Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mbikepurve 1
mdhya 1
mdhyamiyam 1
me 48
meda 1
medah 5
medasah 1
Frequency    [«  »]
48 ita
48 iyam
48 kartrr
48 me
48 rr
48 sah
48 sam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

me

   Ps, chap., par.
1 1, 1, 13 | asme iti /~tve rāyaḥ /~me rāyaḥ /~tve iti /~me iti /~ 2 1, 1, 13 | rāyaḥ /~me rāyaḥ /~tve iti /~me iti /~chāndasam etad eva- 3 1, 1, 13 | iti, asme iti, tve iti, me iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 1, 35 | saṃhatāḥ /~ulmukāni iva me ' svā jñātayo bharatar 5 1, 1, 45 | sthānivad bhavati /~sagdhiś ca me sapītiś ca me /~babdhāṃ 6 1, 1, 45 | sagdhiś ca me sapītiś ca me /~babdhāṃ te harī dhānāḥ /~ 7 1, 2, 39 | ekaśrutir bhavati /~imaṃ me gaṅge yamune sarasvati śutudri /~ 8 1, 2, 39 | imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla 9 1, 2, 39 | avagrahe bhūt /~imam me gaṅge yamune sarsvati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 1, 2, 40 | sannatara ādeśo bhavati /~imaṃ me gaṅge yamune sarasvati śutudri /~ 11 1, 2, 59 | yuṣmadi gurāvekeṣām /~tvaṃ me guruḥ, yūyaṃ me guravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 2, 59 | gurāvekeṣām /~tvaṃ me guruḥ, yūyaṃ me guravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 2, 2, 15 | iti kim ? ikṣubhakṣikāṃ me dhārayasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 2, 3, 66 | doho 'gopālakena /~rocate me odanasya bhojanaṃ devadattena /~ 15 2, 4, 39 | ghastāṃ nūnam /~sagdhiśca me /~na ca bhavati /~āttāmadya 16 3, 1, 50 | tatra ayaṃ vidhiḥ /~imān me mitrāvaruṇau gr̥hañjugupatam 17 3, 1, 122| tathaikavr̥ttitā tayoḥ svaraś ca me prasidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 3, 3, 56 | chandasi vaktavyau /~ūrvorastum me javaḥ /~pañcaudanaḥ savaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 3, 111| ikṣubhakṣikām /~r̥ṇe - ikṣubhakṣikāṃ me dharayasi /~odanabhojikām /~ 20 3, 3, 111| utpattau - ikṣubhakṣikā me udapādi /~odanabhojikā /~ 21 3, 3, 153| sarvalakārāṇām apavādaḥ /~kāmo me bhuñjīta bhavān /~abhilāṣo 22 3, 3, 153| bhuñjīta bhavān /~abhilāṣo me bhuñjīta bhavān /~akacciti 23 3, 3, 161| adhīyīya /~prārthane - bhavati me prārthanā vyākaranam adhīyīya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 3, 162| adhyayai /~prārthane - bhavati me prārthanā vyākaraṇam adhyayai, 25 3, 4, 8 | kartavye paṇabandhaḥ, yadi me bhavān idaṃ kuryād aham 26 4, 1, 62 | bhāṣāyāṃ nipātyete /~sakhīyaṃ me brāhmaṇī /~na asyāḥ śiśur 27 4, 4, 111| ca no dadhīta nādyo giro me /~pāthaḥ antarikṣam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 6, 1, 152| grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /~vārtāpuruṣaḥ, 29 6, 2, 73 | iti kim ? ikṣubhakṣikāṃ me dhārayasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 6, 4, 62 | ciṇīti /~iṭ ca asiddhas tena me lupyate ṇirnityaś ca ayaṃ 31 6, 4, 100| pratyaye parataḥ /~sagdhiś ca me sapītiś ca me /~babdhām 32 6, 4, 100| sagdhiś ca me sapītiś ca me /~babdhām te harī dhānāḥ /~ 33 8, 1, 6 | saṃsamidyuvase vr̥ṣan /~upopa me parā mr̥śa kiṃ nodudu harṣase 34 8, 1, 22 | ṣaṣthīcaturthīsthayoḥ yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /~ 35 8, 1, 22 | grāmaste svam /~grāmo me svam /~grāmaste dīyate /~ 36 8, 1, 22 | grāmaste dīyate /~grāmo me dīyate /~dvitīyāntasya ādeśāntaravidhānasāmarthyāt 37 8, 1, 24 | grāmaś ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 8, 1, 26 | kambalastava svam /~grāme kambalo me svam, grāme kambalo mama 39 8, 1, 26 | kambalastubhyaṃ dīyate /~grāme kambalo me dīyate, grāme kambalo mahyaṃ 40 8, 1, 26 | kambalaste svam /~kambalo me svam /~pathamāyāḥ iti kim ? 41 8, 1, 26 | te svam /~kambalo grāme me svam /~ [#891]~ yuṣmadasmador 42 8, 1, 26 | svam, atho grāme kambalo me svam /~apara āha - sarva 43 8, 1, 26 | kambalastava svam /~kambalo me svam, kambalo mama svam /~ 44 8, 1, 26 | kambalaste svam /~atho kambalo me svam /~na tarhi idānīmidaṃ 45 8, 1, 26 | svam /~atho grāme kambalo me svam, atho grāmekambalo 46 8, 1, 26 | svam, atho grāmekambalo me svam, atho grāme kambalo 47 8, 1, 72 | āmantritādyudāttatvaṃ bhavaty eva /~iha imaṃ me gaṅge yamune sarasvati iti 48 8, 2, 99 | ṭeḥ pluto bhavati /~māṃ me dehi bhoḥ, ahaṃ te dadāmi3 /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL