Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prakrrtiyantaram 1 prakrrtopadhike 1 prakrrty 4 prakrrtya 50 prakrrtyabhihitatvat 1 prakrrtyadesah 1 prakrrtyadibhya 1 | Frequency [« »] 50 odanam 50 pada 50 pasyati 50 prakrrtya 50 pratipadikebhyah 50 u 50 vartamane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prakrrtya |
Ps, chap., par.
1 1, 1, 45 | ādeśaḥ kr̥dvad bhavati - prakr̥tya /~prahr̥tya /~ktvo lyab- 2 1, 4, 60 | ādayo bhavanti kriyā-yoge /~prakr̥tya /~prakr̥tam /~yat prakaroti /~ 3 2, 3, 18 | prakr̥tyādīnām upasaṅkhyānam /~prakr̥tyā 'bhirūpaḥ /~prakr̥tyā darśanīyaḥ /~ 4 2, 3, 18 | prakr̥tyā 'bhirūpaḥ /~prakr̥tyā darśanīyaḥ /~prāyeṇa yājñikaḥ /~ 5 3, 3, 11 | eva /~bhāve (*3,3.18) iti prakr̥tya ye ghañ-ādayo vihitās te 6 4, 2, 39 | mānuṣyakam /~aja - ājakam /~prakr̥tyā 'ke rājanyamanuṣyayuvānaḥ 7 5, 4, 68 | nīcair dhuraḥ /~bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) ity 8 6, 1, 71 | bhavati /~agnicit /~somasut /~prakr̥tya /~prahr̥tya /~upastutya /~ 9 6, 1, 115| prakr̥tyā 'ntaḥpādam avyapare || PS_ 10 6, 1, 115| avakārayakārapare ati parataḥ eṅ prakr̥tyā bhavati /~svabhāvena avatiṣṭhate 11 6, 1, 116| ati parataḥ antaḥpādam eṅ prakr̥tyā bhavati /~agniḥ prathamo 12 6, 1, 118| paṭhitau te ati parataḥ prakr̥tyā bhavanti /~āpo asmān mātaraḥ 13 6, 1, 119| pūrvaḥ sa yajusi viṣaye ati prakr̥tyā bhavati /~aindraḥ prāṇo 14 6, 1, 120| parato yajusi viṣaye eṅ prakr̥tyā bhavati /~ayaṃ so agniḥ /~ 15 6, 1, 121| parato yajuṣi viṣaye eṅ prakr̥tyā bhavati /~trī rudrebhyo 16 6, 1, 122| bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā bhavati vibhāṣā /~go 'gram, 17 6, 1, 125| plutāś ca pragr̥hyāś ca aci prakr̥tyā bhavanti /~devadatta3atra 18 6, 1, 126| nunāsikādeśo bhavati, sa ca prakr̥tyā bhavati /~abhra auṃ apaḥ /~ 19 6, 1, 127| śākalyasya ācāryasya matena prakr̥tyā bhavanti, hrasvaś ca tasya 20 6, 1, 128| śāklyasya ācāryasya matena akaḥ prakr̥tyā bhavanti hrasvaś ca tasyakaḥ 21 6, 2, 1 | bahuvrīhau prakr̥tyā pūrvapadam || PS_6,2.1 ||~ _____ 22 6, 2, 1 | pūrvapadasya yaḥ svaraḥ sa prakr̥tyā bhavati, svabhāvena avatiṣṭhate, 23 6, 2, 3 | START JKv_6,2.3:~ prakr̥tyā pūrvapadam, tatpuruṣe iti 24 6, 2, 18 | inena vartate iti bahuvrīhau prakr̥tyā pūrvapadam (*6,2.1) iti 25 6, 2, 21 | START JKv_6,2.21:~ prakr̥tyā pūrvapadam, tatpuruṣe iti 26 6, 2, 38 | START JKv_6,2.38:~ prakr̥tyā pūrvapadam iti vartate, 27 6, 2, 64 | prāgantādhikārāt /~udāttaḥ iti prakr̥tyā bhagālam (*6,2.137) iti 28 6, 2, 112| apādaparisamāpteḥ /~ādiḥ iti prakr̥tyā bhagālam (*6,2.127) iti 29 6, 2, 137| prakr̥tyā bhagālam || PS_6,2.137 ||~ _____ 30 6, 2, 137| bhagālādayo madhyodāttāḥ /~prakr̥tyā ity etad adhikr̥tam antaḥ (* 31 6, 2, 140| START JKv_6,2.140:~ prakr̥tyā iti vartate /~vanaspatyādiṣu 32 6, 3, 75 | prakr̥tyā || PS_6,3.75 ||~ _____START 33 6, 3, 75 | nakra nāka ity eteṣu nañ prakr̥tyā bhavati /~na bhrājate iti 34 6, 3, 76 | JKv_6,3.76:~ ekādiś ca nañ prakr̥tyā bhavati, ekaśabdasya ca 35 6, 3, 77 | START JKv_6,3.77:~ nañ prakr̥tyā bhavati anyatarasyām /~nagā 36 6, 3, 83 | prakr̥tyā āśiṣy ago-vatsa-haleṣu || 37 6, 3, 83 | START JKv_6,3.83:~ prakr̥tyā sahaśabdo bhavati āśiṣi 38 6, 4, 163| prakr̥tyā+eka-ac || PS_6,4.163 ||~ _____ 39 6, 4, 163| tad iṣṭhemeyassu parataḥ prakr̥tyā bhavati /~sragvinn ity etasya 40 6, 4, 163| etasya vasiṣṭhaḥ, vasīyān /~prakr̥tyā 'ke rājanyamanuṣyayuvānaḥ /~ 41 6, 4, 163| rājanya manuṣya yuvan ity ete prakr̥tyā bhavanti /~rājanyānāṃ samūho 42 6, 4, 164| innantamanapatyārthe aṇi parataḥ prakr̥tyā bhavati /~sāṅkūṭinam /~sāṃrāviṇam /~ 43 6, 4, 165| gaṇin paṇin ity ete ca aṇi prakr̥tyā bhavanti /~gāthinaḥ apatyaṃ 44 6, 4, 166| 166:~ saṃyogādiś ca in aṇi prakr̥tyā bhavati /~śaṅkhino 'patyaṃ 45 6, 4, 167| JKv_6,4.167:~annantamaṇi prakr̥tyā bhavati apatye cānapatye 46 6, 4, 168| abhāvakarmaṇor arthayoḥ an prakr̥tyā bhavati /~sāmasu sādhuḥ 47 6, 4, 169| adhvan ity etau khe parataḥ prakr̥tyā bhavataḥ /~ātmane hitaḥ 48 6, 4, 170| ṇi parato 'patye 'rthe na prakr̥tyā bhavati /~suṣāmṇo 'patyaṃ 49 7, 1, 37 | ity ayam ādeśo bhavati /~prakr̥tya /~prahr̥tya /~pārśvataḥkr̥tya /~ 50 7, 4, 25 | stūyāt /~akr̥t iti kim ? prakr̥tya /~prahr̥tya /~paratvāt dīrghatvena