Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] paresam 6 paretah 2 parevadava 3 pari 49 paribhanam 1 paribhapanam 1 paribhasa 18 | Frequency [« »] 49 dvau 49 eka 49 hali 49 pari 49 samanyena 48 109 48 desah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pari |
Ps, chap., par.
1 1, 3, 21 | vihāre, etasmād anu sam pari ity evaṃ pūrvād āṅ-pūrvāc 2 1, 3, 83 | prasmaipadaṃ vidhīyate /~viāṅ pari ity evaṃ pūrvāt ramateḥ 3 1, 4, 58 | su /~ut abhi /~prati /~pari /~up /~pr̥tagyoga-karanam 4 1, 4, 88 | apa-parī varjane || PS_1,4.88 ||~ _____ 5 1, 4, 88 | START JKv_1,4.88:~ apa-parī śabdau varjane dyotye karmapravacanīya- 6 1, 4, 88 | trigartebhyo vr̥ṣṭo devaḥ /~pari pari trigartebhyo vr̥ṣṭo 7 1, 4, 88 | trigartebhyo vr̥ṣṭo devaḥ /~pari pari trigartebhyo vr̥ṣṭo devaḥ /~ 8 1, 4, 90 | ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya- 9 1, 4, 90 | vidyotate vidyut /~vr̥kṣaṃ pari /~vr̥kṣam anu /~itthaṃ-bhūta- 10 1, 4, 90 | mātaram prati /~mātaram pari /~mātaram anu /~bhāge - 11 1, 4, 90 | atra māṃ prati syāt /~mām pari syāt /~māmanu syāt /~vīpsāyām - 12 1, 4, 90 | vr̥kṣam prati siñcati /~pari siñcati /~anu siñcati /~ 13 2, 1, 12 | apa-pari-bahir añcavaḥ pañcamyā || 14 2, 1, 12 | apa trigartebhyaḥ //~apa-pari-bahir añcavaḥ pañcamyā (* 15 2, 1, 12 | pañcamyā (*2,1.12) /~apa pari bahis añcu ity ete subantāḥ 16 2, 1, 12 | trigartebhyaḥ /~paritrigartam, pari trigartebhyaḥ /~bahirgrāmam, 17 2, 3, 10 | START JKv_2,3.10:~ apa āṅ pari ity etaiḥ karmapravacanīyair 18 2, 3, 10 | pāṭaliputrād vr̥ṣṭo devaḥ /~pari trigartebhyo vr̥ṣto devaḥ /~ 19 2, 3, 10 | iha na bhavati, vr̥kṣaṃ pari vidyotate vidyut //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 2, 3, 43 | sādhurdevadatto mātaram pari /~mātaramanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 1, 138| anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś 22 3, 3, 37 | pari-nyor nī-ṇor dyūta-abhreṣayoḥ || 23 3, 3, 37 | START JKv_3,3.37:~ pari-śabde ni-śabde ca upapade 24 3, 3, 38 | START JKv_3,3.38:~ pari-śabde upapade iṇo dhātoḥ 25 3, 3, 47 | START JKv_3,3.47:~ pari-śabde upapade graheḥ ghañ 26 3, 3, 84 | karaṇe hanaḥ ity eva /~pari-śabde upapade anter dhātoḥ 27 4, 3, 61 | grāma-śabdāntād avyayībhāvāt pari anu ity evaṃ pūrvāt ṭhañ 28 5, 3, 9 | START JKv_5,3.9:~ pari abhi ity etābhyāṃ tasil 29 6, 1, 137| START JKv_6,1.137:~ sam pari upa ity etebhyaḥ bhuṣaṇārthe 30 6, 2, 33 | pari-praty-upa-apā varjyamāna- 31 6, 2, 33 | START JKv_6,2.33:~ pari prati upa apa ity ete pūrvapadabhūtā 32 6, 2, 182| avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna- 33 6, 2, 186| prayojayati /~tatra api hi pari-praty-upa-apā varjyamāna. 34 7, 1, 39 | upasaṅkhyānam /~iyā - urviyā pari khyan /~dārviyā parijman /~ 35 8, 1, 5 | START JKv_8,1.5:~ pari ity etasya varjane 'rthe 36 8, 1, 5 | varjane 'rthe dve bhavataḥ /~pari pari trigartebhyo vr̥ṣṭo 37 8, 1, 5 | rthe dve bhavataḥ /~pari pari trigartebhyo vr̥ṣṭo devaḥ /~ 38 8, 1, 5 | trigartebhyo vr̥ṣṭo devaḥ /~pari pari sauvīrebhyaḥ /~pari 39 8, 1, 5 | trigartebhyo vr̥ṣṭo devaḥ /~pari pari sauvīrebhyaḥ /~pari pari 40 8, 1, 5 | pari pari sauvīrebhyaḥ /~pari pari sarvasenebhyaḥ /~varjaneṃ 41 8, 1, 5 | pari sauvīrebhyaḥ /~pari pari sarvasenebhyaḥ /~varjaneṃ 42 8, 1, 5 | samāse veti vaktavyam /~pari pari trigartebhyo vr̥ṣṭo 43 8, 1, 5 | samāse veti vaktavyam /~pari pari trigartebhyo vr̥ṣṭo devaḥ, 44 8, 1, 5 | trigartebhyo vr̥ṣṭo devaḥ, pari trigartebhyaḥ /~samāse tu 45 8, 2, 22 | START JKv_8,2.22:~ pari ity etasya yo rephaḥ tasya 46 8, 3, 70 | START JKv_8,3.70:~ pari ni vi ity etebhyāḥ upasargebhyaḥ 47 8, 3, 72 | START JKv_8,3.72:~ anu vi pari abhi ni ity etebhyaḥ uttarasya 48 8, 3, 96 | JKv_8,3.96:~ vi ku śami pari ity etebhyaḥ uttarasya sthalasakārasya 49 8, 4, 38 | paryavanaddham /~pra gāṃ nayāmaḥ /~pari gāṃ nayāmaḥ /~padavyavāye '