Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tyulau 3 tyutyulau 3 tyutyulav 1 u 50 u3 1 u3kalah 1 uadattah 1 | Frequency [« »] 50 pasyati 50 prakrrtya 50 pratipadikebhyah 50 u 50 vartamane 50 vijñayate 50 yena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances u |
Ps, chap., par.
1 Ref | long I~~~~Ī ~~~~~~long u~~~~ū ~~~~~~long U~~~~Ū ~~~~~~ 2 Ref | long I~~~~Ī ~~~~~~long u~~~~ū ~~~~~~long U~~~~Ū ~~~~~~ 3 Ref | long u~~~~ū ~~~~~~long U~~~~Ū ~~~~~~vocalic r~~~~ 4 Ref | long u~~~~ū ~~~~~~long U~~~~Ū ~~~~~~vocalic r~~~~ṛ ~~~~~~ 5 Ref | i~~~~ī̃ ~~~~~~nasalized u~~~~ũ ~~~~~~nasalized long 6 Ref | ī̃ ~~~~~~nasalized u~~~~ũ ~~~~~~nasalized long u~~~~ 7 Ref | ũ ~~~~~~nasalized long u~~~~ū̃ ~~~~~~nasalized e~~~~ 8 Ref | pravr̥tty-arthaḥ //~a i u ṇ /~a i u ityanena krameṇa 9 Ref | arthaḥ //~a i u ṇ /~a i u ityanena krameṇa varṇān- 10 1, 1, 9 | tathā i-varṇaḥ, tathā u-varṇaḥ, tathā r̥-varṇaḥ /~ 11 1, 1, 14 | apehi /~i indraṃ paśya /~u uttiśṭha /~ā evaṃ nu manyase /~ 12 1, 1, 17 | śākalyasya iti vibhāṣa-artham /~u iti, viti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 1, 1, 18 | trīṇi rūpāṇi bhavanti - u iti, viti, ūṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 1, 1, 41 | visr̥po virapśin iti na la-u-uka-avyaya-niṣṭhā-khal-artha- 15 1, 1, 45 | amūbhyām /~adaso 'ser dād u do maḥ (*8,2.80) iti hrasvasya 16 1, 1, 45 | or āvaśyake (*3,1.125), u-varṇa-antād ṇyad bhavati-- 17 1, 2, 27 | START JKv_1,2.27:~ ū iti trayāṇām ayaṃ mātrika- 18 1, 2, 27 | bhāve puṃlliṅga-nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj yathā- 19 1, 2, 27 | bhāve puṃlliṅga-nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj yathā- 20 1, 4, 3 | START JKv_1,4.3:~ ī ca ū ca yū /~avibhaktiko nirdeśaḥ /~ 21 1, 4, 57 | su /~sma /~asmi /~a /~i /~u /~r̥ /~l̥ /~e /~ai /~o /~ 22 2, 3, 67 | START JKv_2,3.67:~ na la-u-uka-avyaya. niṣṭhākhalartha- 23 2, 3, 69 | na la-u-uka-avyaya-niṣṭhā-khalartha- 24 2, 3, 69 | ṣaṣṭhī pratiṣidhyate /~la u uka avyaya niṣṭhā khalartha 25 2, 3, 69 | papiḥ somaṃ dadirgāḥ /~u - kaṭaṃ cikīrṣuḥ /~odanaṃ 26 3, 1, 79 | ādibhyo dhātubhyaḥ kr̥ñaś ca u-pratyayo bhavati /~śapo ' 27 3, 1, 79 | karoti /~tanādi-pāṭhād eva u-pratyaye siddhe karoter 28 3, 1, 80 | hiṃsākaraṇayoḥ, ity etayoḥ dhātvoḥ u-pratyayo bhavati, akāraś 29 3, 3, 57 | 3.57:~ r̥̄-kārāntebhyaḥ u-varṇāntebhyaḥ ca ap pratyayo 30 3, 3, 57 | karaḥ garaḥ /~śaraḥ /~u-varṇāntebhyaḥ - yavaḥ /~ 31 3, 3, 141| vā-ū-uta-apyoḥ || PS_3,3.141 ||~ _____ 32 4, 2, 71 | catvāro 'rthāḥ anuvartante /~u-varṇāntāt prātipadikāt yathavihitaṃ 33 4, 2, 77 | bhavati cāturarthikaḥ /~aña u-varṇānta-lakṣaṇasya kūpa- 34 4, 2, 119| uttarasūtre punarvr̥ddhagrahaṇāt /~u-varṇāntāt deśavācinaḥ prātipadikāt 35 4, 2, 120| 120:~ or deśe ity eva /~u-varṇāntāt vr̥ddhāt prāgdeśab- 36 4, 2, 132| māhiṣikaḥ /~aṇ-grahaṇam u-varṇāntād api yathā syāt, 37 4, 3, 139| START JKv_4,3.139:~ u-varṇāntāt prātipadikāt añ 38 4, 3, 168| chaḥ (*5,1.1), kaṃsīyaḥ /~u-gav-ādibhyo yat (*5,1.2), 39 5, 1, 2 | u-gavādibhyo yat || PS_5,1. 40 5, 1, 2 | prāk krītāt ity eva /~u-varṇāntāt prātipadikāt gava- 41 6, 1, 125| tena+iha na bhavati, jānu u asya rujati jānvasya rujati /~ 42 6, 3, 57 | sañjāyām uttarapadasy9a u)dakaśabdasya+udādeśo bhavati 43 6, 3, 134| ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa ūtaye /~suñaḥ (*8, 44 6, 4, 40 | syāt, saṃyat /~parītat /~ū ca gamādīnām iti vaktavyam /~ 45 8, 1, 6 | kiṃ nodudu harṣase dātavā u /~pādapūraṇe iti kim ? pra 46 8, 2, 80 | adaso 'ser dād u do maḥ || PS_8,2.80 ||~ _____ 47 8, 3, 21 | uñi ca pade parataḥ /~sa u ekaviṃśavartaniḥ /~sa u 48 8, 3, 21 | u ekaviṃśavartaniḥ /~sa u ekāgniḥ /~pade iti kim ? 49 8, 3, 105| ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa ūtaye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 8, 4, 27 | ṣu ṇaḥ sakhīnām /~ūrdhva ū ṣu ṇa ūtaye /~asmadādeśo '