Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agastyasya 1
agat 4
agata 1
agatah 49
agatam 13
agatamatsya 1
agatanardi 1
Frequency    [«  »]
49 104
49 116
49 adir
49 agatah
49 artho
49 bhidheye
49 dvau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

agatah

   Ps, chap., par.
1 2, 1, 39 | stokān muktaḥ /~antikād āgataḥ /~abhyāśād āgataḥ /~dūrād 2 2, 1, 39 | antikād āgataḥ /~abhyāśād āgataḥ /~dūrād āgataḥ /~viprakr̥ṣṭād 3 2, 1, 39 | abhyāśād āgataḥ /~dūrād āgataḥ /~viprakr̥ṣṭād āgataḥ /~ 4 2, 1, 39 | dūrād āgataḥ /~viprakr̥ṣṭād āgataḥ /~kr̥cchrān muktaḥ /~kr̥cchrāl 5 2, 3, 37 | duhyamānāsu gataḥ, dugdhāsv āgataḥ /~agniṣu hūyamāneṣu gataḥ, 6 2, 3, 37 | hūyamāneṣu gataḥ, huteṣv āgataḥ /~bhāvena iti kim ? yo jaṭābhiḥ 7 3, 3, 131| ayam āgamam /~eṣo 'smi āgataḥ /~kadā devadatta gamiṣyasi ? 8 3, 3, 132| upādhyāyaś ced āgamat, āgataḥ, āgacchati, āgamiṣyati, 9 4, 3, 74 | tata āgataḥ || PS_4,3.74 ||~ _____START 10 4, 3, 74 | tataḥ iti pañcamī-samarthād āgataḥ ity etasminn arthe yathāvihitaṃ 11 4, 3, 74 | pratyayo bhavati /~srughnāt āgataḥ sraughanaḥ /~māthuraḥ /~ 12 4, 3, 75 | ṭhak pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~aṇo ' 13 4, 3, 75 | paratvād bādhate /~śulkaśālāyā āgataḥ śaulkaśālikaḥ /~ākarikam /~ 14 4, 3, 76 | aṇ pratyayo bhavati tataḥ āgataḥ ity etasmin viṣaye /~āyasthānaṭhako ' 15 4, 3, 76 | āyasthānaṭhako 'pavādaḥ /~śuṇḍikād āgataḥ śauṇḍikaḥ /~kārkaṇaḥ /~aṇ- 16 4, 3, 77 | vuñ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~aṇo ' 17 4, 3, 78 | ṭhañ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~vuño ' 18 4, 3, 79 | bhavati, ca-kārāṭ ṭhañ ca tat āgataḥ ity etasmin viṣaye /~pitur 19 4, 3, 80 | pratyaya-vidhirb havati tataḥ āgataḥ ity etasmin viṣaye /~aṅka- 20 4, 3, 81 | rupyaḥ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /~manuṣya- 21 4, 3, 82 | mayaṭ pratyayo bhavati tataḥ āgataḥ ity etasmin viṣaye /~samamayam /~ 22 5, 3, 8 | tasilādeśo bhavati /~kuta āgataḥ /~yataḥ /~tataḥ /~bahuta 23 5, 3, 8 | yataḥ /~tataḥ /~bahuta āgataḥ /~tases tasilvacanaṃ svarārthaṃ 24 5, 3, 27 | purastād vasati /~purastād āgataḥ /~purastād ramaṇīyam /~adhastād 25 5, 3, 27 | adhastād vasati /~adhastād āgataḥ /~adhastād ramaṇīyam /~dikśabdebhyaḥ 26 5, 3, 28 | dakṣiṇato vasati /~dakṣiṇata āgataḥ /~dakṣinato ramaṇīyam /~ 27 5, 3, 28 | uttarato vasati /~uttarata āgataḥ /~uttarato ramaṇīyam /~akāro 28 5, 3, 29 | parato vasati /~parta āgataḥ /~parato ramaṇīyam /~parastād 29 5, 3, 29 | parastād vasati /~parastād āgataḥ /~parastād ramaṇīyam /~avarato 30 5, 3, 29 | avarato vasati /~avarata āgataḥ /~avarato ramaṇīyam /~avarastad 31 5, 3, 29 | avarastad vasati /~avarastād āgataḥ /~avarastād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 5, 3, 30 | nivartate /~prāg vasati /~prāg āgataḥ /~prāg ramaṇiyam /~pratyag 33 5, 3, 30 | pratyag vasati /~pratyag āgataḥ /~pratyag ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 5, 3, 31 | vasati upari vasati /~upary āgataḥ /~upari ramaṇīyam /~upariṣṭad 35 5, 3, 32 | paścād diśi vasati /~paścād āgataḥ /~paścād ramaṇīyam /~dikpūrvapadasya 36 5, 3, 34 | uttarād vasati /~uttarād āgataḥ /~uttarād ramaṇīyam /~adharād 37 5, 3, 34 | adharād vasati /~adharād āgataḥ /~adharād ramaṇīyam /~dakṣiṇād 38 5, 3, 34 | dakṣiṇād vasati /~dakṣiṇād āgataḥ /~dakṣiṇād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 5, 3, 36 | apañcamyāḥ ity eva, dakṣiṇata āgataḥ /~cakāro viśeṣaṇārthaḥ /~ 40 5, 3, 37 | apañcamāḥ ity eva, dakṣiṇata āgataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 5, 3, 38 | pañcamyāḥ ity eva, uttarād āgataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 42 5, 3, 39 | nirdeśaḥ /~puro vasati /~pura āgataḥ /~puro ramaṇīyam /~adho 43 5, 3, 39 | ramaṇīyam /~adho vasati /~adha āgataḥ /~adho ramaṇīyam /~avo vasati /~ 44 5, 3, 39 | ramaṇīyam /~avo vasati /~ava āgataḥ /~avo ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 5, 3, 40 | purastād vasati /~purastād āgataḥ /~purastād ramaṇīyam /~adhastād 46 5, 3, 40 | adhastād vasati /~adhastād āgataḥ /~adhastād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 5, 3, 41 | avastād vasati /~avastād āgataḥ /~avastād ramaṇīyam /~avarastād 48 5, 3, 41 | avarastād vasati /~avarastād āgataḥ /~avarastād ramaṇīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 8, 3, 48 | kaskaḥ /~kautaskutaḥ /~kuta āgataḥ ityaṇ /~bhrātuṣputraḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL