Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthesv 1
arthi 2
arthikah 1
artho 49
arthopadhike 1
arthyam 1
arthyoh 1
Frequency    [«  »]
49 116
49 adir
49 agatah
49 artho
49 bhidheye
49 dvau
49 eka
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

artho

   Ps, chap., par.
1 Ref | viśeṣavatā lakṣaṇena /~atha kim-artho varṇānām upadeśaḥ? pratyāhāra- 2 1, 2, 58 | anyatarasyāṃ bhavati /~jāty-artho bahuvad bhavati iti yāvat /~ 3 1, 3, 18 | ātmanepadam /~akartr-abhiprāya-artho 'yam-ārambhaḥ /~parivyavebhya 4 1, 3, 30 | vihvayate /~akartr-abhiprāya-artho 'yam-ārambhaḥ /~anyatra 5 1, 3, 31 | 3.31:~ akartr-abhiprāya-artho 'yam-ārambhaḥ /~spardhāyāṃ 6 1, 3, 32 | ātmanepadam /~akartr-abhipraya-artho 'yamārambhaḥ /~gandhana- 7 1, 3, 33 | 3.33:~ akartr-abhiprāya-artho 'yam-ārambhaḥ /~adhipūrvāt 8 1, 3, 63 | 3.63:~ akartr-abhiprāya-artho 'yam-ārambhaḥ /~ām-pratyayo 9 1, 3, 63 | sa dvitīyo yatno niyama-artho bhaviṣyati /~kr̥ñaḥ iti 10 1, 3, 67 | karmavadatideśo vijñāyate /~kartr̥stha-artho 'yam-ārambhaḥ /~tathā ca 11 1, 3, 68 | vartate /~akartr-abhiprāya-artho 'yam-ārambhaḥ /~vibheteḥ 12 1, 3, 69 | vartate /~akartr-abhiprāya-artho 'yam-ārambhaḥ /~gr̥dhu abhikāṅkṣāyām, 13 1, 3, 70 | vartate /~akartr-abhiprāya-artho 'yam-ārambhaḥ /~līṅ śleṣaṇe 14 1, 3, 71 | vartate /~akartr-abhiprāya-artho 'yam-arambhaḥ /~ṇyantāt 15 1, 3, 89 | damiprabhr̥tayaścittavatkartr̥kāḥ /~nr̥tiś calana-artho 'pi /~eṣāṃ parasmaipadaṃ 16 1, 3, 91 | bahuvacana-nirdeśād ādy-artho bhavati /~anudāttettvān 17 1, 3, 93 | tarhi syasanor anukarṣaṇa-artho na vaktavyaḥ, evaṃ tarhi 18 2, 3, 73 | devadattāya, śaṃ devadattasya /~artho devadattāya, artho devadattasya /~ 19 2, 3, 73 | devadattasya /~artho devadattāya, artho devadattasya /~prayojanaṃ 20 3, 2, 10 | pratyayo bhavati /~udyamana-artho 'yam ārambhaḥ /~kālakr̥tā 21 3, 2, 80 | atacchīlya-artha ārambhaḥ, jāty-artho //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 3, 2, 92 | rūḍhisampratyayārtham /~agny-artho hi iṣṭakācaya ucyate śyenacit 23 3, 3, 7 | pratyayo bhavati /~akiṃvr̥tta-artho 'yam ārambhaḥ /~yo bhaktaṃ 24 3, 3, 30 | dhānya-viṣayaś ced dhātv-artho bhavati /~vikṣepa-arthasya 25 3, 3, 70 | akṣa-viṣayaś ced dhātv-artho bhavati /~graher ap siddha 26 3, 3, 123| anudaka-viṣayaś ced dhātv-artho bhavati /~utpūrvād añcateḥ 27 3, 3, 154| siddhaḥ ? yatra gamyate ca-artho na ca asau prayujyate /~ 28 3, 4, 14 | chandasi ity eva /~kr̥tyānām artho bhāvakarmaṇī /~tasmin kr̥tya- 29 3, 4, 37 | ṇamulaṃ vakṣyati /~ahiṃsa-artho 'yam ārambhaḥ /~nityasamāsa- 30 3, 4, 37 | yam ārambhaḥ /~nityasamāsa-artho yathā vidhy-anuparyoga- 31 3, 4, 62 | START JKv_3,4.62:~ -artho dhā-arthaś ca pratyayo yasmāt 32 4, 1, 145| sapatna ucyate /~apatya-artho 'tra na asty eva /~pāpmanā 33 4, 1, 161| jāti-śabdāv etau /~apatya-artho 'tra na asty eva /~tathā 34 4, 1, 163| vātsyāyanaḥ /~tu-śabdo 'vadhāraṇa-artho yuva+eva na gotram iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 4, 1, 164| sañjño bhavati /~avaṃśya-artho 'yam ārambhaḥ /~pūrvajāḥ 36 4, 2, 5 | vihitaḥ pūrveṇa, viśeṣa-artho 'yam ārambhaḥ /~śravana- 37 4, 2, 111| gotram iha na pratyaya-artho na ca prakr̥tiviśeṣaṇam /~ 38 5, 1, 1 | akarabhīyaḥ /~avatsīyaḥ /~artho 'vadhitvena gr̥hītaḥ, na 39 5, 1, 19 | ayam ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva /~ṭhañ- 40 5, 1, 131| tadantān prātipadikād ity ayam artho vivakṣitaḥ /~apare tatpuruṣa- 41 5, 2, 98 | balavānucyate /~na ca ayam artho matupi sambhavati iti nityaṃ 42 5, 4, 113| bhavati samāsāntaḥ /~ayam artho 'bhipretaḥ /~sūtre tu duḥśliṣṭavibhaktīni 43 6, 1, 57 | hetvarthasāmānyā, iha smayater artho 'bhidhīyate /~na hi mukhye 44 6, 2, 153| svarūpagrahaṇam icchanti /~dhānyena artho dhānyārthaḥ /~ūnaśabdena+ 45 6, 3, 86 | brahmaṇeḥ samānatvad ity ayam artho bhavati /~samāne brahmaṇi 46 6, 4, 60 | 4.60:~ ṇyataḥ kr̥tyasya artho bhāvakarmaṇī, tābhyām anyatra 47 7, 4, 60 | vidheyatvāt pradhānam /~tatra ayam artho 'sya jāyate, abhyāsasya 48 8, 2, 9 | makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati /~makārāntāt makāropadhāt 49 8, 4, 20 | darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL