Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vijñatum 3
vijñayamane 3
vijñayante 3
vijñayate 50
vijñayeta 6
vijñayete 1
vijñayi 6
Frequency    [«  »]
50 pratipadikebhyah
50 u
50 vartamane
50 vijñayate
50 yena
50 yuva
49 104
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vijñayate

   Ps, chap., par.
1 1, 1, 45 | tad-bhāvita-grahaṇam iha vijñāyate /~luk-sañjñā-bhāvitaṃ pratyaya- 2 1, 1, 45 | pradeśeṣu ca bhāvinī sañjñā vijñāyate /~atti /~juhoti /~varaṇāḥ /~ 3 1, 3, 63 | pratyāhāra-grahaṇaṃ tatra vijñāyate /~kva saṃniviṣṭānāṃ pratyāhāraḥ ? 4 1, 3, 66 | raudhādikasya-eva grahanaṃ vijñāyate, na taudādikasya bhujo kauṭilye 5 1, 3, 67 | karmasthakriyāṇāṃ ca karmavadatideśo vijñāyate /~kartr̥stha-artho 'yam- 6 1, 4, 23 | eva viśeṣaṇena vyavahāro vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 4, 32 | vijñānād dadāti-karmaṇā iti vijñāyate /~upādhyāyāya gāṃ dadāti /~ 8 1, 4, 47 | ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 1, 4, 86 | utkr̥ṣṭa-sambandhe sañjñā vijñāyate /~hīne dyotye ayam anuḥ 10 3, 1, 6 | vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na bhavaty 11 3, 1, 13 | anuvr̥tter abhūta-tadbhāve kyaṣ vijñāyate /~lohita /~nīla /~harita /~ 12 3, 1, 82 | api dhātūnāṃ sarvārthatvaṃ vijñāyate, na+etad vikaraṇa-viṣayatvam 13 3, 2, 58 | tat kartr̥pracaya-arthaṃ vijñāyate /~subantamātre ca+upapade 14 3, 2, 84 | ca dhātv-arthe bhūte iti vijñāyate /~vakṣyati - karaṇe yajaḥ (* 15 3, 2, 102| eṣa doṣaḥ /~bhāvinī sañjñā vijñāyate /~sa bhūte bhavati, yasyotpannasya 16 3, 2, 153| yuvatiḥ, iti yoga-vibhāgād vijñāyate /~athavā madhusūdanādayo 17 4, 1, 78 | bhavanti ity aṇiñor eva vijñāyate, na tu samudāyasya /~ṅakāraḥ 18 4, 1, 82 | tadīyaṃ prāthamyaṃ viśeṣāṇāṃ vijñāyate /~upagoḥ apatyam aupagavaḥ /~ 19 4, 1, 88 | ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 4, 1, 100| sāmarthyād yūni pratyayo vijñāyate /~gotrādhikāras tu uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 4, 1, 110| sāmārthyād yūni pratyayo vijñāyate /~aśva /~aśman /~śaṅkha /~ 22 4, 2, 72 | iti tad viśeṣaṇam yathā vijñāyate, matvanta-viśeṣaṇaṃ vijñāyi 23 4, 3, 130| anuvartate, tena vuñ-pratiṣedho vijñāyate /~gaukakṣāḥ daṇḍamāṇavāḥ 24 5, 2, 41 | vartamānāt kimaḥ pratyayo vijñāyate /~ [#508]~ saṅkhyā parimāṇam 25 5, 2, 42 | sāmarthyāt avayavī pratyayārtho vijñāyate /~pañca avayavā yasya pañcatayam /~ 26 5, 2, 44 | vacanasāmarthyādāder udāttatvaṃ vijñāyate /~ubhaśabdo yati laukikī 27 5, 2, 47 | pi sāmarthyād bhāga eva vijñāyate /~yavānāṃ dvau bhāgau nimānam 28 5, 2, 51 | eva jñāpakāt ḍaṭ pratyayo vijñāyate /~ṣaṇṇāṃ puraṇaḥ ṣaṣṭhaḥ /~ 29 5, 2, 56 | pūraṇādhikārāt ḍaṭpratyaya āgamī vijñāyate /~viṃśateḥ pūraṇaḥ viṃśatitamaḥ, 30 5, 2, 57 | eva jñāpakāt ḍaṭ pratyayo vijñāyate /~śatasya pūraṇaḥ śatatamaḥ /~ 31 5, 2, 77 | granthaviṣayam eva grahaṇam vijñāyate, na anyaviṣayam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 5, 2, 116| vrīhigrahaṇam arthagrahaṇam vijñāyate /~śālayo 'sya santi śālinaḥ, 33 5, 3, 35 | ayaṃ saptamī-prathamāntād vijñāyate pratyayaḥ /~uttareṇa vasati, 34 5, 3, 52 | ca /~ākinicaḥ kano lug vijñāyate /~sa ca vidhānasāmarthyāt 35 5, 4, 138| sthānidvāreṇa lopasya samāsāntatā vijñāyate /~vyāghrasya+iva pādau asya 36 6, 1, 15 | svarūpagrahaṇe tatpratyayekāryaṃ vijñāyate /~tena+iha na bhavati, vācyate, 37 6, 1, 45 | kathaṃ jagle, mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ 38 7, 1, 78 | vyavahitasya api numaḥ pratiṣedho vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 7, 2, 59 | vr̥tādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ prāpnoti ? 40 7, 2, 69 | chandasi idaṃ nipātanaṃ vijñāyate /~bhāṣāyāṃ senivāṃsam iti 41 7, 2, 78 | bhinnakramaḥ īśeranukarṣaṇārtho vijñāyate /~īśīḍijanāṃ sedhvayoḥ ity 42 7, 2, 98 | tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā /~ 43 7, 3, 11 | uttarapadādhikāre vr̥ddhiḥ ity evaṃ vijñāyate //~avayavād r̥toḥ (*7,3. 44 7, 3, 32 | ucyamānaṃ dhātoḥ pratyaye vijñāyate /~iha na bhavati, vārtraghnam 45 8, 2, 32 | dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate /~tathā ca dāmalihamicchati 46 8, 2, 98 | bhāṣāgrahaṇāt pūrvayogaś chandasi vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 8, 3, 13 | apadāntasya ḍhakārasya ayaṃ lopo vijñāyate /~līḍham /~upāgūḍham /~ṣṭutvasya 48 8, 3, 28 | padantāj jhayaḥ iti tad vijñāyate /~iha bhūt, purā krūrasya 49 8, 3, 94 | api prakr̥te viṣṭāraḥ iti vijñāyate /~viṣṭārapaṅktiḥ chandaḥ /~ 50 8, 4, 65 | bhavati, savarṇamātre lopo vijñāyate /~tena śiṇḍhi, piṇḍhi iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL