Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pacyarthamahuh 1 pacyate 6 pad 13 pada 50 padabhak 2 padabhyam 5 padad 1 | Frequency [« »] 50 107 50 iñ 50 odanam 50 pada 50 pasyati 50 prakrrtya 50 pratipadikebhyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pada |
Ps, chap., par.
1 Ref | Panini-Sutra (Adhyaya,Pada.Sutra)~JKv_n,n.n = Jayaditya' 2 Ref | na-iṣa doṣaḥ /~ākr̥tau pada-arthe samudāye sakr̥l-lakṣye 3 1, 1, 45 | taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /~dhātv-ādeśo dhātuvad 4 1, 1, 45 | anataṃ padam (*1,4.14) iti pada-sañjñā bhavati /~pada-ādeśaḥ 5 1, 1, 45 | iti pada-sañjñā bhavati /~pada-ādeśaḥ padavad bhavati -- 6 1, 1, 45 | antaṃ padam (*1,4.14) iti pada-sañjñā bhavati /~adhok iti 7 1, 3, 36 | cārvī /~sa lokāyate śāstre pada-arthān nayate, upapattibhiḥ 8 1, 3, 41 | veḥ pāda-viharaṇe || PS_1,3.41 ||~ _____ 9 1, 3, 41 | 41:~ vi-pūrvāt kramateḥ pada-viharaṇe 'rthe vartamānād 10 1, 3, 41 | ucyate /~yady api kramiḥ pāda-viharaṇa eva paṭhyate, kramu 11 1, 3, 41 | viharaṇa eva paṭhyate, kramu pāda-vikṣepe iti, tathā-apy anekārthatvād 12 1, 4, 14 | artham /~gaurī brāhmaṇitarā /~pada-pradeśāḥ - padasya (*8,1. 13 2, 1, 1 | śauṇḍaḥ pibati pānāgāre /~pada-grahaṇaṃ kim ? varṇavidhau 14 3, 1, 32 | pratyaya-grahaṇa-paribhāṣā+eva pada-sañjñāyām antavacanena liṅgena 15 3, 1, 60 | START JKv_3,1.60:~ pada gatau, asmād dhātoḥ parasya 16 3, 1, 119| pada-asvairi-bāhyā-pakṣyeṣu ca || 17 3, 2, 154| laṣa-pata-pada-sthā-bhū-vr̥ṣa-hana-kama- 18 3, 3, 16 | pada-ruja-viśa-spr̥śo ghañ || 19 4, 1, 8 | pādaḥ iti kr̥ta-samāsāntaḥ pāda-śabdo nirdiśyate /~pādantāt 20 4, 1, 110| arka /~svana /~dhvana /~pāda /~cakra /~kula /~pavitra /~ 21 4, 1, 140| kulyaḥ, kauleyakaḥ, kulīnaḥ /~pada-grahaṇaṃ kim ? bahucpūrvād 22 4, 2, 60 | krametara /~ślakṣṇa /~saṃhitā /~pada /~krama /~saṅghāta /~vr̥tti /~ 23 4, 2, 61 | kramakaḥ /~padakaḥ /~krama /~pada /~śikṣā /~mīmaṃsā /~sāman //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 4, 2, 107| iti uttarapada-vr̥ddhiḥ /~pada-grahaṇaṃ svarūpavidhinirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 4, 3, 6 | dākṣiṇārdhikam, dakṣiṇārdhyam /~pada-grahaṇaṃ svarūpa-vidhinivāraṇa- 26 4, 4, 10 | jāla /~nyāsa /~vyāla /~pāda /~pañca /~padika /~parpādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 4, 4, 12 | upaniṣat /~upaveṣa /~srak /~pāda /~upasthāna /~vetanādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 4, 4, 39 | pada-uttarapadaṃ gr̥hṇāti || 29 5, 1, 20 | aluki iti /~niṣka /~paṇa /~pāda /~māṣa /~vāha /~droṇa /~ 30 5, 1, 34 | paṇa-pāda-māṣa-śatād yat || PS_5,1. 31 5, 1, 34 | dvipaṇyam /~tripaṇyam /~pāda - adhyardhapādyam /~dvipādyam /~ 32 5, 1, 112| vyākaraṇasamāpanīyam /~pada-grahaṇaṃ bahucpūrvanirāsārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 5, 2, 24 | mukha /~makha /~keśa /~pāda /~gulpha /~bhrūbhaṅga /~ 34 5, 4, 25 | pāda-arghābhyāṃ ca || PS_5,4. 35 6, 1, 63 | START JKv_6,1.63:~ pāda danta nāsikā māsa hr̥daya 36 6, 1, 63 | pad - nipadaścaturo jahi /~padā vartaya goduham /~pādaḥ 37 6, 2, 194| kanyā /~guḍa /~kalya /~pāda /~gaurādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 6, 3, 52 | pādasya pada-ājy-āti-ga-upahatesu || 39 6, 3, 52 | START JKv_6,3.52:~ pādasya pada ity ayam ādeśo bhavati āji 40 7, 4, 54 | ghu rabha labha śaka pata pada ity eteṣām aṅgānām acaḥ 41 7, 4, 54 | śikṣati /~pat - pitsati /~pada - prapitsate /~sani iti 42 7, 4, 84 | dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 ||~ _____ 43 7, 4, 84 | dhvaṃsu bhraṃsu kasa pata pada skanda ity eteṣām abhyāsasya 44 7, 4, 84 | panīpatyate /~panīpatīti /~pada - panīpadyate /~panīpadīti /~ 45 8, 3, 53 | pati-putra-pr̥ṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 ||~ _____ 46 8, 3, 53 | pati putra pr̥ṣṭha pāra pada payas poṣa ity eteṣu parataḥ 47 8, 3, 53 | aganma tamasaspāram /~pada - ilaspade samidhyase /~ 48 8, 4, 16 | ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti- 49 8, 4, 17 | ṇakārādeśo bhavati gada nada pata pada ghu mā syāti hanti yāti 50 8, 4, 17 | praṇipatati /~pariṇipatati /~pada - praṇipadyate /~pariṇipadyate /~