Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhidhatum 1 bhidheya 1 bhidheyaniyamarthah 1 bhidheye 49 bhidhiyate 9 bhidi 2 bhidicchidibhyas 1 | Frequency [« »] 49 adir 49 agatah 49 artho 49 bhidheye 49 dvau 49 eka 49 hali | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhidheye |
Ps, chap., par.
1 3, 1, 115| ca kyap nipātyate nade 'bhidheye /~ujjher dhattvaṃ ca /~bhinatti 2 3, 1, 127| ānāyyaḥ iti nipātyate anitye 'bhidheye /~nayater āṅpūrvāṇ ṇyadāyādeśau 3 3, 3, 48 | etasmād dhātoḥ dhānya-viśeṣe 'bhidheye ghañ pratyayo bhavati /~ 4 3, 3, 51 | vibhāṣā varṣapratibandhe 'bhidheye /~praptakālasya varṣasya 5 3, 3, 68 | śabdau nipātyete harṣe 'bhidheye /~kanyānāṃ pramadaḥ /~kokilānāṃ 6 3, 3, 73 | pratyayaś ca bhavati yuddhe 'bhidheye /~āhūyante 'smin ity āhavaḥ /~ 7 3, 3, 78 | ghanādeśaś ca bhavati deśe 'bhidheye /~antarghanaḥ /~sañjñībhūto 8 3, 3, 85 | lopaś ca nipātyate āśraye 'bhidheye /~āśraya-śabdaḥ sāmīpyaṃ 9 3, 3, 86 | nipātyate, yathāsaṅkhyaṃ gaṇe 'bhidheye, praśaṃsāyāṃ gamyamānāyām /~ 10 4, 2, 56 | iti ṣaṣṭhyarthe saṅgrāme 'bhidheye yathāvihitaṃ pratyayo bhavati /~ 11 4, 2, 81 | tasya deśaviśeṣe anapade 'bhidheye lub bhavati /~grāmasamudāyo 12 4, 2, 100| ṣphak ca śaiṣiko 'manusye 'bhidheye /~rāṅkavo gauḥ, rāṅkavāyaṇo 13 4, 2, 129| bhavati śaisiko manusye 'bhidheye /~aupasaṅkhyānikasya ṇasya 14 4, 3, 12 | pratyayo bhavati śrāddhe 'bhidheye śaiṣikaḥ /~r̥tvaṇaḥ apavādaḥ /~ 15 4, 3, 65 | etasmin viṣaye 'laṅkāre 'bhidheye /~yato 'pavādaḥ /~karṇikā /~ 16 4, 3, 66 | prātipadikād vyākhyāne 'bhidheye yathāvihitaṃ pratyayo bhavati 17 4, 3, 145| 145:~ go-śabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati /~ 18 4, 3, 165| eva /~jambū-śabdāt phale 'bhidheye vā aṇ pratyayo bhavati /~ 19 4, 3, 166| ity eva /~jambvāḥ phale 'bhidheye pratyayasya vā lup bhavati /~ 20 5, 1, 60 | ity asmin viṣaye varge 'bhidheye /~saṅkhyāyāḥ iti kani prāpte 21 5, 1, 61 | pratyayo bhavati varge 'bhidheye /~sapta sāptāni asr̥jat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 5, 1, 62 | etasmin viṣaye brāhmaṇe 'bhidheye /~abhidheyasaptamī eṣā, 23 5, 1, 89 | cittavati pratyaya-arthe 'bhidheye varṣa-śabdāntād dvigor nirvr̥ttādiṣv 24 5, 1, 113| aikāgārikaṭ iti nipātyate caure 'bhidheye /~ekāgāraṃ prayojanam asya 25 5, 2, 1 | ṣaṣṭhīsamarthebhyo bhavane 'bhidheye khañ pratyayo bhavati, tac 26 5, 2, 3 | bhavati bhavane kṣetre 'bhidheye /~khaño 'pavādaḥ /~yavānāṃ 27 5, 2, 4 | bhavati bhavane kṣetre 'bhidheye /~khañi prāpte vacanaṃ, 28 5, 2, 22 | sāptapadīnam iti nipātyate sakhye 'bhidheye /~saptabhiḥ padair avāpyate 29 5, 2, 25 | ṣaṣṭhīsamarthāt pakṣa-śabdāt mūle 'bhidheye tiḥ pratyayo bhavati /~mūla- 30 5, 2, 32 | ni-śabdān nāsikāyā nate 'bhidheye biḍac birīsac ity etau pratyayau 31 5, 2, 33 | ni-śabdān nāsikāyā nate 'bhidheye inac piṭac ity etau pratyayau 32 5, 2, 81 | samarthavibhaktiyuktāt roge 'bhidheye kan pratyayo bhavati /~kālo 33 5, 2, 105| sikatāśarkarābhyāṃ deśe 'bhidheye lub-ilacau bhavataḥ /~cakārād 34 5, 3, 22 | ca pratyayau saṃvatsare 'bhidheye /~pūrvasmin saṃvatsare parut /~ 35 5, 3, 22 | pratyayaḥ nipātyate saṃvatsare 'bhidheye /~asmin saṃvatsare aiṣamaḥ /~ 36 5, 3, 98 | vihitasya kano manusye 'bhidheye lub bhavati /~cañceva manuṣyaḥ 37 5, 3, 104| dravyaśabdo vipātyate bhavye 'bhidheye /~druśabdād ivārthe yatpratyayo 38 5, 4, 16 | pratyayo bhavati matsye 'bhidheye /~vaisāriṇo matsyaḥ /~matsye 39 5, 4, 21 | prathamāsamarthāt prakr̥tavacane 'bhidheye mayaṭ pratyayo bhavati /~ 40 5, 4, 54 | svāmiviśeṣavācinaḥ prātipadikāt īśitavye 'bhidheye sātiḥ pratyayo bhavati kr̥bhvastibhiḥ 41 5, 4, 83 | acpratyayāntaṃ nipātyate āyame 'bhidheye /~anugavam yānam /~yasya 42 5, 4, 147| samāsānto nipātyate parvate 'bhidheye /~trīṇi kakudānyasya trikakut 43 6, 1, 27 | ṇyantasya aṇyantasya ca pāke 'bhidheye ktapratyaye parataḥ śr̥bhāvo 44 6, 1, 155| śabdau nipātyete nagare 'bhidheye /~īṣattīramasya, ajasyeva 45 6, 1, 160| śvabhre daraḥ /~śvabhre 'bhidheye daraśabdo 'ntodattaḥ, anyatrābantatvādādyudāttaḥ /~ 46 6, 1, 201| 201:~ kṣayaśado nivāse 'bhidheye ādyudātto bhavati /~kṣiyanti 47 6, 3, 122| ghañante uttarapade amanuṣye 'bhidheye bahulaṃ dīrgho bhavati /~ 48 6, 4, 28 | START JKv_6,4.28:~ jave 'bhidheye syadaḥ iti ghañi nipātyate /~ 49 7, 3, 69 | bhojyam nipātyate bhakṣye 'bhidheye /~bhojyaḥ odanaḥ /~bhojyā