḥ śarīra- 19 3, 3, 116| START JKv_3,3.116:~ yena karmaṇā saṃspr̥śyamānasya 20 3, 3, 131| sarvasādr̥̄śya-artham /~yena viśeṣaṇena vartamāne pratyayāḥ 21 3, 3, 134| START JKv_3,3.134:~ āśaṃsā yena+ucyate tad āśaṃsāvacanam /~ 22 3, 3, 155| anuvartate /~ambhāvanam ucyate yena sa sambhāvana-vacanaḥ /~ 23 3, 4, 16 | grahaṇam /~bhāvo lakṣyate yena tasminn arthe vartamānebhyaḥ 24 3, 4, 38 | karane ity eva /~snihyate yena tat snehanam /~snehana-vācini 25 4, 4, 96 | r̥ṣigrahanam /~vadhyate yena tad bandhanam /~hr̥daya- 26 4, 4, 96 | r̥ṣiḥ hr̥dyaḥ /~parahr̥dayaṃ yena badhyate vaśīkriyate sa 27 4, 4, 125| sa varcasvān /~upadhīyate yena sa upadhānaḥ /~cayanavacanaḥ 28 5, 2, 47 | bhāgaḥ nimānaṃ mūlyam /~guṇo yena nimīyate mūlyabhūtena so ' 29 5, 2, 48 | pūryate 'nena iti pūraṇam /~yena saṅkhyā saṅkhyānaṃ pūryate 30 5, 3, 95 | JKv_5,3.95:~ avakṣiyate yena tad avakṣepaṇam /~tasmin 31 5, 4, 9 | bandhuśabdena dravyam ucyate /~yena brāhmaṇatvādijātir vyajyate 32 5, 4, 43 | dadāti /~eko 'rtha ucyate yena tad ekavacanam /~kārṣāpaṇādayaś 33 6, 1, 1 | bhavati /~evaṃ ca pac ity atra yena+eva acā samudāyaḥ ekāc, 34 6, 1, 89 | tu pararūpaṃ na bādhyate, yena na aprāpte yo vidhir ārabhyate 35 6, 1, 129| samudāyād avacchidya padaṃ yena svarūpe 'vasthāpyate /~tasmin 36 6, 1, 154| hrasvatvam suṭ ca /~ kriyate yena pratiṣidhyate sa maskaro 37 6, 2, 150| rājacchādanāni vasāṃsi /~karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham (* 38 6, 3, 34 | 6,3.34:~ bhāṣitaḥ pumān yena samānāyāmākr̥tāvekasmin 39 7, 1, 37 | eva parigr̥hyate /~sa ca yena vidhis tadantasya ity anena 40 7, 1, 80 | num bhavati iti /~tatra yena nāvyavadhānaṃ tena vyavahite ' 41 7, 2, 3 | arāṅkṣīt, asāṅkṣīt /~anyathā hi yena na avyavadhānaṃ tena vyavahite ' 42 7, 2, 7 | na bhavati acakāsīt iti ? yena nāvyavadhānam tena vyavahite ' 43 7, 2, 34 | iti bhāṣāyām /~stabhita - yena svaḥ stabhitam /~stabdham 44 7, 2, 80 | tu tiṅi vidhīyate, tadā yena nāprāptinyāyena dīrghasyaiva 45 7, 3, 54 | ñṇinnairhantihakāro viśiṣyate tathāpi yena nāvyavadhānaṃ tena vyavahite ' 46 7, 4, 1 | nivartayati ity evam arthaṃ yena na avyavadhānam ity etannāśrayitavyam 47 7, 4, 93 | bhavitavyam, tad asat /~yena na avyavadhānaṃ tena vyavahite ' 48 8, 1, 66 | bhuṅkte /~yaṃ bhojayati /~yena bhuṅkte /~yasmai dadāti /~ 49 8, 2, 1 | param ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena saha spardhate, 50 8, 2, 19 | rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena vyavahite '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL