Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ime 36 imeyassu 1 in 36 iñ 50 ina 8 iña 1 inac 4 | Frequency [« »] 51 prakrrtisvaram 50 105 50 107 50 iñ 50 odanam 50 pada 50 pasyati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iñ |
Ps, chap., par.
1 1, 1, 45 | atibhavatī /~varṇagrahanam--ata iñ (*4,1.95), dākṣiḥ /~plākṣiḥ /~ 2 2, 4, 58 | 4,1.151) , tasmād yūni iñ, tasya luk /~kauravyaḥ pitā /~ 3 2, 4, 58 | 114) it yaṇ, tasmād yūni iñ, tasya luk /~śvāphalkaḥ 4 2, 4, 58 | 4,1.114), tasmād yūni iñ, tasya luk /~vāsiṣṭhaḥ pitā /~ 5 2, 4, 58 | 4,1.104), tasmād yūni iñ, tasya luk /~baidaḥ pitā /~ 6 2, 4, 58 | 1.112), tasmād yūni ata iñ (*4,1.95), tasya lug na 7 2, 4, 58 | śālva-avayava-lakṣana iñ, tasmāt phak, tasya luk /~ 8 2, 4, 60 | START JKv_2,4.60:~ gotre ya iñ tadantād yuva-pratyayasya 9 2, 4, 63 | tataḥ parebhyaḥ ṣaḍbhyaḥ iñ /~sadāmatta /~kambalabhāra /~ 10 2, 4, 63 | tataḥ parebhyo dvādaśabhya iñ /~rakṣomukha /~jaṅghāratha /~ 11 2, 4, 63 | puṣkarasacchabdād bāhvādipāṭhād iñ /~kharapaśabdo naḍādiṣu 12 2, 4, 63 | varmaka /~etābhyām ata iñ (*4,1.95) /~bhalandanaśabdāt 13 2, 4, 66 | bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre bharatagotre 14 2, 4, 68 | ca bhānḍīrathayaś ca, ata iñ (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /~ 15 2, 4, 68 | pāphakayaś ca nārakayaś ca, ata iñ (*4,1.95), tasya luk, paphakanarakāḥ /~ 16 2, 4, 68 | śvāgudapariṇaddhayaś ca, ata iñ (*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ /~ 17 2, 4, 68 | bakanakhaśvagudapariṇaddhāḥ /~ubja-śabdāt ata iñ (*4,1.95), kakubha-śabdāt 18 2, 4, 68 | ca śāntamukhayaś ca, ata iñ (*4,1.95) tasya luk, laṅkaśāntamukhāḥ /~ 19 2, 4, 68 | tataḥ phiñ, laṅkaṭaśabdād iñ, tayor luk, aurasāyanaś 20 2, 4, 68 | ca kāpiṣṭhalayaś ca, ata iñ (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /~ 21 2, 4, 68 | kārṣṇasundarayaś ca, ata iñ (*4,1.95), tasya luk, kr̥ṣṇājinakr̥ṣṇasunadarāḥ /~ 22 2, 4, 68 | 105), dāserakaśabdāt ata iñ (*4,1.95), tayorluk, agniveśadāserakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 3, 3, 110| āṣakhyāna-paripraśnayor iñ ca || PS_3,3.110 ||~ _____ 24 3, 3, 110| ākhyāne ca gamyamāne dhatoḥ iñ pratyayo bhavati, cakārāt 25 4, 1, 65 | sutaṅgamādibhyaś cāturarthika iñ na jātiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 1, 78 | varāhasyāpatyam /~ata iñ (*4,1.95) /~vārāhiḥ /~tasya 27 4, 1, 89 | baidau /~vaida-śabdāt ataḥ iñ kr̥te tasya ca iñaḥ ṇya- 28 4, 1, 95 | ata iñ || PS_4,1.95 ||~ _____START 29 4, 1, 95 | akārāntāt prātipadikāt iñ pratyayo bhavati /~aṇo ' 30 4, 1, 96 | ādibhyaḥ śabdebhyo 'patye iñ pratyayo bhavati /~bāhaviḥ /~ 31 4, 1, 97 | sudhātr̥-śabdād apatye iñ pratyayo bhavati, tatsaṃniyogena 32 4, 1, 99 | kauśike phakaṃ smaranti, iñ eva anyatra śālaṅkiḥ iti /~ 33 4, 1, 101| 3.10), sutaṅ-gamādibhya iñ (*4,2.80) ity ato na bhavati /~ 34 4, 1, 104| bāhvādiḥ ākr̥tigaṇaḥ, tena iñ eva bhavati /~bida /~urva /~ 35 4, 1, 153| udīcām iñ || PS_4,1.153 ||~ _____ 36 4, 1, 153| JKv_4,1.153:~ ṇye prāpte iñ aparo vidhīyate /~senānta- 37 4, 1, 153| lakṣaṇa-kāribhyo 'patye iñ pratyayo bhavati udīcāṃ 38 4, 1, 153| śabdaḥ śivādiḥ, tena aṇā ayam iñ bādhyate, na tu ṇyaḥ /~takṣṇo ' 39 4, 1, 173| pratyagratha-kalakūṭa-aśmakād iñ || PS_4,1.173 ||~ _____ 40 4, 1, 173| aśmaka-śabdebhyaś cāpatye iñ pratyayo bhavati /~año ' 41 4, 2, 79 | ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako 'rīhaṇa-kr̥śāśva- 42 4, 2, 80 | karṇādiḥ /~sutaṅgamādibhya iñ pratyayo bhavati /~sautaṅgamiḥ /~ 43 4, 2, 112| gotre ity eva /~gotre ya iñ vihitaḥ tadantāt prātipdikāt 44 6, 1, 62 | bāhvādibhyaś ca (*4,1.96) iti iñ /~sthūlaśirasaḥ idaṃ sthau 45 6, 1, 80 | lauyamāniḥ /~pauyamāniḥ /~ata iñ (*4,1.95) /~evakārakaraṇam 46 6, 2, 36 | apiśalasyāpatyamāpiśalirācaryaḥ, ata iñ (*4,1.95) /~tena proktam 47 6, 2, 37 | r̥ṣyaṇ, tadapatye yūni ya iñ tasya ṇyakṣatriyārṣañito 48 6, 2, 37 | kaṭukasya apatyam iti ata iñ (*4,1.95), tasya bahvaca 49 6, 4, 144| auḍulomiḥ /~bāhvāditvād iñ pratyayaḥ /~naḥ iti kim ? 50 7, 3, 33 | cauḍiḥ, bālākiḥ, bāhvāditvāt iñ /~jñā devatā asya jñaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~