Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] salvika 1 salvo 1 salyor 1 sam 48 sama 43 samaanatirtha 1 samabhihara 2 | Frequency [« »] 48 me 48 rr 48 sah 48 sam 48 vrajati 47 115 47 adesau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sam |
Ps, chap., par.
1 1, 1, 20 | ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) ityevamādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 1, 37 | ayamantodāttaḥ /~antareṇa, jyok, kam, śam, sanā, sahasā, vinā, nānā, 3 1, 2, 36 | purohitam /~agnimīle purohitam /~śaṃ no devīrabhaiṣṭaye /~śaṃ 4 1, 2, 36 | śaṃ no devīrabhaiṣṭaye /~śaṃ no devīrabhaiṣṭaye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 3, 21 | krīḍo 'nu-saṃ-paribhyaś ca || PS_1,3.21 ||~ _____ 6 1, 3, 21 | krīḍr̥ vihāre, etasmād anu sam pari ity evaṃ pūrvād āṅ- 7 1, 3, 22 | START JKv_1,3.22:~ sam ava pra vi ity evaṃ pūrvāt 8 1, 3, 30 | ni-sam-upa-vibhyo hvaḥ || PS_1, 9 1, 3, 30 | vidhānaṃ pratipattavyam /~ni sam upa vi ity evaṃ pūrvāt hvayater 10 1, 3, 46 | saṃ-pratibhyām anādhyāne || 11 1, 3, 46 | sakarmaka-artham idam /~sam prati ity evaṃ pūrvāj jānāter 12 1, 3, 75 | sam-ud-āṅbhyo yamo 'granthe || 13 1, 3, 75 | abhiprāye iti vartate /~sam ud āṅ ity evaṃ pūrvād yameḥ 14 1, 4, 57 | vat /~cana /~bata /~iha /~śam /~kam /~anukam /~nahikam /~ 15 1, 4, 58 | bhavanti /~pra /~parā /~apa /~sam /~anu /~ava /~nis /~nir /~ 16 2, 3, 73 | devadattāya, sukhaṃ devadattasya /~śaṃ devadattāya, śaṃ devadattasya /~ 17 2, 3, 73 | devadattasya /~śaṃ devadattāya, śaṃ devadattasya /~artho devadattāya, 18 2, 4, 50 | ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) iti ītvam /~ 19 2, 4, 56 | tu - samajaḥ /~udajaḥ /~sam-udor ajaḥ paśuṣu (*3,3.69) 20 3, 2, 122| asme iti kim ? naḍena sam purā adhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 3, 2, 134| vakṣyati /~ā etasmāt kvip saṃ-śabdād yānita ūrdhvam-anukramiṣyāmas 22 3, 2, 141| śam-ity aṣṭābhyo ghinuṇ || PS_ 23 3, 2, 180| bhuvaḥ iti vartate /~vi pra sam ity evaṃ pūrvād bhavater 24 3, 3, 63 | yamaḥ sam-upa-ni-viṣu ca || PS_3,3. 25 3, 3, 63 | anupasarge vā iti vartate /~sam upa ni vi ity eteṣu upapadeṣu 26 3, 3, 69 | sam-udor ajaḥ paśuṣu || PS_3, 27 3, 3, 99 | sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida- 28 3, 3, 165| mauhūrtike iti vartate /~sam-śabde upapade praiṣādiṣu 29 4, 1, 115| mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4, 30 4, 1, 115| matr̥-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca 31 4, 1, 115| grahaṇaṃ na bhavati /~saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti kim ? 32 4, 4, 143| śiva-śam-ariṣṭasya kare || PS_4,4. 33 5, 2, 29 | saṃ-pra-udaś ca kaṭac || PS_ 34 5, 2, 29 | START JKv_5,2.29:~ sam pra ud ity etebhyaḥ kaṭac 35 5, 2, 138| START JKv_5,2.138:~ kam śam iti makārāntau udkasukhayor 36 5, 4, 79 | ava-sam-andhebhyas tamasaḥ || PS_ 37 5, 4, 79 | START JKv_5,4.79:~ ava sam andha ity etebhyo yaḥ paraḥ 38 5, 4, 129| START JKv_5,4.129:~ pra sam ity etābhyām uttarasya jānuśabdasya 39 6, 1, 137| START JKv_6,1.137:~ sam pari upa ity etebhyaḥ bhuṣaṇārthe 40 6, 3, 93 | START JKv_6,3.93:~ sam ity etasya sami ity ayam 41 7, 1, 45 | sunuta iti prāpte /~tanap - saṃ varatrā dadhātana /~dhatta 42 7, 2, 24 | ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 ||~ _____ 43 7, 2, 24 | START JKv_7,2.24:~ sam ni vi ity etebhya uttarasya 44 7, 2, 27 | ṇeḥ ity anuvartate /~dam śam pūrī das spaś chad jñap 45 7, 3, 74 | bhavati śyani parataḥ /~śam - śāmyati /~tam - tāmyati /~ 46 8, 1, 6 | pra-sam-upa-udaḥ pādapūraṇe || PS_ 47 8, 1, 6 | START JKv_8,1.6:~ pra sam upa ut ity etaṣāṃ pādapūraṇe 48 8, 2, 36 | mr̥ja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_8,2.36 ||~ _____