Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kartrartham 1
kartrayanih 1
kartri 3
kartrr 48
kartrrbhava 1
kartrrbhute 1
kartrrgrahanam 1
Frequency    [«  »]
48 hrasvo
48 ita
48 iyam
48 kartrr
48 me
48 rr
48 sah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kartrr

   Ps, chap., par.
1 Ref | vināme r̥kāra-grahaṇam /~kartr̥̄ṇām //~ha ya va raṭ /~ha 2 1, 1, 30 | kasyacit tr̥tīyā-samāsasya /~kartr̥ karaṇe kr̥tā bahulam (*2, 3 1, 3, 13 | tasya vidhāne dvitīyaṃ kartr̥-grahaṇam anuvartate /~tena 4 1, 3, 14 | vyatihāre iti kim ? lunanti /~kartr̥-grahaṇam uttara-arthaṃ śeṣāt 5 1, 3, 78 | vyatihāre (*1,3.14) iti dvitīyaṃ kartr̥-grahaṇam anuvartate, tena 6 1, 3, 80 | ākṣipate /~dvitīyam api kartr̥-grahaṇam anuvartate, tena+ 7 1, 4, 41 | kārakam pūrvasyāḥ kriyāyaḥ kartr̥-bhūtaṃ saṃpradāna-sañjñaṃ 8 1, 4, 42 | gargakulam /~karaṇapradeśāḥ -- kartr̥-karaṇayos tr̥tīyā (*2,3. 9 1, 4, 45 | smin kriyāḥ ity ādhāraḥ /~kartr̥-karmaṇoḥ kriyāśrayabhūtayoḥ 10 1, 4, 54 | pacati /~sthālī pacati /~kartr̥-pradeśāḥ - kartr̥-karaṇayos 11 1, 4, 54 | pacati /~kartr̥-pradeśāḥ - kartr̥-karaṇayos tr̥tīyā (*2,3. 12 1, 4, 55 | sañjñaṃ bhavati /~cakārāt kartr̥-sañjñaṃ ca /~sañjñāsamāveśa- 13 1, 4, 55 | ṇico nimittaṃ kartr̥tvāc ca kartr̥-pratyayena+ucyate /~hetu- 14 2, 2, 15 | START JKv_2,2.15:~ kartr̥-grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /~ 15 2, 2, 16 | sāmarthyād akasya viśeṣaṇa-arthaṃ kartr̥-grahaṇam, itaratra vyabhicārābhāvāt /~ 16 2, 3, 7 | tryahe tryahād bhoktā /~kartr̥-śaktyor madhye kalaḥ /~iha 17 2, 3, 7 | krośāl lakṣyaṃ vidhiyati /~kartr̥-karmaṇoḥ kārakayoḥ karma- 18 2, 3, 18 | kartr̥-karaṇayos tr̥tīyā || PS_ 19 2, 3, 24 | 24:~ hetau iti vartate /~kartr̥-varjitaṃ yadr̥ṇaṃ hetuḥ, 20 2, 3, 65 | kartr̥-karmaṇoḥ kr̥ti || PS_2,3. 21 2, 3, 65 | bhettā /~vajrasya bhartā /~kartr̥-karmaṇoḥ iti kim ? śastreṇa 22 2, 3, 69 | START JKv_2,3.69:~ kartr̥-karmaṇoḥ kr̥ti (*2,3.65) 23 2, 3, 71 | START JKv_2,3.71:~ kartr̥-karmaṇoḥ kr̥ti (*2,3.65) 24 3, 1, 18 | sukhādibhyaḥ kartr̥-vedanāyām || PS_3,1.18 ||~ _____ 25 3, 1, 18 | sukhāyate /~duḥkhāyate /~kartr̥-grahaṇaṃ kim ? sukhaṃ vedayate 26 3, 1, 52 | parasya cler aṅ-ādeśo bhavati kartr̥-vācini lugi parataḥ /~asyateḥ 27 3, 1, 68 | START JKv_3,1.68:~ kartr̥-vācini sārvadhātuke parato 28 3, 1, 87 | kartari śap (*3,1.68) iti kartr̥-grahaṇam iha anuvr̥ttaṃ 29 3, 2, 19 | JKv_3,2.19:~ pūrva-śabde kartr̥-vāciny-upapade sarter dhātoḥ 30 3, 2, 20 | kiṃ-lipi-libi-bali-bhakti-kartr̥- 31 3, 2, 71 | vidhīyata eva /~śveta-śabde kartr̥-vācini upapade vaher dhātoḥ 32 3, 2, 79 | START JKv_3,2.79:~ kartr̥-vācini upamāne upapade dhātoḥ 33 3, 2, 132| saṃyoga-grahaṇaṃ pradhāna-kartr̥-pratipatty-artham /~yājakesu 34 3, 3, 19 | START JKv_3,3.19:~ kartr̥-varjite kārake sañjñāyāṃ 35 3, 3, 127| kartr̥-karmaṇoś ca bhū-krñoḥ || 36 3, 3, 127| svāḍhyaṅkaro devadatto bhavatā /~kartr̥-karmaṇoś cvy-arthayor iti 37 3, 3, 128| īṣadādayo 'nuvartante /~kartr̥-karmaṇoḥ iti na svaryate /~ 38 3, 3, 171| kecid āhuḥ, bhavyageyādayaḥ kartr̥-vācinaḥ kr̥tyāḥ, ta iha+ 39 3, 4, 43 | 3,4.43:~ jīva-puruṣayoḥ kartr̥-vācinor upapadayoḥ yathāsaṅkhyaṃ 40 3, 4, 44 | START JKv_3,4.44:~ kartr̥-grahaṇam anuvartate /~ūrdhva- 41 3, 4, 44 | anuvartate /~ūrdhva-śabde kartr̥-vācini upapade śuṣiṣuroḥ 42 4, 1, 151| pathikārin /~mūḍha /~śakandhu /~kartr̥ /~hartr̥ /~śākin /~inapiṇḍī /~ 43 6, 1, 103| vr̥kṣān /~agnīn /~vāyūn /~kartr̥̄n /~hartr̥̄n /~ṣaṇḍakān /~ 44 6, 1, 177| agnīnām /~vāyūnām vāyūnām /~kartr̥̄ṇām, kartr̥̄ṇām /~matupā 45 6, 1, 177| vāyūnām vāyūnām /~kartr̥̄ṇām, kartr̥̄ṇām /~matupā hrasvaviśeṣanaṃ 46 6, 4, 3 | bhavati /~agnīnām /~vāyunām /~kartr̥̄ṇām /~hartr̥̄ṇām /~aṇaḥ 47 7, 1, 54 | plakṣāṇām /~agnīnām /~vāyūnām /~kartr̥̄ṇām /~nadyantāt - kumārīṇām /~ 48 8, 4, 57 | kumārī /~aṇaḥ iti kim ? kartr̥ /~hartr̥ /~apragr̥hyasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL