Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ejeh 2
ejgrahanam 1
ejrr 1
eka 49
ekabhava 1
ekabhiksa 1
ekabhyam 1
Frequency    [«  »]
49 artho
49 bhidheye
49 dvau
49 eka
49 hali
49 pari
49 samanyena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

eka

   Ps, chap., par.
1 Ref | grahaṇaṃ bhavati dvābhyām /~eka-aco baśo bhaṣ jhaṣ-antasya 2 Ref | iti jakāra-jhakārabhyām /~eka-aco vaśo bhaṣ jhaṣ-antasya 3 1, 1, 14 | nipāta eka-aj-an-āṅ || PS_1,1.14 ||~ _____ 4 1, 1, 27 | yad, etad, idam, adas, eka, dvi, yuṣmad, asmad, bhavatu, 5 1, 1, 45 | kr̥te tasya sthānivad-bhāvāt eka-aco dve prathamasya (*6, 6 1, 2, 32 | apara-ardha-mātrā anudāttā, eka-śrautir /~kanyā ity atra 7 1, 2, 33 | eka-śruti dūrāt sambuddhau || 8 1, 2, 33 | aikaśrutyaṃ vidhīyate /~ekā śrutir yasya tad idam ekaśruti /~ 9 1, 2, 33 | yasya tad idam ekaśruti /~eka-śruti vākyaṃ bhavati /~dūrāt 10 1, 2, 33 | sambodhanaṃ sambuddhiḥ /~na eka-vacanaṃ sambuddhiḥ /~svarāṇām 11 1, 2, 34 | tatha-iva prayoge prāpte eka-śrutir vidhīyate japa-nyūṅkha- 12 1, 2, 35 | vaṣaṭkāraḥ uccaistarāṃ bhavati eka-śrutir /~vaṣaṭ-śabdena 13 1, 2, 39 | START JKv_1,2.39:~ eka-śrutiḥ iti vartate /~saṃhitāyaṃ 14 1, 2, 41 | apr̥kta eka-al pratyayaḥ || PS_1,2.41 ||~ _____ 15 1, 2, 41 | iti iyaṃ sañjñā bhavati eka-al yaḥ pratyayas tasya /~ 16 1, 2, 41 | pratyayas tasya /~asahāya-vācī eka-śabdaḥ /~spśo 'nudake kvin (* 17 1, 2, 41 | ardhabhak /~pādabhāk /~eka-al iti kim ? darviḥ /~jāgr̥viḥ /~ 18 1, 2, 44 | eka-vibhākti ca apūrva-nipāte || 19 1, 2, 44 | START JKv_1,2.44:~ eka vibhāktir yasya tad idam 20 1, 2, 44 | vibhāktir yasya tad idam eka-vibhākti /~samāse vidhīyamāne 21 1, 2, 47 | prātipadika-grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya antavan- 22 1, 2, 64 | sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 ||~ _____ 23 1, 4, 1 | ūrdhvam anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam /~ 24 1, 4, 1 | prāpnoti, gurusañjñā ca /~ekā sañjñā iti vacanād gurusañjñā 25 2, 1, 2 | 100]~ ām kuṇḍenāṭan /~āma eka-antaram āmantritam anantike (* 26 2, 1, 49 | pūrvakāla-eka-sarva-jarat-purāṇā-nava- 27 2, 1, 49 | viśeṣaṇam etat /~pūrvakāla eka sarva jarat purāṇa nava 28 2, 1, 59 | śreṇīkr̥tāḥ /~śreṇi /~eka /~pūga /~kuṇḍa /~rāśi /~ 29 3, 1, 22 | dhātor eka-aco hala-ādeḥ kriyāsamabhihāre 30 3, 1, 22 | START JKv_3,1.22:~ eka-aj yo dhātur halādiḥ kriyāsamabhihāre 31 3, 2, 109| pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity 32 3, 2, 109| krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti 33 3, 3, 20 | pratyayās tu na bādhyante /~ekā tilocchittiḥ /~dve prasr̥tī /~ 34 3, 4, 62 | artha-grahaṇam, punar eka eva, vinañbhyāṃ nānāñau 35 4, 1, 35 | arthaṃ vacanam /~samāna /~eka /~vīra /~piṇḍa /~bhrātr̥ /~ 36 4, 1, 93 | prasṅge niyamaḥ kriyate, gotre eka eva pratyayo bhavati, sarve ' 37 4, 1, 93 | athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā prakr̥tiḥ 38 4, 3, 144| eva nityaṃ bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, 39 5, 2, 118| eka-go-pūrvāṭ ṭhañ nityam || 40 5, 3, 15 | sarva-eka-anya-kiṃ-yat-tadaḥ kāle 41 5, 3, 52 | START JKv_5,3.52:~ eka-śadād sahāya-vācinaḥ svārthe 42 5, 3, 66 | kriyāpradhānam ākhyātam /~ekā ca kriyā iti rupappratyayāntād 43 6, 1, 1 | eka-aco dve prathamasya || PS_ 44 6, 1, 168| sāv eka-acas tr̥tīyā-ādir vibhaktiḥ || 45 6, 2, 88 | kṣaumā /~kṣāmā /~kāñcī /~eka /~kāma /~māladiḥ /~vr̥ddhārtha 46 6, 3, 62 | eka taddhite ca || PS_6,3.62 ||~ _____ 47 6, 4, 163| prakr̥tyā+eka-ac || PS_6,4.163 ||~ _____ 48 8, 1, 65 | START JKv_8,1.65:~ eka anya ity etābhyāṃ samarthābhyāṃ 49 8, 1, 65 | eko devānupātiṣṭhat /~eka iti saṅkhyāpadam etat, anyārthe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL