Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gotravisaye 1
gotravuñ 1
gotrayuvasañjñakandena 1
gotre 48
gotrena 1
gotrimsadadhika 1
gotritah 1
Frequency    [«  »]
49 samanyena
48 109
48 desah
48 gotre
48 hrasvo
48 ita
48 iyam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gotre

   Ps, chap., par.
1 1, 3, 7 | pratyayasyādī itsañjau bhavataḥ /~gotre kuñja-ādibhyaś cphaḥ (*4, 2 2, 4, 58 | ṇyaḥ, tasmāt kaṇva-ādibhyo gotre (*4,2.111) iti śaiṣiko ' 3 2, 4, 60 | START JKv_2,4.60:~ gotre ya tadantād yuva-pratyayasya 4 2, 4, 63 | yaska-ādibhyo gotre || PS_2,4.63 ||~ _____START 5 2, 4, 63 | ity eva, yāskyaḥ striyaḥ /~gotre iti kim ? yāskāśchātrāḥ /~ [# 6 2, 4, 64 | bahuṣu tena+eva astriyām, gotre iti ca anuvartate /~yaño ' 7 2, 4, 64 | striyaḥ /~baidyaḥ striyaḥ /~gotre ity eva, dvīpādanusamudraṃ 8 2, 4, 66 | prātipadikāt ya vihitaḥ prācya-gotre bharatagotre ca vartate, 9 2, 4, 70 | gargāditvād yañ /~tayoḥ gotre 'lug-aci (*4,1.89) iti luki 10 2, 4, 70 | bhavitavyam, kaṇvādibhyo gotre (*4,2.111) iti /~tatra viśeṣo 11 4, 1, 18 | ekaśeṣaḥ, tathā kaṇvādibhyo gotre (*4,2.111) iti /~tatra tatpuruṣa- 12 4, 1, 78 | anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 ||~ _____START 13 4, 1, 78 | START JKv_4,1.78:~ gotre yāv aṇiñau vihitāv anārṣau 14 4, 1, 78 | aupagavī /~kāpaṭavī /~gotre iti kim ? tatra jātāḥ (* 15 4, 1, 79 | puṇikabhuṇikamukharaprabhr̥tayaḥ /~tato gotre vihitayor aṇiñoḥ striyāṃ 16 4, 1, 81 | tena+ubhayatravibhāṣeyam /~gotre pūrveṇa ṣyaṅādeśaḥ prāpto 17 4, 1, 89 | gotre 'lug-aci || PS_4,1.89 ||~ _____ 18 4, 1, 89 | prāgdīvyataḥ ity eva /~yaskādibhyo gotre (*2,4.63) /~ity ādinā yeṣāṃ 19 4, 1, 89 | ātreyīyāḥ /~khārapāyaṇīyāḥ /~gotre iti kim ? kaubalam /~bādaram /~ 20 4, 1, 93 | eko gotre || PS_4,1.93 ||~ _____START 21 4, 1, 93 | prasṅge niyamaḥ kriyate, gotre eka eva pratyayo bhavati, 22 4, 1, 98 | gotre kuñja-ādibhyaś cphañ || 23 4, 1, 98 | brādhnāyanyau, brādhnāyanāḥ /~gotre iti kim ? kuñjasya apatyam 24 4, 1, 99 | nāḍāyanaḥ /~cārāyaṇaḥ /~gotre ity eva, nāḍiḥ /~śalaṅku 25 4, 1, 100| kaindāsāyanaḥ /~nanu ca gotre iti vartate /~na ca gotrādaparo 26 4, 1, 100| gotrapratyayo bhavati eko gotre (*4,1.93) iti vacanāt ? 27 4, 1, 102| START JKv_4,1.102:~ gotre ity eva /~śaradvat śunaka 28 4, 1, 103| START JKv_4,1.103:~ gotre ity eva /~droṇādibhyaḥ prātipadikebhyo 29 4, 1, 103| tarhi ? anādiḥ /~tata idaṃ gotre pratyayavidhānam /~idānīṃtanāt 30 4, 1, 104| START JKv_4,1.104:~ gotre ity eva /~bidādibhyo gotrāpatye 31 4, 1, 104| viśvāmitraḥ iti duṣyati /~gotre ity eva, baidiḥ /~nanu ca 32 4, 1, 105| START JKv_4,1.105:~ gotre ity eva /~gargādibhyo gotrāpatye 33 4, 1, 105| tatra katham mānavī prajā ? gotre ity ucyate /~apatyasāmānye 34 4, 1, 107| śabdābhyām āṅgirase 'patya-viśeṣe gotre yañ pratyayo bhavati /~kāpyaḥ /~ 35 4, 1, 108| śabdād āṅgirase 'patyaviśeṣe gotre yañ pratyayo bhavati /~vātaṇḍyaḥ /~ 36 4, 1, 111| apatye viśeṣe traigarte gotre phañ pratyayo bhavati /~ 37 4, 1, 112| START JKv_4,1.112:~ gotre iti nivr̥ttam /~ataḥ prabhr̥ti 38 4, 1, 162| gārgiḥ /~gotra-pradeśāḥ - eko gotre (*4,1.93) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 39 4, 2, 111| kaṇva-ādibhyo gotre || PS_4,2.111 ||~ _____ 40 4, 2, 111| sambadhyate, kaṇvādibhyo gotre yaḥ pratyayo vihitaḥ, tadantebhya 41 4, 2, 112| START JKv_4,2.112:~ gotre ity eva /~gotre ya vihitaḥ 42 4, 2, 112| 2.112:~ gotre ity eva /~gotre ya vihitaḥ tadantāt prātipdikāt 43 4, 2, 114| START JKv_4,2.114:~ gotre iti na anuvartate /~sāmānyena 44 6, 1, 13 | annarṣayor gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti ṣyaṅ, tataś 45 6, 1, 164| taddhitasya anta udātto bhavati /~gotre kuñja-ādibhyaś cphañ (*4, 46 6, 2, 37 | chātrāḥ śākalāḥ /~kaṇvādibhyo gotre (*4,2.111) ity aṇ /~śunakasya 47 8, 3, 91 | kapiṣṭhalo gotre || PS_8,3.91 ||~ _____START 48 8, 3, 91 | saḥ kāpiṣṭhaliḥ putraḥ /~gotre iti kim ? kapeḥ sthalam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL