Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasvayalopal 1 hrasvayoh 1 hrasve 8 hrasvo 48 hrepayati 2 hri 9 hribhyo 1 | Frequency [« »] 48 109 48 desah 48 gotre 48 hrasvo 48 ita 48 iyam 48 kartrr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasvo |
Ps, chap., par.
1 1, 1, 45 | hrasva-ādeśe kartavye ik eva hrasvo bhavati, na anyaḥ /~rai- 2 1, 2, 27 | dīrgha-pluta-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (* 3 1, 2, 28 | sthāne veditavyāḥ /~vakṣyati hrasvo napuṃsake prātipadikasya (* 4 1, 2, 45 | iti kim ? kāṇḍe /~kuḍye /~hrasvo napuṃsake prātipadikasya (* 5 1, 2, 45 | prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (* 6 1, 2, 47 | hrasvo napuṃsake prātipadikasya || 7 1, 2, 47 | prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya 8 1, 2, 48 | antasya ca prātipadikasya hrasvo bhavati /~ [#44]~ citraguḥ /~ 9 2, 1, 51 | 17) iti napuṃsakatvam /~hrasvo napuṃsake prātipadikasya (* 10 5, 3, 86 | dīrghapratiyohī hrasvaḥ /~hrasvo vr̥kṣaḥ vr̥kṣakaḥ /~plakṣakaḥ /~ 11 6, 1, 177| grahaṇaṃ ca /~tena matupā hrasvo viśeṣyate /~matupi yo hrasvaḥ, 12 6, 2, 174| START JKv_6,2.174:~ hrasvo 'nto yasya tad idaṃ hrasvāntam 13 6, 3, 43 | ṅīpratyayas tadantasya anekāco hrasvo bhavati /~gha - brāhmaṇitarā /~ 14 6, 3, 44 | nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām /~kaś 15 6, 3, 45 | nadyāḥ ghādiṣu anyatarasyām hrasvo bhavati /~śreyasitarā, śreyasītarā, 16 6, 3, 61 | iko hrasvo 'ṅyo gālavasya || PS_6,3. 17 6, 3, 62 | ekaśabdasya taddhite uttarapade hrasvo bhavati /~ekasyā āgatam 18 6, 3, 63 | sañjñāchandasoḥ bahulaṃ hrasvo bhavati /~ṅyantasya sañjñāyām - 19 6, 3, 64 | tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati /~tadajāyā bhāvaḥ 20 6, 3, 65 | uttarapadeṣu yathāsaṅkhyaṃ hrasvo bhavati /~iṣṭakacitam /~ 21 6, 3, 66 | khidante uttarapade 'navyayasya hrasvo bhavati /~kāliṃmanyā /~hariṇimmanyā /~ 22 6, 3, 66 | kāliṃmanyā /~hariṇimmanyā /~mumā hrasvo na bādhyate, anyathā hi 23 6, 3, 139| kaumudagadhīpatiḥ /~iko hrasvo 'ṅyo gālavasya (*6,3.61) 24 6, 3, 139| dīrgheṇa pakṣāntare paratvād hrasvo bādhyate /~punaḥ prasaṅgavijñānaṃ 25 6, 4, 92 | pratipāditāḥ, teṣām upadhāyā hrasvo bhavati ṇau parataḥ /~ghaṭayati /~ 26 6, 4, 94 | 94:~ khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ /~ 27 6, 4, 95 | hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ /~ 28 6, 4, 96 | ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati /~uraśchadaḥ pracchadaḥ /~ 29 6, 4, 97 | parataḥ chādeḥ upadhāyāḥ hrasvo bhavati /~chadiḥ /~chadma /~ 30 7, 3, 80 | 80:~ pū ity evam ādīnāṃ hrasvo bhavati śiti parataḥ /~pvādayaḥ 31 7, 3, 81 | aṅgasya śiti pratyaye parato hrasvo bhavati nigamaviṣaye /~pramiṇanti 32 7, 3, 107| ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ /~ 33 7, 3, 107| ambika, he ambike /~talo hrasvo bā ṅisambuddhyor iti vaktavyam /~ 34 7, 3, 115| bhavati, dvitīyātr̥tiyāyoś ca hrasvo bhavati /~dvitīyasyai, dvitiyāyai /~ 35 7, 4, 1 | yadaṅgam, tasya upadhāyā hrasvo bhavati /~acīkarat /~ajīharat /~ 36 7, 4, 1 | akārasya upadhātvaṃ vihitam iti hrasvo na syāt ? naiṣa doṣaḥ /~ 37 7, 4, 1 | sthānivadbhāvena aglopitvāt aṅgasya hrasvo na prāpnoti /~ṇyākr̥tinirdeśāt 38 7, 4, 2 | r̥ditāṃ ca ṇau caṅi upadhāyā hrasvo na bhavati /~aglopināṃ tāvat - 39 7, 4, 3 | aṅgānāṃ ṇau caṅi upadhāyā hrasvo bhavati anyatarasyām /~bhrāja - 40 7, 4, 12 | śr̥̄-dr̥̄-prāṃ hrasvo vā || PS_7,4.12 ||~ _____ 41 7, 4, 12 | eteṣāṃ aṅgānāṃ liṭi parato vā hrasvo bhavati /~śr̥̄ - viśaśratuḥ, 42 7, 4, 13 | ke pratyaye parato 'ṇo hrasvo bhavati /~jñakā kumārikā /~ 43 7, 4, 13 | uṇādayo bahulam (*3,3.1) iti hrasvo na bhavati /~na kapi (*7, 44 7, 4, 14 | kapi pratyaye parato 'ṇo hrasvo na bhavati /~bahukumārīkaḥ /~ 45 7, 4, 23 | uttarasya uhater aṅgasya hrasvo bhavati yakārādau kṅiti 46 7, 4, 24 | liṅi yakārādau kṅiti parato hrasvo bhavati /~udiyāt /~samiyāt /~ 47 7, 4, 24 | akr̥tsārvadhātukayoḥ iti dīrghatve kr̥te hrasvo 'nena bhavati /~upasargāt 48 7, 4, 59 | START JKv_7,4.59:~ hrasvo bhavati abhyāsasya /~duḍhaukiṣate /~