Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vartamanayoh 3
vartamanayon 1
vartamanayor 2
vartamane 50
vartamanebhyah 7
vartamanebhyo 1
vartamanen 1
Frequency    [«  »]
50 prakrrtya
50 pratipadikebhyah
50 u
50 vartamane
50 vijñayate
50 yena
50 yuva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vartamane

   Ps, chap., par.
1 1, 1, 29 | bhavati /~bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ 2 1, 1, 30 | tryaha-pūrvāya /~samāse iti vartamāne punaḥ sammasagrahaṇaṃ tr̥tīyā- 3 1, 1, 45 | dīrghasya dīrghaḥ /~sthāne iti vartamāne punaḥ sthāne grahaṇaṃ kim ? 4 1, 1, 45 | kr̥teṣu rūpam /~pratyaya iti vartamāne punaḥ pratyaya-grahaṇaṃ 5 2, 1, 9 | vidhotate vidyut /~sup iti vartamāne punaḥ sub-grahaṇam avyayanivr̥tty- 6 2, 3, 67 | ktasya ca vartamāne || PS_2,3.67 ||~ _____START 7 2, 3, 67 | kim ? odanaṃ pacamānaḥ /~vartamāne iti kim ? grāmaṃ gataḥ /~ 8 2, 3, 72 | kr̥ṣṇasya na vidyate /~ iti vartamāne 'nyatarasyāṃ grahanam uttarasūtre 9 2, 4, 45 | agātām, aguḥ /~luṅi iti vartamāne punar luṅ-grahaṇam ātmanepadeṣv 10 3, 1, 109| ādr̥tyaḥ /~juṣyaḥ /~kyap iti vartamāne punaḥ kyab-grahaṇaṃ bādhaka- 11 3, 2, 78 | bhuṅkte kadācit /~supi iti vartamāne punaḥ sub-grahaṇam upasarganivr̥tty- 12 3, 2, 84 | 84:~ bhūte ity adhikāro vartamane laṭ (*3,2.123) iti yavat /~ 13 3, 2, 93 | pratyayo bhavati /~karmaṇi iti vartamāṇe punaḥ karma-grahaṇaṃ kartuḥ 14 3, 2, 123| vartamāne laṭ || PS_3,2.123 ||~ _____ 15 3, 2, 123| parisamāptaś ca vartamānaḥ /~tasmin vartamāne 'rthe vartamanād dhātoḥ 16 3, 2, 124| devadattaḥ pacati /~laṭ iti vartamane punar laṅ-grahaṇam adhikavidhāna- 17 3, 2, 187| yasya asau ñīt /~ñīto dhātoḥ vartamane 'rthe kta-pratyayo bhavati /~ 18 3, 2, 187| bhavati /~bhūte niṣṭhā vihitā, vartamane na prāpnoti iti vidhīyate /~ 19 3, 2, 188| amr̥taḥ iti pūrvavat /~vartamāne ity arthaḥ /~tathā suptaḥ, 20 3, 2, 188| tr̥ptaḥ ity evam ādayo 'pi vartamāne dr̥aṣṭavyāḥ //~itiśrījayādityaviracitāyāṃ 21 3, 3, 1 | ca /~uṇādayaḥ pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ 22 3, 3, 44 | sandrāvaḥ /~saṃrāvaḥ /~bhāve iti vartamane punar bhāva-grahaṇaṃ vāsarūpanirāsa- 23 3, 3, 131| vartamānavat pratyayā bhavanti /~vartamane laṭ (*3,2.123) ity ārabhya 24 3, 3, 131| uṇādayo bahulam (*3,3.1) iti vartāmāne pratyayā uktāḥ, te bhūta- 25 3, 3, 131| artham /~yena viśeṣaṇena vartamāne pratyayāḥ vihitāḥ prakr̥tyopapadopādhinā 26 3, 3, 131| manyate gacchāmi iti padaṃ vartamāne kāle eva vartate, kālāntaragatis 27 3, 3, 142| dhātoḥ laṭ pratyayo bhavati /~vartamane laṭ uktaḥ kāla-sāmānye na 28 3, 3, 156| eva anuvartate /~liṅ iti vartamāne punar liṅ-grahaṇaṃ kālav- 29 3, 3, 160| icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 ||~ _____ 30 3, 3, 160| ichārthebhyo dhatubhyo vartamāne kāle vibhāṣā liṅ pratyayo 31 4, 1, 65 | kim ? tittiriḥ /~jāteḥ iti vartamāne punar jāti-grahaṇaṃ yopadhād 32 6, 1, 5 | START JKv_6,1.5:~ dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham /~ 33 6, 1, 32 | bhavati /~samprasāraṇam iti vartamāne punaḥ samprasāraṇam ity 34 6, 1, 37 | pratiṣidhyate /~samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ 35 6, 1, 189| eva, jakṣitaḥ /~ādiḥ iti vartamāne punar ādigrahaṇaṃ nityārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 6, 2, 20 | udāttaḥ /~rañjeḥ kyun iti vartamāne bhusūdhūbhrāsjibhyaś chandasi 37 6, 2, 125| apare pathanti /~ādiḥ iti vartamāne punar ādigrahaṇaṃ pūrvapadādyudāttārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 6, 2, 174| suvrīhikaḥ sumāṣakaḥ /~pūrvam iti vartamane punaḥ pūrvagrahaṇaṃ pravr̥ttibhedena 39 6, 3, 26 | indrābr̥haspatī /~dvandve iti vartamāne punar dvandvagrahaṇaṃ prasiddhasahācaryārtham /~ 40 6, 4, 41 | pratyayaḥ /~anunāsikasya iti vartamāne punar anunāsikagrahaṇam 41 6, 4, 107| śaknuvaḥ /~śaknumaḥ /~luk iti vartamāne lopagrahaṇam antyalopārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 7, 1, 86 | r̥bhukṣāṇam, r̥bhukṣāṇau /~āt iti vartāmāne punar advacanaṃ ṣapūrvārtham /~ 43 7, 2, 35 | lavanīyam /~pavanīyam /~iṭ iti vartamāne punaḥ iḍgrahaṇaṃ pratiṣedhanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 7, 2, 44 | goptā, gopitā /~ iti vartamane punar vāgrahaṇaṃ liṅsicor 45 7, 3, 73 | adhukṣāmahi /~lopa iti vartamāne luggrahaṇaṃ sarvādeśārtham /~ 46 7, 3, 91 | prorṇot /~prorṇoḥ /~hali iti vartamāne yadapr̥ktagrahaṇaṃ kriyate, 47 8, 1, 39 | mr̥go dhāvati /~pūjāyām iti vartamāne punaḥ pūjāyām ity ucyate 48 8, 1, 67 | udāhr̥tam /~anudāttam iti vartamāne punar anudāttagrahaṇam pratiṣedhanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 8, 3, 78 | vavr̥ḍhve /~iṇkoḥ iti vartamāne punariṇgrahaṇaṃ kavarganivr̥ttyartham /~ 50 8, 4, 12 | kṣīrapeṇa /~surāpeṇa /~ṇaḥ iti vartamāne punarṇagrahaṇaṃ vikalpādhikāranivr̥tteḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL