Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samanyavihitas 1
samanyavisesatve 1
samanye 1
samanyena 49
samapa 1
samapadah 1
samapadati 1
Frequency    [«  »]
49 eka
49 hali
49 pari
49 samanyena
48 109
48 desah
48 gotre
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samanyena

   Ps, chap., par.
1 1, 1, 1 | pratyekam ād-aicāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ 2 1, 1, 2 | pratyekam, ad-eṅāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ 3 1, 3, 13 | vihitasya lasya tib-ādayaḥ sāmānyena vakṣyante /~tatra-idam ucyate, 4 1, 3, 30 | iti nivr̥ttam /~ataḥ paraṃ sāmānyena ātmanepada-vidhānaṃ pratipattavyam /~ 5 1, 4, 12 | saṃyoge iti na anuvartate /~sāmānyena sañjñā-vidhāna /~dīrghaṃ 6 1, 4, 21 | svādayaḥ, lasya tibādayaḥ iti sāmānyena bahuvacanaṃ vihitaṃ, tasya 7 1, 4, 37 | kopaprabhavā eva gr̥hyante /~tasmāt sāmānyena viśesaṇam yaṃ prati kopaḥ 8 1, 4, 105| 3,4.77) ity adhikr̥tya sāmānyena tib-ādayo vihitāḥ /~teṣām 9 2, 4, 80 | martyasya /~vr̥ iti vr̥ṅvr̥ñoḥ sāmānyena grahanam -- suruco vena 10 3, 1, 109| anupasarge bhāve iti nivr̥ttam /~sāmānyena vidhāname tat /~eti stu 11 3, 2, 61 | kvip ca (*3,2.76) iti sāmānyena vakṣyati, tasya+eva ayaṃ 12 3, 2, 105| luḍ-laṅ-liṭaḥ (*3,4.6) iti sāmānyena liṭ vihita eva ? dhātu-sambandhe 13 3, 2, 170| kya iti kyac-kyaṅ-kyaṣāṃ sāmānyena grahaṇam /~kya-pratyayāntād 14 3, 2, 183| 2.183:~ iti pūṅpūñoḥ sāmānyena grahaṇam /~asmād dhātoḥ 15 3, 2, 185| JKv_3,2.185:~ pūṅ-pūñoḥ sāmānyena grahaṇam /~pavater dhatoḥ 16 3, 3, 10 | ṇvul-tr̥cau (*3,1.133) iti sāmānyena vihita eva so 'sminn api 17 3, 3, 12 | karmaṇyaṇ (*3,2.1) iti sāmānyena vihito 'sarūpa-vidher 18 3, 3, 28 | 3,3.28:~ iti pūṅpūñoḥ sāmānyena grahaṇam /~lūñ chedane /~ 19 3, 3, 48 | 48:~ vr̥ iti vr̥ṅvr̥ñoḥ sāmānyena grahaṇam /~ni-śabde upapade 20 3, 3, 96 | sarvatra sarvadhātubhyaḥ sāmānyena vihita eva ktin /~udātta- 21 3, 3, 163| praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, bhāva-karmaṇor vihitā eva 22 3, 3, 174| enaṃ deyāsuḥ devadattaḥ /~sāmānyena vihitaḥ ktaḥ punar ucyate, 23 4, 1, 1 | adhikriyate /~ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ ṅī iti, ṭāb-ḍāp- 24 4, 1, 112| nivr̥ttam /~ataḥ prabhr̥ti sāmānyena pratyayāḥ vijñāyante /~śivādibhyo ' 25 4, 2, 58 | krīḍānuvr̥ttir api sambhāvyeta /~sāmānyena ca+idaṃ vidhānam /~daṇḍapāto ' 26 4, 2, 114| gotre iti na anuvartate /~sāmānyena vidhānam /~vr̥ddhāt prātipadikāt 27 4, 3, 129| saṅghādayo nivr̥ttāḥ, sāmānyena vivānam /~chandoga-ādibhyaḥ 28 4, 4, 116| kim artham idaṃ yāvatā sāmānyena yad vihita eva ? ghacchau 29 5, 1, 96 | pūrṇo 'vadhiḥ /~ataḥ paraṃ sāmānyena pratyayavidhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 5, 3, 21 | chandasi iti na svaryate /~sāmānyena vidhānam /~kiṃsarvanāmabahubhyaḥ 31 5, 3, 58 | iṣṭhannīyasunau ajādī sāmānyena vihitau, tayor ayaṃ viṣayaniyamaḥ 32 5, 3, 59 | 59:~tuḥ iti tr̥n-tr̥coḥ sāmānyena grahaṇam /~trantāc chandasi 33 5, 3, 81 | bahvacaḥ iti na anuvartate /~sāmānyena vidhānam /~jātiśabdo yo 34 5, 3, 88 | sañjñāgrahaṇaṃ na anuvartate /~sāmānyena vidhānam /~kuṭī-śamī-śuṇḍābhyo 35 5, 3, 94 | jātiparipraśne iti na anuvartate /~sāmānyena vidhānam /~ekataro bhavator 36 5, 3, 101| itaḥ prabhr̥ti pratyayāḥ sāmānyena bhavanti, pratikr̥tau capratikr̥tau 37 5, 4, 56 | iti na atra sambadhyate /~sāmānyena vidhānam /~devān gacchati 38 5, 4, 74 | bahuvrīhau iti na svaryate /~sāmānyena vidhānam /~r̥k pur ap dhur 39 5, 4, 154| iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ r̥ṣpūḥ iti /~ 40 6, 1, 23 | dhātvoḥ styārūpamāpannayoḥ sāmānyena grahaṇam /~styā ity asya 41 6, 1, 67 | viśeṣān anubandhān utsr̥jya sāmānyena gr̥hyante /~ver apr̥ktasya 42 6, 3, 42 | pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ /~puṃvadbhāvāt 43 7, 2, 23 | iti curādiṣu /~tayor iha sāmānyena grahaṇam /~viśabdanapratiṣedhaś 44 7, 2, 29 | lomāni mūrdhajāni aṅgajāni ca sāmānyena gr̥hyante, yathā lomanakhaṃ 45 7, 2, 38 | 38:~ vr̥ iti vr̥ṅvr̥ñoḥ sāmānyena grahaṇam /~tasmād uttarasya 46 8, 2, 20 | iti girateḥ gr̥ṇāteś ca sāmānyena grahaṇam icchanti /~apare 47 8, 2, 68 | upasaṅkhyāyate /~apara āha - sāmānyena rephādau rutvaṃ bhavati, 48 8, 3, 1 | avaśabdasya ca okārādeśaḥ /~sāmānyena chandasi bhāṣāyāṃ ca+idaṃ 49 8, 3, 117| tad iha na anuvartate /~sāmānyena+eva tadvacanam /~vyaṣṭaut,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL