Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adiprabhrrtibhya 2 adiprabhrrtibhyah 2 adipratyayanto 1 adir 49 adirakaro 1 adirghah 1 adiryasya 1 | Frequency [« »] 50 yuva 49 104 49 116 49 adir 49 agatah 49 artho 49 bhidheye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adir |
Ps, chap., par.
1 1, 1, 9 | prayatanaṃ prayatnaḥ spar̥ṣṭata-ādir varṇa-guṇaḥ /~tulya āsye 2 1, 1, 27 | JKv_1,1.27:~ sarva-śabdaḥ ādir yeṣāṃ tāni-imāni sarva-adīni 3 1, 1, 45 | khaṭvābhiḥ /~mālābhiḥ //~ādir antyena saha-itā (*1,1.71) /~ 4 1, 1, 45 | antyena saha-itā (*1,1.71) /~ādir antyena it-sañjñakena saha 5 1, 3, 5 | ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 ||~ _____ 6 1, 3, 9 | ntyasay (*1,1.52) mā bhūt ādir ñiṭuḍavaḥ (*1,3.5) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 3, 37 | nayateḥ kartā devadatta-ādir lakāravācyaḥ /~kartr̥sthe 8 2, 4, 21 | upakramyasya ca arthasya ādir ākhyātum iṣyate tata etad 9 3, 1, 36 | START JKv_3,1.36:~ ij-ādir yo dhātur gurumān r̥cchati- 10 3, 3, 96 | vidhīyate /~mantrād anyatra ādir udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 3, 4, 73 | sāmarthyād eva goghnaḥ r̥tvig-ādir ucyate, na tu caṇḍālādiḥ /~ 12 4, 2, 55 | so 'sya-ādir iti cchandasaḥ pragātheṣu || 13 4, 2, 55 | vivakṣā /~ [#377]~ paṅktir ādir asya pāṅkataḥ pragāthaḥ /~ 14 4, 2, 55 | chandasaḥ iti kim ? udutya-śabda ādir asya pragāthasya /~pragātheṣu 15 4, 2, 55 | pragātheṣu iti kim ? paṅktir ādir asya anuvākasya /~pragātha- 16 6, 1, 2 | dvirvacanam adhikriyate /~ac ādir yasya dhātoḥ tadavayavasya 17 6, 1, 85 | bhavati /~yathā tasyāntaḥ ādir vā tadantarbhūtaḥ tadgrahaṇena 18 6, 1, 168| sāv eka-acas tr̥tīyā-ādir vibhaktiḥ || PS_6,1.168 ||~ _____ 19 6, 1, 187| sijantasya anyatarasyām ādir udātto bhavati /~mā hi kārṣṭām, 20 6, 1, 188| lasārvadhātuke parato 'nyatarasyām ādir udātto bhavati /~svapanti, 21 6, 1, 189| ajādāvaniti lasārvadhātuke parataḥ ādir udātto bhavati /~dadati /~ 22 6, 1, 190| lasārvadhātuke parato 'bhyastānām ādir udātto bhavati /~anajādyartha 23 6, 1, 194| ādir ṇamuly anyatarasyām || PS_ 24 6, 1, 194| ṇamuli parato 'nyatarasyām ādir udātto bhavati /~lolūyaṃ 25 6, 1, 195| kartr̥yaki anyatarasyām ādir udātto bhavati /~lūyate 26 6, 1, 196| vā udātto bhavati anto vā ādir vā anyatarasyām /~lulavitha, 27 6, 1, 197| 197:~ ñiti niti ca nityam ādir udātto bhavati /~gargādibhyo 28 6, 1, 198| JKv_6,1.198:~ āmantritasya ādir udātto bhavati /~devadatta, 29 6, 1, 199| sarvanāmasthāne parataḥ ādir udātto bhavati /~panthāḥ, 30 6, 1, 203| vr̥ṣaḥ ity evam ādīnām ādir udātto bhavati /~vr̥ṣaḥ /~ 31 6, 1, 208| 208:~ riktaśabde vibhāṣa ādir udātto bhavati /~riktaḥ, 32 6, 1, 212| yuṣmadasmadoḥ iti vartate, ādir udāttaḥ iti ca /~ṅe ity 33 6, 1, 212| ca parato yuṣmadasmadoḥ ādir udātto bhavati /~tubhyam /~ 34 6, 1, 213| yat pratyayāntasya dvyaca ādir udātto bhavati na cen nauśabdāt 35 6, 1, 214| eteṣāṃ yo ṇyat tadantasya ādir udātto bhavati /~īḍyam /~ 36 6, 1, 215| indhāna ity etayoḥ vibhāṣā ādir udātto bhavati /~veṇuḥ, 37 6, 1, 216| kratha ity eteṣāṃ vibhāṣā ādir udātto bhavati /~tyāgaḥ 38 6, 2, 20 | pūrvapada-prakr̥tisvarapakṣe ādir udāttaḥ /~rañjeḥ kyun iti 39 6, 2, 27 | uttarapade karmadhāraye kumārasya ādir udātto bhavati /~kumārapratyenāḥ /~ 40 6, 2, 28 | samāse kumārasya anyatarasyām ādir udātto bhavati /~kumāracātakāḥ, 41 6, 2, 64 | ādir udāttaḥ || PS_6,2.64 ||~ _____ 42 6, 2, 64 | START JKv_6,2.64:~ ādir udāttaḥ ity etad adhikr̥tam /~ 43 6, 2, 64 | vakṣyāmaḥ tatra pūrvapadasya ādir udātto bhavati ity evaṃ 44 6, 2, 64 | vaiyākaraṇahastī /~dr̥ṣadimāṣakaḥ /~ādir iti prāgantādhikārāt /~udāttaḥ 45 6, 2, 88 | prasthe uttarapade mālādīnam ādir udātto bhavati /~mālāprasthaḥ /~ 46 6, 2, 111| anukramiṣyāma uttarapadasya ādir udātto bhavati ity evaṃ 47 6, 2, 125| napuṃsakaliṅge cihaṇādīnām ādir udātto bhavati /~cihaṇakantham /~ 48 6, 3, 59 | anantareṇa halādinā, hal ādir yasya+uttarapadasya tadekahalādiḥ, 49 6, 4, 120| 120:~ liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya