Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] odanabhojikam 1 odanabubhuksuh 1 odanah 14 odanam 50 odanapadi 1 odanapak 2 odanapaniniyah 1 | Frequency [« »] 50 105 50 107 50 iñ 50 odanam 50 pada 50 pasyati 50 prakrrtya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances odanam |
Ps, chap., par.
1 1, 1, 45 | tiṅṅ-atiṅaḥ (*8,1.28) -- odanaṃ pacati /~iha na bhavati -- 2 1, 1, 45 | iha na bhavati -- pacaty odanam iti //~svaṃ rūpaṃ śabdasya 3 1, 3, 74 | kriyāphale /~kaṭaṃ kārayate /~odanaṃ pācayate /~kartr-abhiprāye 4 1, 4, 49 | abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte /~karma ityanuvartamāne 5 1, 4, 49 | syāt gehaṃ praviśati iti /~odanaṃ pacati, saktūn pibati ity 6 1, 4, 52 | abhyavahāraḥ /~bhuṅkte māṇavaka odanam, bhojayati māṇavakam odanam /~ 7 1, 4, 52 | odanam, bhojayati māṇavakam odanam /~aśnāti mānavaka odanam, 8 1, 4, 52 | odanam /~aśnāti mānavaka odanam, āśayati māṇavakamodanam /~ 9 1, 4, 52 | vaktavyaḥ /~atti māṇavaka odanam, ādayate māṇavakena odanam /~ 10 1, 4, 52 | odanam, ādayate māṇavakena odanam /~khādati māṇavakaḥ, khādayati 11 1, 4, 52 | eteṣām iti kim ? pacaty odanaṃ devadattaḥ, pācayaty odanaṃ 12 1, 4, 52 | odanaṃ devadattaḥ, pācayaty odanaṃ devadattena iti /~aṇyantānām 13 1, 4, 64 | bhūṣaṇe iti kim ? alaṃ bhuktvā odanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 1, 4, 88 | devaḥ /~varjane iti kim ? odanaṃ pariṣiñcati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 1, 4, 90 | lakṣaṇādiṣu iti kim ? odanaṃ pariṣiñcati /~atha pariśabda- 16 1, 4, 106| ekavad bhavati /~ehi manye odanam bhokṣyase iti, na hi bhokṣyase, 17 1, 4, 106| prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /~suṣṭhu manyase /~ 18 2, 3, 12 | gatyartha-grahaṇaṃ kim ? odanam pacati /~karmaṇi iti kim ? 19 2, 3, 67 | pūjitaḥ /~ktasya iti kim ? odanaṃ pacamānaḥ /~vartamāne iti 20 2, 3, 69 | kikinau ca gr̥hyante /~odanaṃ pacan /~odanaṃ pacamānaḥ /~ 21 2, 3, 69 | gr̥hyante /~odanaṃ pacan /~odanaṃ pacamānaḥ /~odanaṃ pecānaḥ /~ 22 2, 3, 69 | pacan /~odanaṃ pacamānaḥ /~odanaṃ pecānaḥ /~odanaṃ pecivān /~ 23 2, 3, 69 | pacamānaḥ /~odanaṃ pecānaḥ /~odanaṃ pecivān /~papiḥ somaṃ dadirgāḥ /~ 24 2, 3, 69 | dadirgāḥ /~u - kaṭaṃ cikīrṣuḥ /~odanaṃ bubhukṣuḥ /~kanyāmalaṅkariṣṇuḥ /~ 25 2, 3, 69 | avyaya - kaṭaṃ kr̥tvā /~odanaṃ bhuktvā /~avyaya-pratiṣedhe 26 2, 3, 69 | visr̥po virapśin /~niṣṭhā - odanaṃ buktavān /~devadattena kr̥tam /~ 27 2, 3, 70 | kaṭaṃ kārako vrajati /~odanaṃ bhojako vrajati /~inaḥ khalv 28 3, 1, 26 | bhavati /~kaṭaṃ kārayati /~odanaṃ pācayati /~tat karoti ity 29 3, 1, 87 | iha na bhavati, pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ 30 3, 1, 87 | odanaṃ devadattaḥ, rādhyanty odanaṃ svayam eva iti /~karmasthabhāvakānāṃ 31 3, 3, 138| tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe /~iti sarvatra 32 3, 4, 5 | anuprayogaḥ kartavyaḥ /~odanaṃ bhuṅkṣva, saktūn piba, dhānāḥ 33 3, 4, 71 | devadattena /~prabhukta odanaṃ devadattaḥ, prabhukta odano 34 5, 2, 87 | kr̥tapūrvī kaṭam /~bhuktapūrvī odanam /~sup supā iti samāsaṃ kr̥tvā 35 8, 1, 5 | parihāraḥ /~varjane iti kim ? odanaṃ pariṣiñcati /~parer varjane ' 36 8, 1, 19 | ayaṃ daṇḍo hara anena, odanaṃ paca tava bhaviṣyati, odanaṃ 37 8, 1, 19 | odanaṃ paca tava bhaviṣyati, odanaṃ paca mama abhaviṣyati /~ 38 8, 1, 19 | nadyāstiṣṭhati lūke, śālīnāṃ te odanaṃ dāsyāmi iti /~āmantritāntaṃ 39 8, 1, 44 | mā bhūt, kiṃ devadattaḥ odanaṃ pacati, āhosvicchākam iti /~ 40 8, 1, 46 | prahāsaḥ, krīḍā /~ehi manye odanaṃ bhokṣyase, na hi bhokṣyase, 41 8, 1, 46 | prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /~suṣṭhu manyase /~ 42 8, 1, 46 | mā bhūt iti , ehi manyase odanaṃ bhokṣye iti /~ehi manye 43 8, 1, 46 | nivr̥ttiḥ kriyate, ehi manyase odanaṃ bhokṣye iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 8, 1, 51 | āgaccha devadatta grāmam, odanaṃ bhokṣyase /~uhyantāṃ devadattena 45 8, 1, 51 | gatyarthagrahaṇaṃ kim ? paca devadatta odanam, bhokṣyase enam /~loṭā iti 46 8, 1, 51 | devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [#897]~ uhyantāṃ 47 8, 1, 60 | padātiṃ gamayati /~svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn 48 8, 1, 61 | padātiṃ gamayati /~svayamaha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn 49 8, 2, 96 | bhartsane ity eva, agādhīṣva, odanaṃ te dāsyami //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 8, 2, 104| padātiṃ gamayati iti /~svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ