Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ime 36
imeyassu 1
in 36
iñ 50
ina 8
iña 1
inac 4
Frequency    [«  »]
51 prakrrtisvaram
50 105
50 107
50 iñ
50 odanam
50 pada
50 pasyati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances


   Ps, chap., par.
1 1, 1, 45 | atibhavatī /~varṇagrahanam--ata (*4,1.95), dākṣiḥ /~plākṣiḥ /~ 2 2, 4, 58 | 4,1.151) , tasmād yūni , tasya luk /~kauravyaḥ pitā /~ 3 2, 4, 58 | 114) it yaṇ, tasmād yūni , tasya luk /~śvāphalkaḥ 4 2, 4, 58 | 4,1.114), tasmād yūni , tasya luk /~vāsiṣṭhaḥ pitā /~ 5 2, 4, 58 | 4,1.104), tasmād yūni , tasya luk /~baidaḥ pitā /~ 6 2, 4, 58 | 1.112), tasmād yūni ata (*4,1.95), tasya lug na 7 2, 4, 58 | śālva-avayava-lakṣana , tasmāt phak, tasya luk /~ 8 2, 4, 60 | START JKv_2,4.60:~ gotre ya tadantād yuva-pratyayasya 9 2, 4, 63 | tataḥ parebhyaḥ ṣaḍbhyaḥ /~sadāmatta /~kambalabhāra /~ 10 2, 4, 63 | tataḥ parebhyo dvādaśabhya /~rakṣomukha /~jaṅghāratha /~ 11 2, 4, 63 | puṣkarasacchabdād bāhvādipāṭhād /~kharapaśabdo naḍādiṣu 12 2, 4, 63 | varmaka /~etābhyām ata (*4,1.95) /~bhalandanaśabdāt 13 2, 4, 66 | bahvacaḥ prātipadikāt ya vihitaḥ prācya-gotre bharatagotre 14 2, 4, 68 | ca bhānḍīrathayaś ca, ata (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /~ 15 2, 4, 68 | pāphakayaś ca nārakayaś ca, ata (*4,1.95), tasya luk, paphakanarakāḥ /~ 16 2, 4, 68 | śvāgudapariṇaddhayaś ca, ata (*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ /~ 17 2, 4, 68 | bakanakhaśvagudapariṇaddhāḥ /~ubja-śabdāt ata (*4,1.95), kakubha-śabdāt 18 2, 4, 68 | ca śāntamukhayaś ca, ata (*4,1.95) tasya luk, laṅkaśāntamukhāḥ /~ 19 2, 4, 68 | tataḥ phiñ, laṅkaṭaśabdād , tayor luk, aurasāyanaś 20 2, 4, 68 | ca kāpiṣṭhalayaś ca, ata (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /~ 21 2, 4, 68 | kārṣṇasundarayaś ca, ata (*4,1.95), tasya luk, kr̥ṣṇājinakr̥ṣṇasunadarāḥ /~ 22 2, 4, 68 | 105), dāserakaśabdāt ata (*4,1.95), tayorluk, agniveśadāserakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 23 3, 3, 110| āṣakhyāna-paripraśnayor ca || PS_3,3.110 ||~ _____ 24 3, 3, 110| ākhyāne ca gamyamāne dhatoḥ pratyayo bhavati, cakārāt 25 4, 1, 65 | sutaṅgamādibhyaś cāturarthika na jātiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 1, 78 | varāhasyāpatyam /~ata (*4,1.95) /~vārāhiḥ /~tasya 27 4, 1, 89 | baidau /~vaida-śabdāt ataḥ kr̥te tasya ca iñaḥ ṇya- 28 4, 1, 95 | ata || PS_4,1.95 ||~ _____START 29 4, 1, 95 | akārāntāt prātipadikāt pratyayo bhavati /~aṇo ' 30 4, 1, 96 | ādibhyaḥ śabdebhyo 'patye pratyayo bhavati /~bāhaviḥ /~ 31 4, 1, 97 | sudhātr̥-śabdād apatye pratyayo bhavati, tatsaṃniyogena 32 4, 1, 99 | kauśike phakaṃ smaranti, eva anyatra śālaṅkiḥ iti /~ 33 4, 1, 101| 3.10), sutaṅ-gamādibhya (*4,2.80) ity ato na bhavati /~ 34 4, 1, 104| bāhvādiḥ ākr̥tigaṇaḥ, tena eva bhavati /~bida /~urva /~ 35 4, 1, 153| udīcām || PS_4,1.153 ||~ _____ 36 4, 1, 153| JKv_4,1.153:~ ṇye prāpte aparo vidhīyate /~senānta- 37 4, 1, 153| lakṣaṇa-kāribhyo 'patye pratyayo bhavati udīcāṃ 38 4, 1, 153| śabdaḥ śivādiḥ, tena aṇā ayam bādhyate, na tu ṇyaḥ /~takṣṇo ' 39 4, 1, 173| pratyagratha-kalakūṭa-aśmakād || PS_4,1.173 ||~ _____ 40 4, 1, 173| aśmaka-śabdebhyaś cāpatye pratyayo bhavati /~año ' 41 4, 2, 79 | ra-ḍha ṇya-ya-phak-phiñ--ñya-kak-ṭhako 'rīhaṇa-kr̥śāśva- 42 4, 2, 80 | karṇādiḥ /~sutaṅgamādibhya pratyayo bhavati /~sautaṅgamiḥ /~ 43 4, 2, 112| gotre ity eva /~gotre ya vihitaḥ tadantāt prātipdikāt 44 6, 1, 62 | bāhvādibhyaś ca (*4,1.96) iti /~sthūlaśirasaḥ idaṃ sthau 45 6, 1, 80 | lauyamāniḥ /~pauyamāniḥ /~ata (*4,1.95) /~evakārakaraṇam 46 6, 2, 36 | apiśalasyāpatyamāpiśalirācaryaḥ, ata (*4,1.95) /~tena proktam 47 6, 2, 37 | r̥ṣyaṇ, tadapatye yūni ya tasya ṇyakṣatriyārṣañito 48 6, 2, 37 | kaṭukasya apatyam iti ata (*4,1.95), tasya bahvaca 49 6, 4, 144| auḍulomiḥ /~bāhvāditvād pratyayaḥ /~naḥ iti kim ? 50 7, 3, 33 | cauḍiḥ, bālākiḥ, bāhvāditvāt /~jñā devatā asya jñaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL