Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
106 56
107 50
108 53
109 48
11 89
110 46
111 51
Frequency    [«  »]
49 hali
49 pari
49 samanyena
48 109
48 desah
48 gotre
48 hrasvo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

109

   Ps, chap., par.
1 1, 4, 109| saṃnikarṣaḥ saṃhitā || PS_1,4.109 ||~ _____START JKv_1,4. 2 1, 4, 109| START JKv_1,4.109:~ para-śabdo 'tiśaye vartate /~ 3 2, 1, 35 | 109]~ 4 3, 1, 109| dr̥-juṣaḥ kyap || PS_3,1.109 ||~ _____START JKv_3,1. 5 3, 1, 109| START JKv_3,1.109:~ supy anupasarge bhāve 6 3, 2, 109| anāśvān anūcānaś ca || PS_3,2.109 ||~ _____START JKv_3,2. 7 3, 2, 109| START JKv_3,2.109:~ upeyivān anāśvān anūcāna 8 3, 3, 109| sañjñāyām || PS_3,3.109 ||~ _____START JKv_3,3. 9 3, 3, 109| START JKv_3,3.109:~ sañjñāyāṃ viṣaye dhātoḥ 10 3, 4, 109| abhyasta-vidibhyaś ca || PS_3,4.109 ||~ _____START JKv_3,4. 11 3, 4, 109| START JKv_3,4.109:~ aliṅ-arthaḥ ārambhaḥ /~ 12 3, 4, 111| bhyasta-vidibhyaś ca (*3,4.109) ity ayam api jher jus loṭo 13 4, 1, 109| luk striyām || PS_4,1.109 ||~ _____START JKv_4,1. 14 4, 1, 109| START JKv_4,1.109:~ āṅgirase ity eva /~vataṇḍa- 15 4, 2, 109| bahvaco 'ntodāttāt || PS_4,2.109 ||~ _____START JKv_4,2.109:~ 16 4, 2, 109| 109 ||~ _____START JKv_4,2.109:~ dig-grahaṇaṃ nivr̥ttam /~ 17 4, 3, 109| chagalino ḍhinuk || PS_4,3.109 ||~ _____START JKv_4,3. 18 4, 3, 109| START JKv_4,3.109:~ chaṅgalin-śabdāt ḍhinuk 19 4, 4, 109| sodarād yaḥ || PS_4,4.109 ||~ _____START JKv_4,4.109:~ 20 4, 4, 109| 109 ||~ _____START JKv_4,4.109:~ sodara-śabdāt saptamīsamarthāt 21 5, 1, 109| prayojanam || PS_5,1.109 ||~ _____START JKv_5,1. 22 5, 1, 109| START JKv_5,1.109:~ tad asya ity eva /~tad 23 5, 2, 109| vo 'nyatarasyām || PS_5,2.109 ||~ _____START JKv_5,2. 24 5, 2, 109| START JKv_5,2.109:~ keśaśabdād vaḥ pratyayo 25 5, 3, 109| ṭhaj anyatarasyām || PS_5,3.109 ||~ _____START JKv_5,3. 26 5, 3, 109| START JKv_5,3.109:~ ekaśālāśabdad ivārthe ' 27 5, 4, 109| napuṃsakād anyatarasyām || PS_5,4.109 ||~ _____START JKv_5,4. 28 5, 4, 109| START JKv_5,4.109:~ anaḥ ity eva /~napuṃsakagrahaṇam 29 6, 1, 85 | eṅaḥ padāntādati (*6,1.109) ity atra vidhau ādivan 30 6, 1, 86 | atra eṅaḥ padāntādati (*6,1.109) iti ekādeśasya paraṃ pratyādivadbhāvāt 31 6, 1, 109| eṅaḥ padāntād ati || PS_6,1.109 ||~ _____START JKv_6,1.109:~ 32 6, 1, 109| 109 ||~ _____START JKv_6,1.109:~ eṅ yaḥ padāntaḥ tasmād 33 6, 1, 115| 6,1.115:~ eṅo 'ti (*6,1.109) ity eva /~eṅaḥ iti yat 34 6, 1, 131| eṅaḥ padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate /~ 35 6, 2, 74 | tālabhañjikā /~sañjñāyam (*3,3.109) iti ṇvul /~nityaṃ krīḍājīvikayoḥ (* 36 6, 2, 109| nadī bandhuni || PS_6,2.109 ||~ _____START JKv_6,2.109:~ 37 6, 2, 109| 109 ||~ _____START JKv_6,2.109:~ bahuvrīhau samāse bandhuny 38 6, 3, 109| yathopadiṣṭam || PS_6,3.109 ||~ _____START JKv_6,3. 39 6, 3, 109| START JKv_6,3.109:~ pr̥ṣodaraprakārāṇi śabdarūpāṇi, 40 6, 4, 109| ye ca || PS_6,4.109 ||~ _____START JKv_6,4. 41 6, 4, 109| START JKv_6,4.109:~ yakārādauca pratyaye parataḥ 42 7, 2, 109| daś ca || PS_7,2.109 ||~ _____START JKv_7,2. 43 7, 2, 109| START JKv_7,2.109:~ idamo dakārasya sthāne 44 7, 3, 109| jasi ca || PS_7,3.109 ||~ _____START JKv_7,3. 45 7, 3, 109| START JKv_7,3.109:~ jasi parato hrasvāntasya 46 8, 2, 3 | punaḥ eṅaḥ padāntādati (*6,1.109) iti ekādeśaḥ sa ekādeśa 47 8, 3, 109| sāt padādyoḥ || PS_8,3.109 ||~ _____START JKv_8,3. 48 8, 3, 109| START JKv_8,3.109:~ sāt ity etasya padādeś


IntraText® (V89) Copyright 1996-2007 EuloTech SRL