Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pasyarther 1
pasyasi 1
pasyata 3
pasyati 50
pasyatoharah 1
pasyatu 1
pasyava 1
Frequency    [«  »]
50
50 odanam
50 pada
50 pasyati
50 prakrrtya
50 pratipadikebhyah
50 u
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pasyati

   Ps, chap., par.
1 1, 3, 57 | jānāti, śr̥ṇoti, smarati, paṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 50 | viṣaṃ bhakṣayati /~caurān paśyati /~grāmaṃ gacchan vr̥kṣa- 3 2, 3, 17 | sutaṃ manye yasya mātā na paśyati //~aprāniṣu iti kim ? na 4 3, 1, 137| kecin na anuvartayanti /~paśyati iti paśya /~jighrateḥ sañjñāyāṃ 5 3, 2, 1 | grāmaṃ gacchati, ādityaṃ paśyati, himavantaṃ śr̥ṇoti ity 6 3, 2, 37 | śabdā nipātyante /~ugraṃ paśyati iti ugrampaśyaḥ /~irayā 7 3, 2, 60 | anālocane iti kim ? taṃ paśyati taddarśaḥ /~tādr̥gādayo 8 3, 4, 29 | varyati /~yāḥ yāḥ kanyāḥ paśyati tāstāḥ varyati ity arthaḥ /~ 9 4, 4, 46 | sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || PS_4,4.46 ||~ _____START 10 4, 4, 46 | iti dvitīyāsamarthābhyāṃ paśyati ity etasminn arthe ṭhak 11 4, 4, 46 | tu rūḍhyartham /~lalāṭaṃ paśyati lālāṭikaḥ sevakaḥ /~kaukkuṭiko 12 7, 3, 78 | dāṇ - yacchati /~dr̥śi - paśyati /~arti - r̥cchati /~sarti - 13 8, 1, 20 | janapado nau dīyate /~grāmo vāṃ paśyati /~janapado nau paśyati /~ 14 8, 1, 20 | vāṃ paśyati /~janapado nau paśyati /~ekavacanabahuvacanāntayor 15 8, 1, 21 | janapado no dīyate /~grāmo vaḥ paśyati /~janapado naḥ paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 8, 1, 21 | vaḥ paśyati /~janapado naḥ paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 8, 1, 23 | ādeśau bhavataḥ /~grāmastvā paśyati /~grāmo paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 1, 23 | grāmastvā paśyati /~grāmo paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 1, 24 | māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś 20 8, 1, 24 | yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś ca paśyati, yuṣmān 21 8, 1, 24 | āvāṃ ca paśyati, yuṣmāṃś ca paśyati, yuṣmān paśyati, asmān 22 8, 1, 24 | yuṣmāṃś ca paśyati, yuṣmān paśyati, asmān paśyati /~ - 23 8, 1, 24 | yuṣmān paśyati, asmān paśyati /~ - grāmastava svam, 24 8, 1, 24 | dīyate /~grāmastvāṃ paśyati, grāmo māṃ paśyati, yuvāṃ 25 8, 1, 24 | paśyati, grāmo māṃ paśyati, yuvāṃ paśyati, āvāṃ 26 8, 1, 24 | māṃ paśyati, yuvāṃ paśyati, āvāṃ paśyati, yuṣmān 27 8, 1, 24 | yuvāṃ paśyati, āvāṃ paśyati, yuṣmān paśyati, asmān 28 8, 1, 24 | āvāṃ paśyati, yuṣmān paśyati, asmān paśyati /~ [#890]~ 29 8, 1, 24 | yuṣmān paśyati, asmān paśyati /~ [#890]~ ha - grāmastava 30 8, 1, 24 | ha dīyate /~grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, yuvāṃ 31 8, 1, 24 | ha paśyati, grāmo māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ 32 8, 1, 24 | māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān 33 8, 1, 24 | yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, asmān 34 8, 1, 24 | āvāṃ ha paśyati, yuṣmān ha paśyati, asmān ha paśyati /~aha - 35 8, 1, 24 | yuṣmān ha paśyati, asmān ha paśyati /~aha - grāmastava aha svam, 36 8, 1, 24 | dīyate /~grāmastvām aha paśyati, grāmo mām aha paśyati, 37 8, 1, 24 | aha paśyati, grāmo mām aha paśyati, yuvām aha paśyati, āvām 38 8, 1, 24 | mām aha paśyati, yuvām aha paśyati, āvām aha paśyati, yuṣmān 39 8, 1, 24 | yuvām aha paśyati, āvām aha paśyati, yuṣmān aha paśyati, asmān 40 8, 1, 24 | aha paśyati, yuṣmān aha paśyati, asmān aha paśyati /~eva - 41 8, 1, 24 | yuṣmān aha paśyati, asmān aha paśyati /~eva - grāmastava+eva svam, 42 8, 1, 24 | eva dīyate /~grāṃstvām eva paśyati, grāmo mām eva paśyati, 43 8, 1, 24 | eva paśyati, grāmo mām eva paśyati, yuvām eva paśyati, āvām 44 8, 1, 24 | mām eva paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmān 45 8, 1, 24 | yuvām eva paśyati, āvām eva paśyati, yuṣmān eva paśyati, asmān 46 8, 1, 24 | eva paśyati, yuṣmān eva paśyati, asmān eva paśyati /~yuktagrahaṇaṃ 47 8, 1, 24 | yuṣmān eva paśyati, asmān eva paśyati /~yuktagrahaṇaṃ sākṣādyogapratipattyartham /~ 48 8, 1, 25 | anālocane iti kim ? grāmastvā paśyati /~grāmo paśyati /~paśyārthair 49 8, 1, 25 | grāmastvā paśyati /~grāmo paśyati /~paśyārthair yuktayukte ' 50 8, 3, 12 | āmreḍite iti kim ? kān kān paśyati /~eko 'tra kutsāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL