Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rosita 1 rosta 2 rpitah 1 rr 48 rrbhuksa 1 rrbhuksah 3 rrbhuksam 1 | Frequency [« »] 48 iyam 48 kartrr 48 me 48 rr 48 sah 48 sam 48 vrajati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rr |
Ps, chap., par.
1 Ref | pratyāpattiḥ kariṣyate //~r̥ l̥ k /~r̥ l̥ ity etau varṇāv 2 Ref | pratyāpattiḥ kariṣyate //~r̥ l̥ k /~r̥ l̥ ity etau varṇāv updiśya 3 1, 1, 9 | varṇaḥ, tathā u-varṇaḥ, tathā r̥-varṇaḥ /~l̥-varṇasya dīrghā 4 1, 2, 12 | START JKv_1,2.12:~ r̥-varṇa-antād dhātoḥ parau 5 1, 3, 29 | artirubhayatra paṭhyate, r̥ gati-prāpaṇayoḥ iti bhvādau, 6 1, 3, 29 | prāpaṇayoḥ iti bhvādau, r̥ sr̥ gatau iti juhoty-ādau /~ 7 1, 4, 57 | sma /~asmi /~a /~i /~u /~r̥ /~l̥ /~e /~ai /~o /~au /~ 8 3, 1, 56 | sr̥ gatau, śāsu anuśiṣṭau r̥ gatau ity etebhyaḥ parasya 9 3, 1, 103| START JKv_3,1.103:~ r̥ gatau, asmāṇ ṇyati prāpte 10 3, 1, 124| r̥-halor ṇyat || PS_3,1.124 ||~ _____ 11 3, 2, 171| ād-r̥-gama-hana-janaḥ ki-kinau 12 3, 2, 171| 3,2.171:~ ā-kārāntebhyaḥ r̥-varṇāntebhyaḥ gama hana 13 3, 2, 171| kittvaṃ siddham eva ? r̥cchaty-r̥-r̥tām (*7,4.11) iti liṭi 14 3, 2, 184| START JKv_3,2.184:~ r̥ gatrau, lūñ chedane, dhū 15 3, 3, 57 | r̥̄dor ap || PS_3,3.57 ||~ _____ 16 3, 3, 57 | START JKv_3,3.57:~ r̥̄-kārāntebhyaḥ u-varṇāntebhyaḥ 17 3, 3, 94 | mlāniḥ /~jyāniḥ /~hāniḥ /~r̥̄kāralvādibhyaḥ ktin niṣṭhāvad 18 3, 3, 107| śranthanā /~katham āsyā ? r̥-halor ṇyat (*3,1.124) bhaviṣyati /~ 19 4, 1, 5 | START JKv_4,1.5:~ r̥-kārāntebhyo na-kārāntebhyaś 20 4, 3, 78 | sambandhebhyaḥ ity eva /~r̥-kārāntebhyaḥ prātipadikebhyo 21 6, 1, 91 | mālarcchati /~pragatā r̥ cchakā asmād deśāt prarcchako 22 6, 1, 101| savarṇadīrghatve r̥ti r̥ vā vacanam /~r̥ti savarṇe 23 6, 1, 101| savarṇe parabhūte tatra r̥ vā bhavati iti vaktavyam /~ 24 6, 1, 101| r̥kāraḥ hotr̥kāraḥ /~yadā na r̥ tadā dīrgha eva hotr̥̄kāraḥ /~ 25 6, 1, 185| cikīrṣyam /~jihīrṣyam /~r̥-halor ṇyat (*3,1.124) - 26 7, 1, 100| r̥̄ta id-dhatoḥ || PS_7,1.100 ||~ _____ 27 7, 1, 100| START JKv_7,1.100:~ r̥̄kārāntasya dhātoḥ aṅgasya 28 7, 1, 101| JKv_7,1.101:~ upadhāyāś ca r̥̄kārasya ikārādeśo bhavati /~ 29 7, 1, 102| 102:~ oṣthyaḥ pūrvo yasmād r̥̄kārāt asau oṣṭhyapūrvaḥ, 30 7, 1, 102| aṅgāvayava eva gr̥hyate, tena r̥̄ gatau ity asya sampūrvasya 31 7, 1, 103| 1.103:~ chandasi viṣaye r̥̄kārāntasya dhātor aṅgasya 32 7, 2, 10 | anudāttāḥ /~avadhiṣṭa /~r̥̄dantam - taritā, tarītā /~ 33 7, 2, 11 | kasya punaḥ sā vibhāṣā ? r̥̄taḥ /~yady evam itve hi 34 7, 2, 11 | evam itve hi kr̥te na ayam r̥̄karānto bhaviṣyati ? sthānivadbhāvād 35 7, 2, 38 | grahaṇam /~tasmād uttarasya r̥̄kārāntebhyaś ca iṭo vā dīrgho 36 7, 2, 38 | prāvaritā, prāvarītā /~r̥̄kārāntebhyaḥ - taritā, tarītā /~ 37 7, 2, 41 | prāvivariṣati, prāvivarīṣati /~r̥̄kārāntebhyaḥ - titīrṣati, 38 7, 2, 74 | START JKv_7,2.74:~ smiṅ pūṅ r̥ añjū aśū ity eteṣāṃ dhātūnāṃ 39 7, 3, 36 | dāpayati /~dhāpayati /~arti iti r̥ gatiprāpaṇayoḥ, r̥ gatau 40 7, 3, 36 | arti iti r̥ gatiprāpaṇayoḥ, r̥ gatau iti dvayor api dhātvor 41 7, 4, 11 | r̥cchaty-r̥-r̥tām || PS_7,4.11 ||~ _____ 42 7, 4, 11 | 11:~ r̥cchater aṅgasya, r̥ ity etasya, r̥̄kārāntānāṃ 43 7, 4, 11 | aṅgasya, r̥ ity etasya, r̥̄kārāntānāṃ ca liṭi parato 44 7, 4, 11 | ānarcchatuḥ, ānarcchuḥ /~r̥ - āratuḥ, āruḥ /~r̥̄kārāntānām - 45 7, 4, 11 | ānarcchuḥ /~r̥ - āratuḥ, āruḥ /~r̥̄kārāntānām - nicakaratuḥ, 46 7, 4, 11 | aprāpto guṇo vidhīyate, r̥̄tāṃ tu pratiṣiddhaḥ /~vr̥ddhiviṣaye 47 7, 4, 16 | r̥-dr̥śo 'ṅi guṇaḥ || PS_7, 48 8, 2, 60 | START JKv_8,2.60:~ r̥ṇam iti r̥ ity etasmād dhātor uttarasya