Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
halgrahanam 2
halgrahanamadivisesanam 1
halgrahanena 1
hali 49
halih 1
halikah 1
halikalyor 1
Frequency    [«  »]
49 bhidheye
49 dvau
49 eka
49 hali
49 pari
49 samanyena
48 109
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hali

   Ps, chap., par.
1 1, 1, 20 | -sthā---jahāti-sāṃ hali (*6,4.66) ityevamādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 45 | tasya sthānivadb-hāvād hali ca (*8,2.77) iti dīrghatvaṃ 3 1, 1, 45 | la-ādeśaḥ /~ghasi-bhasor hali ca (*6,4.100) ity upadhal- 4 1, 1, 45 | abhyāsa-kāryam, ghasi-bhasor hali ca (*6,4.100) iti upadhā- 5 2, 4, 50 | -sthā---jahāti-sāṃ hali (*6,4.66) iti ītvam /~adhyagīṣṭa, 6 3, 1, 117| yathā-saṅkhyaṃ muñja kalka hali ity eteṣu artheṣu vodhyeṣu /~ 7 4, 1, 136| vacanam /~gr̥ṣṭi /~hr̥ṣṭi /~hali /~bali /~viśri /~kudri /~ 8 5, 4, 121| nañ-duḥ-subhyo hali-sakthyor anyārasyām || PS_ 9 5, 4, 121| su ity etebhyaḥ parau yau hali-sakthi-śabdau tadantad bahuvrīher 10 6, 1, 68 | bhinatti /~chinatti /~hali iti kim ? bibheda /~ciccheda /~ 11 6, 1, 132| tadoḥ sulopo 'kor anañsamāse hali || PS_6,1.132 ||~ _____ 12 6, 1, 132| tasya saṃhitāyāṃ viṣaye hali parato lopo bhavati /~eṣa 13 6, 1, 132| atra sambaddhaḥ suśabdaḥ /~hali iti kim ? eṣo 'tra so 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 1, 133| sya ity etasya chandasi hali parataḥ bahulaṃ sorlopo 15 6, 4, 42 | ghumasthāgāpājahātisāṃ hali (*6,4.66) iti halgrahaṇam 16 6, 4, 46 | ghumāsthāgāpājahātisāṃ hali (*6,4.66) /~dīyate /~dhīyate /~ 17 6, 4, 66 | -sthā---jahāti- hali || PS_6,4.66 ||~ _____START 18 6, 4, 66 | avasīyate /~avasesīyate /~hali iti kim ? dadatuḥ /~daduḥ /~ 19 6, 4, 100| ghasi-bhasor hali ca || PS_6,4.100 ||~ _____ 20 6, 4, 101| heḥ iti kim ? juhutām /~hali ity eva, rudihi /~svapihi /~ 21 6, 4, 108| dīrghavidhau asthānivadbhāvād hali ca (*8,2.77) iti dīrghatvaṃ 22 6, 4, 113| saṃjihīṣe /~saṃjihīdhve /~hali iti kim ? lunanti /~mimate /~ 23 6, 4, 114| daridrivaḥ /~daridrimaḥ /~hali ity eva, daridrati /~kṅiti 24 7, 2, 85 | rāyo hali || PS_7,2.85 ||~ _____START 25 7, 2, 85 | bhavati /~rābhyām /~rābhiḥ /~hali iti kim ? rāyau /~rāyaḥ /~ 26 7, 2, 86 | iti kim ? yuṣmat /~asmat /~hali ity adhikārād apy atra na 27 7, 2, 89 | 7,2.86) ity atra yadi hali iti anuvartate, śakyamakartum 28 7, 2, 113| hali lopaḥ || PS_7,2.113 ||~ _____ 29 7, 3, 89 | uto vr̥ddhir luki hali || PS_7,3.89 ||~ _____START 30 7, 3, 89 | sunoti /~sunoṣi /~sunomi /~hali iti kim ? yavāni /~ravāṇi /~ 31 7, 3, 90 | praurṇaumi, prorṇomi /~hali ity eva, prorṇavāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32 7, 3, 91 | ūrṇoter dhātoḥ apr̥kte hali piti sārvadhātuke guṇo bhavati /~ 33 7, 3, 91 | bhavati /~prorṇot /~prorṇoḥ /~hali iti vartamāne yadapr̥ktagrahaṇaṃ 34 7, 3, 92 | etasyāṅgasya imāgamo bhavati hali piti sārvadhātuke /~tr̥ṇeḍhi /~ 35 7, 3, 92 | pratyayalakṣaṇam iṣyate /~hali iti kim ? tr̥ṇahāni /~piti 36 7, 3, 93 | bravīṣi /~bravīmi /~abravīt /~hali ity eva, bravāṇi /~piti 37 8, 2, 1 | agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti dīrghatvena 38 8, 2, 77 | hali ca || PS_8,2.77 ||~ _____ 39 8, 2, 77 | START JKv_8,2.77:~ hali ca parato rephavakārāntasya 40 8, 2, 78 | START JKv_8,2.78:~ hali iti anuvartate /~dhātoḥ 41 8, 2, 78 | ūrvitā /~dhurvī - dhūrvitā /~hali ity eva, ciri, jiri - ciriṇoti /~ 42 8, 2, 78 | pratidīvnā ity atra tu hali ca (*8,2.77) iti dīrghatvam, 43 8, 3, 17 | aśgrahaṇam uttarārtham /~hali sarveṣām (*8,3.22) ity ayaṃ 44 8, 3, 17 | 3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha bhūt, 45 8, 3, 22 | hali sarveṣāṃ || PS_8,3.22 ||~ _____ 46 8, 3, 22 | START JKv_8,3.22:~ hali parataḥ bhobhagoaghoapūrvasya 47 8, 3, 23 | anusvāraḥ ādeśo bhavati hali parataḥ /~kuṇḍaṃ hasati /~ 48 8, 3, 23 | kuṇḍa yāti /~vanaṃ yāti /~hali ity eva, tvam atra /~kim 49 8, 3, 33 | vidhīyate /~tasya asiddhatvād hali iti mo 'nusvāraḥ (*8,3.23)


IntraText® (V89) Copyright 1996-2007 EuloTech SRL