Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] isyati 2 isyte 1 it 70 ita 48 itac 2 itah 22 itam 2 | Frequency [« »] 48 desah 48 gotre 48 hrasvo 48 ita 48 iyam 48 kartrr 48 me | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ita |
Ps, chap., par.
1 1, 1, 45 | mālābhiḥ //~ādir antyena saha-itā (*1,1.71) /~ādir antyena 2 1, 4, 23 | adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ kārake 3 2, 1, 4 | adhikr̥taṃ veditavyam /~yad ita ūrdhvam anukramiṣyāmaḥ, 4 2, 1, 11 | adhikāro veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, 5 2, 3, 1 | adhikāro 'yaṃ veditavyaḥ /~yad ita ūrdhvam anukramiṣyāmaḥ, 6 2, 4, 19 | adhikr̥taṃ viditavyam, yad ita ūrdhvam anukramiṣyāmas tatra /~ 7 2, 4, 45 | agāyi bhavatā /~iṇvadika ita vaktavyam /~adhyagāt, adhyagātām, 8 3, 3, 16 | bhaviṣyati iti nivr̥tam /~ita uttaraṃ triṣv api kāleṣu 9 3, 3, 19 | upadeśe 'śiti (*6,1.45) iti /~ita uttaraṃ bhāve, akartari 10 4, 3, 135| kāṇḍam /~kārīraṃ bhasma /~ita uttare pratyayāḥ prāṇyoṣadhivr̥kṣebhyaḥ 11 5, 1, 1 | etasmāt krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ cha- 12 5, 1, 19 | etasmād arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ ṭhak 13 5, 1, 20 | evamādi sidhdaṃ bhavati /~ita uttaraṃ ca saṅkhyāpūrvapadānāṃ 14 5, 1, 78 | kālāt ity adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmaḥ kālāt 15 5, 1, 121| START JKv_5,1.121:~ ita uttare ye bhāva. pratyayāḥ, 16 5, 2, 49 | bhavati /~nāntāt iti pañcamī iṭa āgamasambandhe ṣaṣṭhīṃ prakalpayati /~ 17 5, 3, 1 | etasmād dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo vibhaktisañjñās 18 6, 1, 1 | adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ prāk 19 6, 1, 72 | yāvat /~prāg etasmat sūtrād ita uttaraṃ yad vakṣyāmaḥ saṃhitāyām 20 6, 1, 135| sañjñāyām (*6,1.175) iti yāvat /~ita uttaraṃ yad vakṣyāmastatra 21 6, 2, 64 | udāttaḥ ity etad adhikr̥tam /~ita uttaraṃ yad vakṣyāmaḥ tatra 22 6, 2, 92 | antaḥ ity adhikr̥tam /~ita uttaraṃ yad vakṣyāmas tatra 23 6, 2, 111| ity etad adhikr̥tam /~yad ita ūrdhvam anukramiṣyāma uttarapadasya 24 6, 2, 143| antaḥ ity adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmas tatra 25 6, 4, 1 | āsaptamādhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ aṅgasya 26 6, 4, 22 | ity ayam adhikāraḥ /~yad ita ūrdhvam anukramiṣyāmaḥ ā 27 6, 4, 46 | 69) iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ ārdhahdātuke 28 6, 4, 129| adhyāyaparisamāapteḥ /~yad ita ūrdhvam anukamiṣyāmaḥ bhasya 29 7, 2, 10 | paṭhyate, tato 'sya vikalpena iṭā bhavitavyam /~mārṣṭā, marjitā 30 7, 2, 52 | udāttatvād eva bhavitavyam iṭā /~punar iḍgrahaṇaṃ nityārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 7, 3, 10 | 32) iti prāgetasmāt /~mad ita ūrdhvam anukramiṣyāmaḥ uttarapadasya 32 7, 4, 58 | ā adhyāyaparisamāpteḥ /~ita uttaraṃ yad vakṣyāmaḥ abhyāsasya 33 8, 1, 1 | adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ padasya (* 34 8, 1, 11 | START JKv_8,1.11:~ ita uttareṣu dvirvacaneṣu karmadhārayavat 35 8, 1, 16 | prāgapadāntādhikārāt /~yad ita ūrdhvam anukramiṣyāmaḥ padasya 36 8, 1, 18 | veditavyam ā pādaparisamāpteḥ /~ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ 37 8, 2, 1 | adhyāyaparisamāpteḥ /~yad ita ūrdhvam anukramiṣyāmaḥ pūrvatra 38 8, 2, 1 | dhyāyo 'siddho bhavati /~ita uttaraṃ ca uttara uttaro 39 8, 2, 3 | vaktavyaḥ /~alāvīt /~apāvīt /~iṭa īṭi (*8,2.29) iti sijlopasya 40 8, 2, 28 | iṭa īṭi || PS_8,2.28 ||~ _____ 41 8, 2, 108| saṃhitāyām ity etac cādhikr̥tam /~ita utaram ādhyāyaparisamāpteḥ 42 8, 3, 2 | 8,3.2:~ adhikāro 'yam /~ita uttaraṃ yasya sthāne ruḥ 43 8, 3, 2 | adhikr̥taṃ veditavyam, yad ita ūrdhvam anukramiṣyāmas tatra /~ 44 8, 3, 39 | eva, sarpiste /~yajuste /~ita uttaraṃ saḥ iti, iṇaḥ saḥ 45 8, 3, 57 | adhikr̥taṃ veditavyam /~ita uttaraṃ yad vakṣyāmaḥ, iṇaḥ 46 8, 3, 63 | prāk sitasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ tatra 47 8, 3, 79 | JKv_8,3.79:~ iṇaḥ parasmāt iṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ 48 8, 3, 79 | iṇantād aṅgād uttarasya iṭa ānantaryaṃ yuṭā vyavahitam