Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvari 1
dvat 1
dvatrimsat 1
dvau 49
dvaumasau 1
dvav 9
dvavacau 2
Frequency    [«  »]
49 agatah
49 artho
49 bhidheye
49 dvau
49 eka
49 hali
49 pari
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvau

   Ps, chap., par.
1 1, 1, 20 | catvāro dhātavaḥ, dhā-rūpau ca dvau dābdaipau varjayitvā ghu- 2 1, 1, 38 | taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ /~asarva-vibhaktiḥ 3 1, 2, 63 | niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ /~ 4 1, 4, 2 | virodho vipratiṣedhaḥ /~yatra dvau prasaṅgāv anyārthav ekasmin 5 2, 1, 19 | avyayībhāvaś ca samāso bhavati /~dvau munī vyākaraṇasya vaṃśyau 6 2, 3, 46 | ukteṣv api yathā syāt /~ekaḥ, dvau, bahavaḥ /~prātipadika-grahanaṃ 7 3, 1, 123| ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 3, 20 | ekastaṇḍula-niścāyaḥ /~dvau śūrpaniṣpāvau /~kr̥̄ vikṣepe -- 9 3, 3, 20 | śūrpaniṣpāvau /~kr̥̄ vikṣepe -- dvau kārau /~krayaḥ kārāḥ /~sarva- 10 3, 3, 135| yakṣyate, sa gāṃ dāsyate /~dvau pratiṣedhau yathāprāptasya 11 4, 1, 24 | na ṅīp pratyayo bhavati /~dvau puruṣau pramāṇam asyāḥ parikhāyāḥ 12 4, 1, 88 | pajcakapālaḥ /~daśakapālaḥ /~dvau devādadhīte dvivedaḥ /~trivedaḥ /~ 13 4, 1, 149| sauvīreṣu ca kutsāyāṃ dvau yogau śabdavit samaret //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 1, 164| prabhr̥ter apatyam /~gārgyasya dvau putrau, tayoḥ kanīyān mr̥te 15 4, 2, 83 | śravaṇam uttarasūtre vihitau ca dvau pratyayau, tad evaṃ ṣaḍ 16 5, 1, 21 | ity anukarṣaṇa-arthaḥ /~dvau ca śataṃ ca dviśataṃ, dviśatena 17 5, 1, 59 | vinbhāvaḥ śatiś ca pratyayaḥ dvau daśatau praimāṇam asya saṅghasya 18 5, 2, 37 | vitastiḥ /~dvigor nityam /~dvau śamau pramāṇam asya dviśamaḥ /~ 19 5, 2, 43 | parasya ayajādeśo bhavati /~dvau avayavau asya dvayam, dvitayam /~ 20 5, 2, 47 | eva vijñāyate /~yavānāṃ dvau bhāgau nimānam asya udaśvidbhāgasya 21 5, 2, 47 | vivakṣitaṃ, tena+iha na bhavati, dvau bhāgau yavānāṃ traya udaśvitaḥ 22 5, 2, 47 | samānāvayvavacanaḥ /~tena+iha na bhavati, dvau bhāgau yavānām adhyardha 23 5, 2, 47 | pratyayo dr̥śyate /~udaśvito dvau bhāgau nimeyamasya yavabhāgasya 24 5, 2, 47 | caturmayāḥ /~guṇasya iti kim ? dvau vrīhiyavau nimānamasya+udaśvitaḥ /~ 25 5, 2, 47 | udaśvitaḥ /~nimāne iti kim ? dvau guṇau kṣīrasya ekastailasya, 26 5, 4, 1 | anaimittikatvān na sthānivattvam /~dvau dvau pādau dadāti dvipadikāṃ 27 5, 4, 1 | na sthānivattvam /~dvau dvau pādau dadāti dvipadikāṃ 28 5, 4, 1 | pādaśatasya iti kim ? dvau dvau māṣau dadāti /~saṅkhyādeḥ 29 5, 4, 1 | pādaśatasya iti kim ? dvau dvau māṣau dadāti /~saṅkhyādeḥ 30 5, 4, 1 | dadāti /~vīpsāyām iti kim ? dvau pādau dadāti /~dve śate 31 5, 4, 2 | avīpsārtho 'yam ārambhaḥ /~dvau pādau daṇḍitaḥ dvipadikāṃ 32 5, 4, 2 | daṇḍitaḥ dvipadikāṃ daṇḍitaḥ /~dvau pādau vyavasr̥jati dvipadikāṃ 33 5, 4, 43 | śaspratyayo bhavati anyatarasyām /~dvau dvau modakau dadāti dviśaḥ /~ 34 5, 4, 43 | bhavati anyatarasyām /~dvau dvau modakau dadāti dviśaḥ /~ 35 5, 4, 43 | dadāti /~vīpsāyām iti kim ? dvau dadāti /~kārṣāpaṇam dadāti /~ 36 5, 4, 140| lopo bhavati samāsāntaḥ /~dvau pādau asya dvipāt /~tripāt /~ 37 5, 4, 141| r̥kāra ugitkāryārthaḥ /~dvau dantau asya dvidan /~tridan /~ 38 6, 2, 55 | dvisuvarṇadhanam, dvisuvarṇadhanam /~dvau suvarṇau parimāṇam asya 39 6, 2, 197| vibhāṣā antaḥ udātto bhavati /~dvau pādo asya dvipāt, dvipāt /~ 40 6, 3, 109| varṇāgamo varṇaviparyayaś ca dvau cāparau varṇavikāranāśau /~ 41 7, 1, 39 | prāpte /~ā - dvā yantārā /~dvau yantārau iti prāpte /~āt - 42 7, 2, 102| asau, amū, amī /~dvi - dvau /~dvābhyām /~dviparyantānāṃ 43 7, 2, 115| ekastaṇḍulaniścāyaḥ /~dvau śūrpaniṣpāvau /~kāraḥ /~ 44 7, 3, 15 | ṇiti, kiti ca parataḥ /~dvau saṃvatsarābadhīṣṭo bhr̥to 45 7, 3, 17 | uttarapade na bhavati /~dvau kuḍavau prayojanam asya 46 8, 1, 1 | ekasya pacatiśabdasya dvau pacatiśabdau havataḥ /~pacati 47 8, 1, 12 | bhavadbhyāṃ māṣamekaṃ dehi, dvau māṣau dehi, trīn māṣān 48 8, 4, 64 | anyatarasyām /~śayyyā ity atra dvau yakārau, kramajastr̥tīyaḥ, 49 8, 4, 64 | iti ādityyaḥ ity atra api dvau yakārau kramajastr̥tīyaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL