Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
desabhidhane 3
desadhikare 1
desadhikaro 2
desah 48
desakalau 1
desakalavrrttina 1
desakrrta 2
Frequency    [«  »]
49 pari
49 samanyena
48 109
48 desah
48 gotre
48 hrasvo
48 ita
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

desah

   Ps, chap., par.
1 1, 4, 59 | nāyako 'smād deśāt, pranāyako deśaḥ /~maruc-chābdasya ca+upasaṅkhyānam 2 2, 1, 21 | gamyate /~unmattagaṅgam nāma deśaḥ /~lohitagaṅgam /~śanairgaṅgam /~ 3 2, 1, 21 | sañjñāyām iti kim ? śīghragaṅgo deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 4, 7 | ucyate /~deśa-avayavaś ca deśaḥ /~nadī deśaḥ ity asamāsa- 5 2, 4, 7 | avayavaś ca deśaḥ /~nadī deśaḥ ity asamāsa-nirdeśa eva 6 2, 4, 7 | uddhyer āvati /~gaṅgāśoṇam /~deśaḥ khalv api - kuravaś ca kurukṣetraṃ 7 2, 4, 7 | yamune /~madrakekayāḥ /~nadī deśaḥ iti kim ? kukkuṭamayūryau /~ 8 2, 4, 7 | grahaṇamadeśatvāt /~janapado hi deśaḥ /~tathā ca parvatānāṃ grahaṇaṃ 9 2, 4, 30 | kasmān na bhavati, apatho deśaḥ, apathā nagarī ? tatpuruṣaḥ 10 3, 1, 100| carerāṅi cāgurau /~ācaryo deśaḥ /~agurau iti kim ? ācārya 11 3, 1, 134| viśayī deśe /~viśayo, viṣayī deśaḥ /~abhibhāvī bhūte /~abhibhāvī /~ 12 3, 2, 48 | durgaḥ /~niro deśe /~nirgo deśaḥ /~apra āha - ḍaprakaraṇe ' 13 3, 3, 31 | yasmin deśe chandogāḥ sa deśaḥ saṃstāvaḥ ity ucyate /~yajñe 14 3, 3, 78 | ṇakāraṃ paṭhanti antarghaṇo deśaḥ iti /~tad api grāhyam eva /~ 15 4, 2, 52 | artham /~śibīnāṃ viṣayo deśaḥ śaibaḥ /~auṣṭraḥ /~deśe 16 4, 2, 53 | pavādaḥ /~rājanyānāṃ viṣayo deśaḥ rājanyakaḥ /~daivayānakaḥ /~ 17 4, 2, 53 | ayam /~mālavānāṃ viṣayo deśaḥ mālavakaḥ /~vairāṭakaḥ /~ 18 4, 2, 69 | nivāsaḥ /~r̥junāvāṃ nivāso deśaḥ ārjunāvo deśaḥ /~śaibaḥ /~ 19 4, 2, 69 | r̥junāvāṃ nivāso deśaḥ ārjunāvo deśaḥ /~śaibaḥ /~śudiṣṭhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 4, 2, 87 | vaktavyam /~mahiṣmān nāma deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 4, 4, 38 | ākrandanti etasmin nityākrando deśaḥ /~atha ākrandyate ity 22 4, 4, 95 | hr̥dayasya priyaḥ hr̥dyaḥ deśaḥ /~hr̥dyaṃ vanam /~sañjñādhikārād 23 5, 1, 16 | smin deśe syāt prākārīyo deśaḥ /~prāsādīyā bhūmiḥ /~syād 24 5, 1, 67 | yūpyaḥ palāśaḥ /~gartyo deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 5, 1, 71 | yajñakarma arhati yajñiyo deśaḥ /~r̥tvikkarma arhati ārtvijīnaṃ 26 5, 2, 18 | goṣṭho bhūtapūrvaḥ gauṣṭhīno deśaḥ /~bhūtapūrva-grahaṇaṃ kim ? 27 5, 2, 71 | sañjñāyām viṣaye /~brāhmaṇako deśaḥ /~uṣṇikā yavāgūḥ /~yatra 28 5, 2, 105| sikatā asmin vidyate sikatā deśaḥ, sikatilaḥ, saikataḥ, sikatāvān /~ 29 5, 2, 105| sikatāvān /~evaṃ śarkarā deśaḥ, śarkarilaḥ, śārkaraḥ, śarkarāvān /~ 30 5, 4, 153| asmin deśe bahukumārīkaḥ deśaḥ /~bahubrahmabandhūkaḥ /~ 31 6, 1, 91 | cchakā asmād deśāt prarcchako deśaḥ /~yatkriyāyuktāḥ prādayaḥ 32 6, 1, 145| pramāne ca viṣaye /~goṣpado deśaḥ /~gāvaḥ padyante yasmin 33 6, 1, 153| r̥ṣī iti kim ? prakaṇvo deśaḥ /~haricandro māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 6, 1, 157| sañjñāyāṃ viṣaye /~pāraskaro deśaḥ /~kāraskaro vr̥kṣaḥ /~rathaspā 35 6, 2, 172| ntodāttaṃ bhavati /~ayavo deśaḥ /~avrīhiḥ /~amāṣaḥ /~suyavaḥ /~ 36 6, 2, 173| antodāttaṃ bhavati /~akumārīko deśaḥ /~avr̥ṣalīkaḥ /~abrahmabandhūkaḥ /~ 37 6, 2, 174| bahuvrīhau samāse /~ayavako deśaḥ /~avrīhikaḥ /~amāṣakaḥ /~ 38 6, 2, 175| tathā bhavati /~bahuyavo deśaḥ bahuvrīhiḥ /~bahutilaḥ /~ 39 6, 2, 175| tathā bhavati /~bahukumārīko deśaḥ /~bahuvr̥ṣalīkaḥ /~bahubrahmabandhūkaḥ /~ 40 6, 2, 175| tathā bhavati /~bahuyavako deśaḥ /~bahuvrīhikaḥ /~bahumāṣakaḥ /~ 41 6, 2, 179| antodāttaṃ bhavati /~antarvaṇo deśaḥ /~anupasargārtha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 6, 3, 98 | bhavati deśābhidhāne /~anūpo deśaḥ /~deśe iti kim ? anvīpam /~ 43 8, 2, 10 | indro marutvān /~dr̥ṣadvān deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 8, 2, 14 | rājā yasminniti sa rājanvān deśaḥ /~rājanvatī pr̥ṭhvī /~rājavān 45 8, 3, 65 | usmasad deśāt niḥsecako deśaḥ iti nāyaṃ siceḥ upsargaḥ /~ 46 8, 4, 14 | nāyakāḥ asmād deśāt pranāyako deśaḥ /~asmāse 'pi kim ? pūrvapadādhikārāt 47 8, 4, 24 | adeśe iti kim ? antarhanano deśaḥ /~atpūrvasya ity eva, antarghnanti /~ 48 8, 4, 25 | adeśe ity eva, antarayano deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL