Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mvoh 1 n 82 ñ 29 na 2417 ña 5 naa 1 nabha 3 | Frequency [« »] 3478 1 3237 2 2417 kim 2417 na 2207 eva 1972 6 1366 pratyayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances na |
Ps, chap., par.
501 3, 1, 29 | vihitānāṃ pratyayānām āyanādayo na bhavanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 502 3, 1, 34 | joṣiṣat /~tāriṣat /~mandiṣat /~na ca bhavati /~patāti didyut /~ 503 3, 1, 38 | videradantatva-pratijñānād āmi guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 504 3, 1, 40 | sāmarthyād aster bhūbhāvaḥ na bhavati /~ācayāñ cakāra /~ 505 3, 1, 41 | karaṇaḥ pradarśana-arthaḥ, na kevalaṃ prathamapuruṣa-bahuvacanaṃ, 506 3, 1, 47 | na dr̥śaḥ || PS_3,1.47 ||~ _____ 507 3, 1, 47 | dhātoḥ parasya cleḥ kṣa-ādeśo na bhavati /~asmin pratiṣiddhe 508 3, 1, 48 | vā (*3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /~ 509 3, 1, 51 | na-unayati-dhvanayaty-elayaty- 510 3, 1, 51 | cleścaṅi prāpte chandasi viṣaye na bhavati /~kāmamūnayīḥ /~ 511 3, 1, 55 | divādyantargaṇo gr̥hyate, na bhvādi-kryādy-antargaṇaḥ /~ 512 3, 1, 58 | sāmarthyād gluñcer anunāsikalopo na bhavati, agluñcat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 513 3, 1, 64 | na rudhaḥ || PS_3,1.64 ||~ _____ 514 3, 1, 64 | cleḥ karmakrtari ciṇ-ādeśo na bhavati /~anvavāruddha gauḥ 515 3, 1, 65 | START JKv_3,1.65:~ na iti vartate /~tapa santāpe, 516 3, 1, 65 | asmāt parasya cleḥ ciṇādeśo na bhavati karmakartari anutāpe 517 3, 1, 79 | iti vibhāṣā sico lug na bhavati /~akr̥ta /~akr̥thāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 518 3, 1, 80 | lopasya sthānivadbhāvāt guṇo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 519 3, 1, 82 | sarvārthatvaṃ vijñāyate, na+etad vikaraṇa-viṣayatvam 520 3, 1, 85 | bhinatti iti prāpte /~tāścinnau na maranti /~na mriyante iti 521 3, 1, 85 | tāścinnau na maranti /~na mriyante iti prāpte /~dvivikaraṇatā - 522 3, 1, 87 | bhavati iti kusūlād dvitīyā na bhavati /~karmaṇā iti kim ? 523 3, 1, 87 | dhātau karmavad-bhāvaḥ /~iha na bhavati, pacaty odanaṃ devadattaḥ, 524 3, 1, 87 | ca kartā karmavadbhavati, na kartr̥sthābhāvakānāṃ na 525 3, 1, 87 | na kartr̥sthābhāvakānāṃ na vā kartr̥stha-kriyāṇām /~ 526 3, 1, 88 | ca tapaḥ-karmakasya+eva na anyakarmakasya /~kriyābhedād 527 3, 1, 89 | na duha-snu-namāṃ yak-ciṇau || 528 3, 1, 89 | karmavadbhāva-apadiṣṭau na bhavataḥ /~duher anena yak 529 3, 1, 90 | liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ /~cukuṣe pādaḥ 530 3, 1, 92 | karoti kaṭam iti pratyayo na bhavati /~upapada-pradeśāḥ - 531 3, 1, 94 | bhavati /~godaḥ /~kambaladaḥ /~na amubandha-kr̥tam asārūpyam /~ 532 3, 1, 105| yat prayayo nipātyate /~na jīryati iti ajaryam /~ajaryam 533 3, 1, 107| pratyayo bhavati /~yat tu na anuvartate /~brahma-bhūyaṃ 534 3, 1, 108| ghātaḥ /~ṇyat tu bhāve na bhavty anabhidhānāt /~anupasarge 535 3, 1, 109| grahaṇe vr̥ño grahaṇam iṣyate, na vr̥ṅaḥ /~vāryāḥ r̥tvijaḥ /~ 536 3, 1, 109| upeyam ? eḥ etad rūpaṃ, na iṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 537 3, 1, 112| sañjñāyāṃ puṃsi dr̥ṣṭatvān na te bhāryā prasidhyati /~ 538 3, 1, 114| karmakartari nipātanam /~na vyathate avyathyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 539 3, 1, 118| chandasi viṣaye /~mattasya na pratigrr̥hyam /~tasmān na 540 3, 1, 118| na pratigrr̥hyam /~tasmān na apigr̥hyam /~chandasi iti 541 3, 1, 119| strīliṅgaḥ nirdeśād anyatra na bhavati /~pakṣe bhavaḥ pakṣyaḥ /~ 542 3, 1, 127| ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim ātre /~tasya 543 3, 1, 128| brūyāt praṇāyyāntevāsine, na anyasmai kasmaicana iti ? 544 3, 1, 129| vācakaḥ /~tatra ca dhāyyā iti na sarvā sāmidhenī ucyate, 545 3, 1, 134| nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ sanniviṣṭā 546 3, 1, 137| vipaśyaḥ /~upasarge iti kecin na anuvartayanti /~paśyati 547 3, 1, 140| ity evam antebhyo vibhāṣā ṇa-pratyayo bhavati /~aco ' 548 3, 1, 141| śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati /~ākāra- 549 3, 1, 142| dunoter nayateś ca anupasarge ṇa-pratyayo bhavti /~dunoti 550 3, 1, 143| vibhāṣā graheḥ dhātoḥ ṇa-pratyayo bhavati /~acaḥ 551 3, 1, 149| bahuśo yo duṣṭaṃ karoti tatra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 552 3, 2, 1 | himavantaṃ śr̥ṇoti ity atra na bhavati, anabhidhānāt /~ 553 3, 2, 13 | śabda-karmakatvāt karma na sambhavati iti supi ity 554 3, 2, 21 | visarjanīya-jihvāmūlīyau na bhavataḥ /~kārakaraḥ /~antakaraḥ /~ 555 3, 2, 23 | na śabda-śloka-kalaha-gāthā- 556 3, 2, 23 | upapadeṣu karoteḥ ṭapratyayo na bhavati /~hetvādiṣu prāptaḥ 557 3, 2, 30 | lakṣaṇavyabhicāracihnam /~tena saṅkhyātānudeśo na bhavati /~nāḍindhamaḥ /~ 558 3, 2, 36 | nañaḥ sambandhāt, sūryaṃ na paśyanti iti /~guptiparaṃ 559 3, 2, 36 | aparihārya-darśanaṃ sūryam api na paśyanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 560 3, 2, 39 | nirdeśaḥ /~tena striyāṃ na bhavati /~dviṣatīṃ tāpayati 561 3, 2, 48 | JKv_3,2.48:~sañjñāyām iti na anuvartate /~anta atyanta 562 3, 2, 53 | ākhughātaḥ śūdraḥ /~iha karmān na bhavati, cauraghāto hastī ? 563 3, 2, 56 | mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo ' 564 3, 2, 56 | sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py 565 3, 2, 58 | karmaivopapadaṃ prāpnoti ? na+eṣa doṣaḥ /~kartari iti 566 3, 2, 59 | kruñcaḥ /~nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 567 3, 2, 60 | hi rūḍhiśabda-prakārāḥ, na+eva atra darśanakriyā vidyate /~ 568 3, 2, 61 | 2.58) ity ataḥ prabhr̥ti na vyāpriyate /~sadādibhyaḥ 569 3, 2, 61 | grahaṇe upasarga-grahaṇaṃ na bhavati iti, vadaḥ supi 570 3, 2, 61 | sūteḥ ādādikasya grahaṇaṃ, na suvateḥ taudādikasya /~yujir 571 3, 2, 61 | trayāṇām api grahaṇam /~na lābha-arthasya videḥ, akārasya 572 3, 2, 69 | asarūpabādhana-artham /~tena aṇ na bhavati /~kathaṃ tarhi kravyādaḥ ? 573 3, 2, 73 | upayajeḥ chandasya+iva, na bhāṣāyām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 574 3, 2, 80 | śayane sthaṇḍila eva śete na anyatra /~sati bhojane ' 575 3, 2, 80 | bhojane 'śrāddham eva bhuṅkte na śrāddham iti /~vrate iti 576 3, 2, 81 | grahaṇat kulmāṣakhādaḥ ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 577 3, 2, 82 | anuvr̥tteḥ manyateḥ grahaṇaṃ na manuteḥ /~uttarasūtre hi 578 3, 2, 85 | 2.85:~ ṇiniḥ anuvartate, na khaś /~yajater dhātoḥ karaṇe 579 3, 2, 87 | brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ 580 3, 2, 87 | brahmādiṣu hanter eva, na anyasmāt syāt, brahma adhītavān 581 3, 2, 87 | hanter bhūtakāle kvip eva na anyaḥ pratyayaḥ, tathā bhūtakāle 582 3, 2, 87 | pratyayaḥ, tathā bhūtakāle eva na anyasmin, brahmāṇaṃ hanti 583 3, 2, 88 | narakaṃ vrajet /~pitr̥hā /~na ca bhavati /~mātr̥ghātaḥ /~ 584 3, 2, 93 | somavikrayī /~rasavikrayī /~iha na bhavati, dhānya-vikrāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 585 3, 2, 96 | bhavati /~asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /~ 586 3, 2, 101| saptamyām api dr̥śyate /~na jāyate iti ajaḥ /~dvirjātāḥ 587 3, 2, 102| satoścānayoḥ sañjñāyā bhāvyam /~na+eṣa doṣaḥ /~bhāvinī sañjñā 588 3, 2, 106| suṣuvāṇaḥ /~varuṇaṃ suṣuvānam /~na ca bhavati /~ahaṃ sūryamubhayato 589 3, 2, 106| ātatāna /~liḍ-grahaṇaṃ kim, na pūrvasya+eva prakr̥tasya 590 3, 2, 107| bhavati /~jakṣivān /~papivān /~na ca bhavati /~ahaṃ sūryamubhayato 591 3, 2, 109| 7,2.67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, 592 3, 2, 109| pratiprasūyate, tena ajādau na bhavati /~upeyuṣaḥ /~upeyuṣā /~ 593 3, 2, 109| bhavati /~upeyuṣaḥ /~upeyuṣā /~na ca atra+upasargās tantram, 594 3, 2, 113| na yadi || PS_3,2.113 ||~ _____ 595 3, 2, 113| vacana upapade lr̥ṭ pratyayo na bhavati /~pūrveṇa prāptaḥ 596 3, 2, 113| avasāma /~vāsamātraṃ smaryate, na tu aparaṃ kiṃcil lakṣyate /~ 597 3, 2, 113| lakṣyate /~tena uttara-sūtrasya na ayaṃ viṣayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 598 3, 2, 114| START JKv_3,2.114:~ yadi iti na anuvartate /~ubhayatra vibhāśeyam /~ 599 3, 2, 115| pratyakṣābhimanaḥ /~sa yatra na asti tat parokṣam ity ucyate /~ 600 3, 2, 121| na-nvor vibhāṣā || PS_3,2.121 ||~ _____ 601 3, 2, 121| 2.121:~ bhūte ity eva /~na-śabde nu-śabde ca upapade 602 3, 2, 121| akārṣīḥ kaṭaṃ devadatta ? na kromi bhoḥ, nākārṣam /~ahaṃ 603 3, 2, 124| vibhāṣā-grahaṇam anuvartayanti na-nvor vibhāṣā (*3,2.121) 604 3, 2, 128| yadi pratyayāḥ śānannādayaḥ na la-ādeśāḥ, kathaṃ somaṃ 605 3, 2, 139| bhūṣṇuḥ /~giccāyaṃ pratyayo na kit /~tena sthaḥ īkāro na 606 3, 2, 139| na kit /~tena sthaḥ īkāro na bhavati /~kṅiti ca (*1,1. 607 3, 2, 139| cartvabhūto nirdiśyate, tena guṇo na bhavati /~śryukaḥ kiti (* 608 3, 2, 139| nirdiśyate, tena bhuva iḍ na bhavati /~ [#242]~ kṣtorgittvān 609 3, 2, 139| 242]~ kṣtorgittvān na stha īkāraḥ kaṅitorītvaśāsanāt /~ 610 3, 2, 146| sarūpanyāyena tr̥jādayo na bhavanti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 611 3, 2, 150| mitho vā+asarūpa-vidhir na asti iti /~tena alaṅkr̥ñaḥ 612 3, 2, 150| iti /~tena alaṅkr̥ñaḥ tr̥n na bhavati alaṅkartā iti /~ 613 3, 2, 152| na yaḥ || PS_3,2.152 ||~ _____ 614 3, 2, 152| yakārāntāt dhatoḥ yuc pratyayo na bhavati /~pūrveṇa prāptaḥ 615 3, 2, 153| etebhyaś ca yuc pratyayo na bhavati /~anudāttettvāt 616 3, 2, 153| tācchīlikeṣu ca vā+asarūpa-vidhir na asti iti prāyikam etad ity 617 3, 2, 159| daruḥ /~dhārurvatso mātaram na la-uka-avyaya-niṣṭhā-khalartha- 618 3, 2, 159| iti ukārapraśleṣāt ṣaṣṭhī na bhavati /~seruḥ /~śadruḥ /~ 619 3, 2, 162| arthasya videḥ grahaṇaṃ na lābhādy-arthasya, svabhāvāt /~ 620 3, 2, 168| sanpratyayānto gr̥hyate na sanirdhātuḥ, anabhidhānāt 621 3, 2, 168| icchāyām ity asya grahaṇaṃ, na śaṃṣeḥ stuty-arthasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 622 3, 2, 170| pratyayo bhavati /~mitrayuḥ /~na chandasy aputrasya (*7,4. 623 3, 2, 170| 7,4.35) iti pratiṣedhād na dhīrghaḥ /~sumnayuḥ /~saṃsvedayuḥ 624 3, 2, 171| takāro mukha-sukha-arthaḥ, na tvayaṃ aparaḥ, mā bhūttād 625 3, 2, 177| bādhyate /~vā 'sarūpavidhir na asti ity uktam /~atha tu 626 3, 2, 178| śrīḥ /~jugrahanena atra na arthaḥ, bhrājādi sūtra eva 627 3, 2, 180| dhātoḥ ḍu-pratayo bhavati, na cet sañjñā gamyate /~vibhuḥ 628 3, 2, 182| daṃṣṭrā /~ajāditvāt ṭāp, na ḍīp /~daṃśer anunāsikalopena 629 3, 2, 187| niṣṭhā vihitā, vartamane na prāpnoti iti vidhīyate /~ 630 3, 3, 1 | śakaṭasya ca tokam /~yan na padārtha-viśeṣa-samutthaṃ 631 3, 3, 3 | bhaviṣyatkālatā vidhīyate na prakr̥teḥ /~gamī grāmam /~ 632 3, 3, 10 | kriyārthāyāṃ vā 'sarūpeṇa tr̥jādayo na bhavanti iti /~tena kartā 633 3, 3, 11 | vā 'sarūpa-vidhiś ca atra na asti ity uktam /~atha vacana- 634 3, 3, 15 | nirdeśaḥ /~tena vyāmiśre na bhavati /~adya śvo vā bhaviṣyati //~ 635 3, 3, 18 | puṃliṅga-ekavacanaṃ ca atra na tantraṃ, liṅgāntare vacanāntare ' 636 3, 3, 19 | kāraka-grahaṇaṃ paryudāse na kartavyam /~tat kriyate 637 3, 3, 20 | nyāyena hy acam eva bādheta, na apam /~parimāṇa-ākhyāyām 638 3, 3, 20 | tena saṅkhyā 'pi gr̥hyate, na prasthādy eva /~ghañ-anukramaṇam 639 3, 3, 20 | viṣaye, strī-pratyayās tu na bādhyante /~ekā tilocchittiḥ /~ 640 3, 3, 30 | arthasya kirater grahaṇaṃ, na hiṃsa-arthasya, anabhidhānāt 641 3, 3, 32 | upapade ghañ pratyayo bhavati na ced yajña-viṣayaḥ prayogo 642 3, 3, 33 | prathanaṃ śabda-viṣayaṃ na bhavati /~prathanaṃ vistīrṇatā /~ 643 3, 3, 34 | yasya gāyatryādayo viśeṣāḥ, na mantrabrahmaṇam , nāma-grahaṇāt /~ 644 3, 3, 34 | viṣṭārapaṅkti-śabdo 'tra chandonāma, na ghañanataṃ śabda-rūpam /~ 645 3, 3, 40 | dhātoḥ ghañ pratyayo bhavati, na cet steyaṃ cauryaṃ bhavati /~ 646 3, 3, 41 | kim ? cayaḥ /~iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? 647 3, 3, 41 | bahutvam atra vivakṣitaṃ na+upasamādhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 648 3, 3, 42 | prāṇiviṣayatvāt saṅghasya+iha na bhavati /~kr̥tākr̥tasamuccayaḥ /~ 649 3, 3, 43 | vyāvacorī, vyāvacarcī /~iha na bhavati /~vyatīkṣā, vyatīhā 650 3, 3, 44 | vāsarūpanirāsa-artham, tena ghañ na bhavati /~lyuṭā tu samāveśa 651 3, 3, 45 | sāmarthyād ghañ anuvartate, na anantara inuṇ /~ava ni ity 652 3, 3, 52 | ca tulāsūtraṃ lakṣyate, na tu vaṇijas tantram /~tulā 653 3, 3, 60 | nau ṇa ca || PS_3,3.60 ||~ _____ 654 3, 3, 60 | śabde upapade adeḥ dhātoḥ ṇa-pratyayo bhavati, cakārād 655 3, 3, 68 | sammādaḥ /~prasaṃbhyām iti na+uktam /~nipātanaṃ rūḍhy- 656 3, 3, 81 | aṅgam /~avayavaḥ ekadeśaḥ, na sarvaḥ /~kiṃ tarhi ? pāṇiḥ 657 3, 3, 88 | 4.20) iti vacanāt kevalo na prayujyate /~ḍupacaṣ pāke - 658 3, 3, 97 | START JKv_3,3.97:~mantre iti na anuvartate /~ūtyādayaḥ śabdā 659 3, 3, 99 | START JKv_3,3.99:~ bhāve iti na svaryate /~pūrva eva atra 660 3, 3, 99 | bhāvavyāpāraḥ vācyatvena vivakṣitaḥ, na tu śāstrīyo 'dhikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 661 3, 3, 107| vimocanapratiharṣayoḥ iti , na curādiḥ śrantha grantha 662 3, 3, 107| grahaṇaṃ ghaṭṭa calane iti, na cuarādikasya, tasya ṇeḥ 663 3, 3, 108| pravāhikā /~vicarcikā /~na ca bhavati /~śirortiḥ /~ 664 3, 3, 116| snāpanaṃ sukham /~snāpayateḥ na guruḥ kartā, kiṃ tarhi, 665 3, 3, 119| vyaghañapoḥ (*2,4.56) iti vībhāvo na bhavati /~etya tasminn āpaṇante 666 3, 3, 120| katham avatāro nadyāḥ, na hīyaṃ sajñā ? prāya-anuvr̥tteḥ 667 3, 3, 123| udakodañcanaḥ /~ghaḥ kasmān na pratyudāhriyate ? viśeṣābhāvāt /~ 668 3, 3, 128| nuvartante /~kartr̥-karmaṇoḥ iti na svaryate /~kr̥cchrākr̥cchra- 669 3, 3, 131| kālāntaragatis tu vākyād bhavati, na ca vākyagamyaḥ kālaḥ padasaṃskāravelāyām 670 3, 3, 132| vartamāna-samīpye iti na anuvartate /~āśaṃsanam āśaṃsā, 671 3, 3, 132| viśeṣānatideśāl laṅ-liṭau na bhavataḥ /~āśaṃsāyām iti 672 3, 3, 133| tvaritam, adhyeṣyāmahe /~na iti vaktavye lr̥ḍ-grahaṇaṃ 673 3, 3, 135| na anadyatanavat kriyāprabandha- 674 3, 3, 135| anadyatanavat pratyaya-vidhir na bhavati kriyāprabandhe sāmīpye 675 3, 3, 136| nadyatanavat pratyaya-vidhir na bhavati /~yo 'yamadhvā gantavya 676 3, 3, 137| pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī 677 3, 3, 138| anadyatanavat pratyayavidhir na bhavati, na ced aho-rātra- 678 3, 3, 138| pratyayavidhir na bhavati, na ced aho-rātra-sambandhī 679 3, 3, 139| dakṣiṇena ced āyāsyan na śakaṭaṃ paryabhavisyat /~ 680 3, 3, 139| yadi kamalakamāhvāsyan na śakaṭaṃ paryābhaviṣyat /~ 681 3, 3, 140| bhaviṣyat, tadā abhikṣyata /~na tu bhuktavān, anyena pathā 682 3, 3, 141| votāpyoḥ /~maryādāyām ayam āṅ, na abhividhau /~uta-apyoḥ samarthayor 683 3, 3, 142| vartamane laṭ uktaḥ kāla-sāmānye na prāpnoti iti vidhīyate /~ 684 3, 3, 142| iha kriya-atipattau lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 685 3, 3, 144| garhāyām ity eva vibhāṣā na svaryate /~kiṃvr̥tte upapade 686 3, 3, 145| lakṣaṇavyabhicāracihnam /~tena yathāsaṅkhyaṃ na bhavati /~anavaklr̥ptau 687 3, 3, 145| anavaklr̥ptau tāvat - na avakalpayāmi, na sambhāvayāmi, 688 3, 3, 145| tāvat - na avakalpayāmi, na sambhāvayāmi, na śraddadhe 689 3, 3, 145| avakalpayāmi, na sambhāvayāmi, na śraddadhe tatrabhavān nāma 690 3, 3, 145| vr̥ṣalaṃ yājayiṣyati /~amarṣe - na marṣayāmi tatrabhavān vr̥ṣalaṃ 691 3, 3, 145| bhavati /~bhaviṣyati nityam /~na avakalpayāmi tatrabhavān 692 3, 3, 146| tatrabhavān vr̥ṣalaṃ yājayiṣyati /~na śraddadhe, na marṣayāmi /~ 693 3, 3, 146| yājayiṣyati /~na śraddadhe, na marṣayāmi /~liṅ-nimittam 694 3, 3, 146| marṣayāmi /~liṅ-nimittam iha na asti tena lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 695 3, 3, 146| nimittam iha na asti tena lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 696 3, 3, 147| tatrabhavān vr̥ṣalaṃ yājayet, na śraddadhe, na marṣayāmi /~ 697 3, 3, 147| vr̥ṣalaṃ yājayet, na śraddadhe, na marṣayāmi /~jātu-yador liṅ- 698 3, 3, 147| vidhaḥ kṣatriyaṃ yājyet, na śraddadhe, na marṣayāmi /~ 699 3, 3, 147| kṣatriyaṃ yājyet, na śraddadhe, na marṣayāmi /~kriya-atipattau 700 3, 3, 151| bhavati, yadi-śabdaś cen na prayujyate /~sarvalakārāṇām 701 3, 3, 151| nimitābhāvāt iha lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 702 3, 3, 154| yatra gamyate ca-artho na ca asau prayujyate /~tadīdr̥śe 703 3, 3, 156| dakṣiṇena ced yāsyati na śakaṭaṃ paryābhaviṣyati /~ 704 3, 3, 156| pratipatty-artham /~tena+iha na bhavati, hanti iti palāyate, 705 3, 3, 158| yajñadattaḥ /~iha kasmān na bhavati, icchan karoti ? 706 3, 3, 163| praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, bhāva-karmaṇor 707 3, 3, 167| velā bhoktum /~iha kasmān na bhavati, kālaḥ pacati bhūtāni 708 3, 3, 167| abhisambadhyate /~iha kasmān na bhavati,~ [#290]~ kālo bhojanasya ? 709 3, 3, 170| āvaśyakam /~upādhirayaṃ, na+upapadam /~avaśyaṃ bhāvaviśiṣṭe 710 3, 3, 174| cakāro viśeṣaṇa-arthaḥ, na ktici dīrghaś ca (*6,4.39) 711 3, 4, 1 | anurudhyate, tena viparyayo na bhavati / pratyayādhikāre 712 3, 4, 2 | vidhīyamānaḥ svayam eva śaktatvān na apekṣate dvirvacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 713 3, 4, 4 | lunīti iti /~chinatti iti na anuprayujyate /~adhīṣvādhīṣvety 714 3, 4, 4 | ayam adhīte /~paṭhati iti na anuprayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 715 3, 4, 5 | laukike śabda-vyavahāre na adriyate /~bhrāṣṭram aṭa, 716 3, 4, 9 | ayam kartur apakr̥ṣyate /~na ca ayam anyasminn arthe 717 3, 4, 12 | vibhaktum ity arthaḥ /~apalumpaṃ na aśaknot /~apaloptum ity 718 3, 4, 22 | ktvāṇamulāv ābhīkṣṇyaṃ dyotayataḥ, na kevalau /~ābhīkṣṇye dve 719 3, 4, 23 | na yady anākāṅkṣe || PS_3,4. 720 3, 4, 23 | dhātoḥ ktvā-ṇamulau pratyayau na bhavato 'nākāṅkṣe vācye /~ 721 3, 4, 23 | kriye staḥ, tacced vākyaṃ na paraṃ kiñcid ākāṅkṣate iti /~ 722 3, 4, 24 | vibhāṣeyam /~ābhīkṣṇye iti na anuvartate /~agre prathama 723 3, 4, 24 | vidhīyete tatra vāsarūpavidhir na asti ity etad anena jñāpyate, 724 3, 4, 24 | tena ābhīkṣṇye laḍādayo na bhavanti /~upapadasamāsaḥ 725 3, 4, 24 | upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+eva 726 3, 4, 24 | upapadaṃ tat samasyate, na anyat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 727 3, 4, 25 | ākrośasam pādanārtham eva, na tv asau coraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 728 3, 4, 26 | anabhihitatvāt kartari kasmāt tr̥tīyā na bhavati ? bhujipratyayena 729 3, 4, 26 | bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo 730 3, 4, 27 | siddhāprayogaḥ ? nirarthakatvān na prayogam arhati iti evam 731 3, 4, 49 | karṣater idaṃ grahaṇaṃ na kr̥ṣateḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 732 3, 4, 52 | yadavaśyaṃkartavyam api na apekṣate /~śayyotthānamātram 733 3, 4, 53 | tvarate yadāyudha-grahaṇam api na adriyate /~loṣtādikaṃ yat 734 3, 4, 54 | yasmin aṅge chinne 'pi prāṇī na mriyate tadaghruvam /~adravam 735 3, 4, 56 | 8,1.4) iti dvirvacanaṃ na bhavati /~asamāsapakṣe tu 736 3, 4, 56 | ktvānivr̥tty-artham iti cet, na, iṣṭatvāt tasya /~dvitīyopapada- 737 3, 4, 57 | aharatyasya iṣūn gataḥ /~ [#305]~ na gatir vyavadhīyate /~kāleṣu 738 3, 4, 57 | atyasanaṃ vyavadhāyakam, na kāla-karmakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 739 3, 4, 60 | tiryaci iti śabda-anukaraṇam /~na ca prakr̥tivad-anukaraṇena 740 3, 4, 62 | nā-dhā-arthapratyaye cvy-arthe || 741 3, 4, 62 | START JKv_3,4.62:~ nā-artho dhā-arthaś ca pratyayo 742 3, 4, 62 | dhārtham artha-grahaṇam, nā punar eka eva, vinañbhyāṃ 743 3, 4, 67 | upatiṣṭhate, arthākāṅkṣatvāt /~na khyunnādi-vākyeṣu, sākṣād 744 3, 4, 69 | devadattaḥ /~sakramakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 745 3, 4, 70 | anuvr̥tteḥ sakarmakebhyo bhāve na bhavanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 746 3, 4, 73 | goghnaḥ r̥tvig-ādir ucyate, na tu caṇḍālādiḥ /~asaty api 747 3, 4, 77 | lakāramātrasya grahaṇam kasmān na bhavati, lunāti, cūḍālaḥ 748 3, 4, 78 | ādibhir ādeśais tulyatvān na deśa-vidhyarthaḥ /~mahiṅo 749 3, 4, 79 | eva+udāhr̥tam /~iha kasmān na bhavati pacamānaḥ, yajamānaḥ ? 750 3, 4, 83 | vida /~veda, vidva, vidma /~na ca bhavati /~vetti, vittaḥ, 751 3, 4, 84 | āhuḥ /~āttha, āhathuḥ /~na ca bhavati /~bravīti, brūtaḥ, 752 3, 4, 85 | pacāma /~aḍāṭau kasmān na bhavataḥ, tathā jher jus- 753 3, 4, 86 | hinyorutvapratiṣedho vaktavyaḥ /~na vā uccāraṇa-sāmarthyāt /~ 754 3, 4, 93 | karavāmahai /~iha kasmān na bhavati, pacāvedam, yajāvedam ? 755 3, 4, 95 | karavaithe /~āṭaḥ kasmān na bhavati ? vidhānasāmarthyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 756 3, 4, 96 | maddevatyānyeva vaḥ pātrāṇyucyāntai /~na ca bhavati /~yatra kva ca 757 3, 4, 97 | joṣiṣat tāriṣat /~mandiṣat /~na ca bhavati /~patāti didyut /~ 758 3, 4, 98 | bhavati /~karavāva, karavāma /~na ca bhavati /~karavāvaḥ, 759 3, 4, 103| tatra tatkāryāṇāṃ sambhavād, na āgamasya /~kuryāt, kuryātām, 760 3, 4, 103| lakārāśrayaṅittvam ādeśānāṃ na bhavati iti /~acinavam /~ 761 3, 4, 104| prayayasya+eva+idaṃ kittvam, na āgamasya, prayojanābhāvāt /~ 762 3, 4, 106| itsañjñā-pratiṣedhaḥ prāpnoti, na vibhaktau tusmāḥ (*1,3.4) 763 3, 4, 106| vibhaktau tusmāḥ (*1,3.4) iti ? na+eva ayam ādeśa-avayavas 764 3, 4, 106| āgamasya+iṭo grahaṇaṃ na bhavati, arthavad-grahaṇe 765 3, 4, 107| viṣayatvāt suṭā bādhanaṃ na bhavati /~takāre ikara uccāraṇa- 766 3, 4, 110| vacanam, āta eva sijlugantāt, na anyasmāt iti /~abhūvan /~ 767 3, 4, 111| anantaro ṅit sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? 768 3, 4, 111| ity ayam api jher jus loṭo na bhavati /~bibhyatu /~jāgratu /~ 769 3, 4, 117| anantaraḥ sambadhyate ? na+etad asti, sarvam eva prakaraṇam 770 3, 4, 117| sārvadhātukatvād aster bhūbhāvo na bhavati /~liṭ sārvadhātukam - 771 4, 1, 1 | atha ṅy-āp-grahaṇaṃ kim, na prātipadika-grahaṇe liṅga- 772 4, 1, 1 | bhavati ity eva siddham ? na+etad asti /~svarūpavidhi- 773 4, 1, 4 | prātipadikena tadanta-vidhir na iti kathaṃ tadanta-vidhiḥ ? 774 4, 1, 5 | JKv_4,1.5:~ r̥-kārāntebhyo na-kārāntebhyaś ca prātipadikebhyaḥ 775 4, 1, 5 | striyāṃ ṅīp pratyayo bhavati ṅa-kāraḥ sāmānyagrahaṇa-arthaḥ /~ 776 4, 1, 7 | vidhāna-arthaṃ vacanam /~vano na haśaḥ /~prāptau ṅīvrau ubhāvapi 777 4, 1, 10 | na ṣaṭsvasrādibhyaḥ || PS_4, 778 4, 1, 10 | prātipadikebhyaḥ strī-pratyayo na bhavati /~yo yataḥ prāpnoti 779 4, 1, 10 | lupte ṭābutpattiḥ kasmān na syat /~pratyāhārāc cāpā 780 4, 1, 10 | siddhaṃ doṣastvittve tasmān na+ubhau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 781 4, 1, 11 | prātipadikāt ṅīp pratyayo na bhavati /~r̥n-nemyo ṅīp (* 782 4, 1, 12 | bahuvrīheḥ striyāṃ ṅīp pratyayo na bhavati /~anupadhālopī bahuvrīhir 783 4, 1, 13 | pāmāḥ /~sīmā, sīme, sīmāḥ /~na ca bhavati /~pāmānaḥ /~sīmānaḥ /~ 784 4, 1, 13 | bahutakṣe, bahutakṣāḥ /~na ca bhavati /~bahurājānaḥ /~ 785 4, 1, 14 | kumbhakārī /~nagarakārī /~na ca aṇ iti kr̥d-grahaṇaṃ, 786 4, 1, 15 | madracarī /~iha kasmān na bhavati, pacamānā, yajamānā ? 787 4, 1, 15 | niranubandhako ḍha-śabdaḥ striyāṃ na asti iti niranubandhaka- 788 4, 1, 15 | niranubandhaka-paribhāṣā na pravartate /~aṇ - kumbhakārī /~ 789 4, 1, 15 | dāṇḍā, mauṣṭā ity atra na bhavati /~añ - autsī /~audapānī /~ 790 4, 1, 18 | śabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ kurukateti /~ 791 4, 1, 22 | bista-ācita-kambalyebhyo na taddhitaluki || PS_4,1.22 ||~ _____ 792 4, 1, 22 | taddhitaluki sati ṅīp pratyayo na bhavati /~bastādīnāṃ parimāṇa- 793 4, 1, 22 | daśāśvā /~kālaḥ ca saṅkhyā na parimāṇam /~dvivarṣā trivarṣā /~ 794 4, 1, 23 | kṣetre vācye ṅīp pratyayo na bhavati /~dve kaṇḍe pramāṇam 795 4, 1, 24 | taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati /~dvau 796 4, 1, 25 | samāsāntaś ca striyām eva /~iha na bhavati, mahodhāḥ parjanyaḥ 797 4, 1, 27 | saṅkhyā-grahaṇam anuvartate, na avyaya-grahaṇam /~saṅkhyādeḥ 798 4, 1, 27 | vayasi smr̥taḥ /~tena+iha na bhavati, dvihāyanā śālā /~ 799 4, 1, 32 | garbha-bhartr̥-saṃyoge /~iha na bhavati, antarasyāṃ śālāyāṃ 800 4, 1, 42 | anācchādanaṃ cet /~nīlā anyā /~na ca sarvasminnanācchādana 801 4, 1, 47 | saṃbhvī ca /~iha kasmān na bhavati, svayambhūḥ ? utaḥ 802 4, 1, 48 | śabdāḥ striyāṃ vartante, na tu pumāṃsamācakṣate /~gopālikādīnāṃ 803 4, 1, 50 | duṣkrītā /~iha kasmān na bhavati, sā hī tasya dhanakrītī 804 4, 1, 53 | ca asau vilūnā ca iti /~na ayaṃ bahuvrīhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 805 4, 1, 56 | na kroḍādi-bahvacaḥ || PS_4, 806 4, 1, 56 | prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /~kalyāṇakroḍā /~ 807 4, 1, 57 | prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /~sakeśā /~akeśā /~ 808 4, 1, 58 | viṣaye striyāṃ ṅīṣ pratyayo na bhavati /~śūrpaṇakhā /~vajranakhā /~ 809 4, 1, 60 | prāṅnāsikī, prāṅnāsikā /~iha na bhavati, prāggulphā, prākkroḍā, 810 4, 1, 61 | 1.61:~ ṅīṣ eva svaryate, na ṅīp /~vaherayaṃ ṇvi-pratyayāntasya 811 4, 1, 62 | sakhīyaṃ me brāhmaṇī /~na asyāḥ śiśur asti iti aśiśvī /~ 812 4, 1, 63 | jātivāci yat prātipadikaṃ na ca striyām eva niyatam astrīviṣayam 813 4, 1, 63 | grahaṇā jātir liṅgānāṃ ca na sarvabhāk /~sakr̥dākhyātanirgāhyā 814 4, 1, 65 | sutaṅgamādibhyaś cāturarthika iñ na jātiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 815 4, 1, 73 | lakṣaṇo ṅīṣ anena bādhyate, na puṃyoga-lakṣaṇaḥ, baidasya 816 4, 1, 78 | ity aṇiñor eva vijñāyate, na tu samudāyasya /~ṅakāraḥ 817 4, 1, 78 | gurūpottamādikaṃ sarvam asti iti na staṇiñau /~ṭiḍḍhāṇañ (*4, 818 4, 1, 81 | iñantā ete, gotra-grahaṇaṃ ca na anuvartate /~tena+ubhayatravibhāṣeyam /~ 819 4, 1, 82 | svārthikeṣu hy asya+upayogo na asti, vikalpo 'pi tatra 820 4, 1, 82 | bādhyeta upagvapatyam iti /~na+eṣa doṣaḥ /~pūrvasūtrād 821 4, 1, 86 | ca+iha vr̥ttaṃ gr̥hyate, na vedaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 822 4, 1, 87 | puṃvat iti jñāpakād vatyarthe na bhavati /~yoga-apekṣaṃ ca 823 4, 1, 88 | prāgdīvyataḥ iti vartate, na bhavanāt iti /~dvigoḥ iti 824 4, 1, 88 | dvigu-nimittavijñānād iha na bhavati, pañcakapālasya+ 825 4, 1, 88 | tarhi guṇakalpanayā kasmān na dvigur ucyate pājcakapālam 826 4, 1, 88 | ucyate pājcakapālam iti ? na tasya dvigutvam nimittam /~ 827 4, 1, 88 | saṃskr̥taḥ pañcakapālaḥ iti ? na+eva atra taddhita utpadyate /~ [# 828 4, 1, 88 | bhaviṣyati /~atha+iha kasmān na bhavati, pañcabhyo gargebhya 829 4, 1, 90 | phāṇṭāhr̥ti-mimatābhyāṃ ṇa-phiñau (*4,1.150), phāṇṭāgr̥taḥ /~ 830 4, 1, 94 | gotrād eva pratyayo bhavati, na paramaprakr̥tyanantarayuvabhyaḥ /~ 831 4, 1, 94 | gotraprayayena abhidhānaṃ na prāpnoti gora-sañjñāyāḥ 832 4, 1, 94 | yūni yad uktaṃ tat striyāṃ na bhavati /~yuvasañjñā+eva 833 4, 1, 100| nanu ca gotre iti vartate /~na ca gotrādaparo gotrapratyayo 834 4, 1, 101| gamādibhya iñ (*4,2.80) ity ato na bhavati /~gotra-grahaṇena 835 4, 1, 103| drauṇāyanaḥ ity ucyate /~na+eva atra mahābhāratadroṇo 836 4, 1, 104| r̥ṣyapatye nairantarya-pratiṣedho na kr̥taḥ syāt ? tatra+idaṃ 837 4, 1, 104| kr̥taḥ syāt ? tatra+idaṃ na sidhyati, indrabhūḥ saptamaḥ 838 4, 1, 115| tena dhānyamātur grahaṇaṃ na bhavati /~saṅkhyā-saṃ-bhadra- 839 4, 1, 120| vijñāpanād asatyartha-grahaṇe iha na bhavati, iḍabiḍo 'patyam 840 4, 1, 131| 131:~ ḍhrak anuvartate, na ārak /~kṣudrāḥ aṅgahīnāḥ 841 4, 1, 145| ucyate /~apatya-artho 'tra na asty eva /~pāpmanā bhrātr̥vyeṇa /~ 842 4, 1, 147| gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 ||~ _____ 843 4, 1, 149| pheḥ iti phiño grahaṇaṃ na phinaḥ, vr̥ddha-adhikārāt /~ 844 4, 1, 150| phāṇḍāhr̥ti-mimatābhyāṃ ṇa-phiñau || PS_4,1.150 ||~ _____ 845 4, 1, 150| sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ /~ 846 4, 1, 150| tena yathāsaṅkhyam iha na bhavati iti /~phāṇṭāhr̥taḥ, 847 4, 1, 151| kaiśinyaḥ /~puṃvadbhāvo na bhavati, strīpratyaya-nirdeśasāmarthyāt /~ [# 848 4, 1, 151| ṇyapratyayasya+eva bhavati, na atideśikamādyudāttatvam /~ 849 4, 1, 153| tena aṇā ayam iñ bādhyate, na tu ṇyaḥ /~takṣṇo 'patyaṃ 850 4, 1, 160| vaicitrya-artham /~kavcin na bhavaty eva, dākṣiḥ /~plākṣiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 851 4, 1, 161| etau /~apatya-artho 'tra na asty eva /~tathā ca mānuṣāḥ 852 4, 1, 161| tathā ca mānuṣāḥ iti bahuṣu na lug bhavati /~apatya-vivakṣāyāṃ 853 4, 1, 163| pautraprabhr̥ti iti ca na sāmānāadhikaraṇyena apatyaṃ 854 4, 1, 163| vadhāraṇa-artho yuva+eva na gotram iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 855 4, 1, 164| vaṃśyā ity ucyate /~bhrātā tu na vaṃśyaḥ /~akāraṇatvāt /~ 856 4, 1, 165| ubhayatra daśāhāni kulasyannaṃ na bhujyate ity evam ādikāyāṃ 857 4, 1, 174| sarvanāmnā pratyavamr̥śyante, na tu pūrve, gotrayuvasañjñākānḍena 858 4, 1, 177| tadantavidhiratra nāsti, teneha na bhavati, āmbaṣṭhyā /~sauvīryā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 859 4, 1, 178| na prācya-bharga-ādi-yaudheya- 860 4, 2, 4 | pratyayasya lub bhavati aviśeṣe /~na cen nakṣatra-yuktasya kālasya 861 4, 2, 5 | lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā 862 4, 2, 8 | dvitīyakam /~tr̥tīyakam /~na vidyāyaḥ /~dvitīyā, tr̥tīyā 863 4, 2, 8 | ḍidvā vidhīyate /~tīyādīkak na vidyāyā gotrādaṅkavadiṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 864 4, 2, 10 | vastrādibhir aveṣṭitaḥ, tatra na bhavati /~tena+iha na, chātraiḥ 865 4, 2, 10 | tatra na bhavati /~tena+iha na, chātraiḥ parivr̥to rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 866 4, 2, 18 | vakṣyati, tena+eva siddham ? na sidhyati /~dadhnā hi tat 867 4, 2, 21 | pauṣaḥ saṃvatsaraḥ /~iha na bhavati, pauṣī paurṇamāsī 868 4, 2, 21 | daśarātre iti /~bhr̥takamāse ca na bhavati /~itikaraṇasya sañjñāśabdasya 869 4, 2, 21 | iti karaṇasya jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /~ 870 4, 2, 30 | viṣaye /~aṇo 'pavādaḥ /~ṇa-kāro vr̥ddhy-arthaḥ /~ṭa- 871 4, 2, 37 | cittavadadyudāttamagotraṃ yasya ca na anyat pratipadaṃ grahaṇam /~ 872 4, 2, 38 | grahaṇa-sāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite (* 873 4, 2, 39 | gotraṃ gr̥hyate 'patyamātraṃ, na tu pautraprabhr̥tyeva /~ 874 4, 2, 39 | rājanyamanuṣyayuvānaḥ iti yalopo na bhavati, āpatyasay ca taddhite ' 875 4, 2, 42 | padasañjñakatvād guṇo na bhavati /~vātādūlaḥ /~vātānāṃ 876 4, 2, 45 | paratvādañā vuñ bādhiṣyate, na ca gotrasamudāyo gotraṃ, 877 4, 2, 45 | ca gotrasamudāyo gotraṃ, na ca tadantavidhir atra asti ? 878 4, 2, 45 | kṣudrakamālavāt /~gotrād vuñ na ca tadgotraṃ tadantān na 879 4, 2, 45 | na ca tadgotraṃ tadantān na ca sarvataḥ //~jñāpakaṃ 880 4, 2, 60 | yajñāyajñīyāt pareṇa yāni gīyante, na ca tāny adhīyāne pratyaya 881 4, 2, 60 | aukthikya-śabdāc ca pratyayo na bhavaty eva, anabhidhānāt /~ 882 4, 2, 60 | pārāśarakalpikaḥ /~vidyā ca na aṅga-kṣatra-dharma-saṃsarga- 883 4, 2, 62 | prāpnoti /~anabhidhānān na bhaviṣyati ? aṇo nivr̥tty- 884 4, 2, 81 | suhmāḥ /~puṇḍrāḥ /~iha kasmān na bhavati, udumbarāḥ asmin 885 4, 2, 81 | tannāmni iti vartate /~na ca atra lubantaṃ tannāmadheyaṃ 886 4, 2, 85 | ikṣumatī /~drumatī /~iha kasmān na bhavati, bhāgīrathī, bhaimarathī ? 887 4, 2, 100| aṇgrahanena ca ? tad ucyate, na+eva ayam manusyapratiṣedhaḥ, 888 4, 2, 100| rāṅkavaḥ kambalaḥ iti ṣphak na bhavati /~viśeṣavihitena 889 4, 2, 111| JKv_4,2.111:~ gotram iha na pratyaya-artho na ca prakr̥tiviśeṣaṇam /~ 890 4, 2, 111| gotram iha na pratyaya-artho na ca prakr̥tiviśeṣaṇam /~tarhy 891 4, 2, 113| na dvy-acaḥ prācya-bharatesu || 892 4, 2, 113| gotrād iñantād aṇ pratyayo na bhavati /~pūrveṇa prāptaḥ 893 4, 2, 113| ñiṭhābhyāṃ bhavitavyam ? na+etad asti /~deśavācinaḥ 894 4, 2, 113| grahaṇena bharata-grahaṇaṃ na bhavati iti sva-śabdena 895 4, 2, 114| JKv_4,2.114:~ gotre iti na anuvartate /~sāmānyena vidhānam /~ 896 4, 2, 116| daivadattikaḥ /~vāhīkagrāmasya tu na asti vr̥ddhasañjñā /~daivadattaḥ /~ 897 4, 2, 116| kartavye bhavati, ṭhaññiṭhayor na bhavati iti /~kāśi /~ceti /~ 898 4, 2, 119| ṭhañaḥ kevalasya anuvr̥ttiḥ na labhyate iti ṭhañ-grahaṇaṃ 899 4, 2, 120| vr̥ddhād eva prācām avr̥ddhān na bhavati iti /~mallavāstu - 900 4, 2, 124| api janapā eva gr̥hyate na grāmaḥ /~kim arthaṃ tarhi 901 4, 2, 127| sāmudrako manusyaḥ /~anyatra na bhavati, sāmudraṃ jalam 902 4, 2, 133| vārṇavaḥ /~kaccha-śabdo na bahuvacana-viṣayaḥ, tasya 903 4, 2, 138| saṃbhava-apekṣaṃ viśeṣaṇaṃ, na sarveṣām /~madhyamadhyamaṃ 904 4, 2, 140| asaṃbhavād deśādhikāro na viśeṣaṇam /~rājñaḥ kakāraś 905 4, 2, 145| śabdo 'pi deśa-vacana eva, na gotra-śabdaḥ /~prakr̥ti- 906 4, 2, 145| prakr̥ti-viśeṣaṇam ca+etan, na pratyayārthaḥ /~kr̥kaṇaparṇa- 907 4, 3, 1 | vaiṣamyād yathāsaṅkhyaṃ na bhavati /~tyadāditvād vr̥ddha- 908 4, 3, 2 | vihitaḥ khañ nirdiṣyate, na cakāra-anukr̥ṣṭaḥ chaḥ /~ 909 4, 3, 2 | prati yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ kariṣyate, 910 4, 3, 3 | yathāsaṅkhyaṃ pūrvavad eva na bhavati /~nanu ca na lumatā 911 4, 3, 3 | eva na bhavati /~nanu ca na lumatā aṅgasya (*1,1.63) 912 4, 3, 3 | ekavacana-paratā yuṣmad-asmador na sambhavati ? vacanāt pratyayalakṣaṇam 913 4, 3, 3 | pratyayalakṣaṇam bhaviṣyati /~atha vā na+eva+idaṃ pratyayalakṣaṇaṃ, 914 4, 3, 12 | śrāddhe iti ca karma gr̥hyate, na śraddhāvān puruṣaḥ, anabhidhānāt /~ 915 4, 3, 22 | bhavati /~nanu ca chandasi iti na anuvartiṣyate ? saivān anuvr̥ttiḥ 916 4, 3, 22 | r̥tvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ 917 4, 3, 24 | saptamyā aluk /~yadā tu na saptamī samartha-vibhaktiḥ 918 4, 3, 41 | sambhavaty arthaḥ iha gr̥hyate, na+utpattiḥ sattā vā, jātabhavābhyāṃ 919 4, 3, 42 | rūḍhir eṣā, tena krimau na bhavati, khaṅgakośāc ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 920 4, 3, 53 | sattā bhavatyartho gr̥hyate, na janma, tatra jātaḥ (*4,3. 921 4, 3, 56 | asti-śabdaḥ prātipadikaṃ, na tiṅ-antaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 922 4, 3, 59 | viṣaye /~aṇo 'pavādaḥ /~na ca sarvasmādavyayībhāvād 923 4, 3, 59 | pārihanavyam /~parimukhāder anyatra na bhavati, aupakūlam /~parimukha /~ 924 4, 3, 66 | saṃniveśaṃ pāṭaliputram iti, na tu pāṭaliputro vyākhyātavyanāma /~ 925 4, 3, 74 | vivakṣitaṃ yat tad iha gr̥hyate, na nāntarīyakam /~srughnādāgcchan 926 4, 3, 80 | tasmād vuñ atidiṣyate, na aṇ, saṅgha-aṅka-lakṣaṇeṣv 927 4, 3, 84 | vālavāyād asau prabhavati, na vidūrāt, tatra tu saṃskriyate ? 928 4, 3, 84 | prakr̥tyanataram eva vā /~na vai tatra iti ced brūyāj 929 4, 3, 87 | sumanottarā /~urvaśī /~na ca bhavati /~bhimarathī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 930 4, 3, 88 | nusartavyaḥ, prātipadikeṣu na paṭhyate /~dvandve devāsurādibhyaḥ 931 4, 3, 88 | devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś cha-pratyayasya 932 4, 3, 90 | iha deśavācinaḥ pratyayaḥ, na bandhubhyo, nivāsapratyāsatteḥ /~ 933 4, 3, 98 | ākhyebhyaḥ iti vuñ asty eva, na ca atra vun-vuñor viśeṣo 934 4, 3, 98 | sañjñaiṣā devatā-viśeṣasya na kṣatriyākhyā /~alpa-actara (* 935 4, 3, 100| nimitteṣu ca vuñādiṣu viśeṣo na asti iti /~madravr̥jyoḥ 936 4, 3, 100| ekavacan-advivacanayor na syāt, vāṅgo vaṅgau vā bhaktir 937 4, 3, 101| uktam proktam ity ucyate, na tu kr̥tam, kr̥te granthe (* 938 4, 3, 102| proktaḥ ślokaḥ ity atra na bhavati /~śaunakādibhyaś 939 4, 3, 104| pratyakṣa-kāriṇo gr̥hyante na tu vyavahitāḥ śaiṣyaśiṣyāḥ /~ 940 4, 3, 105| sūtrakāraḥ /~tadviṣayatā kasmān na bhavati ? pratipadaṃ brāhmaṇesu 941 4, 3, 105| śabdasya kaṇvādiṣu pāṭhādaṇ /~na vā 'yaṃ yogaś chando 'dhikāram 942 4, 3, 105| anuvartayati, tena kalpeṣv api na bhavati /~purāṇa iti nipātanāt 943 4, 3, 105| nipātanāt tuḍ abhāvaḥ /~na vā+atyantabādhaiva, tena 944 4, 3, 108| iti prakr̥tibhāve prāpte, na antasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitalijājalijāṅgali. 945 4, 3, 110| ṇinir iha anuvartate, na ḍhinuk /~pārāśaryaśilālibhyāṃ 946 4, 3, 120| anantarādiṣv anabhidhānān na bhavati, devadattasya anantaram 947 4, 3, 121| vā /~rathāṅga eva+iṣyate, na anyatra anabhidhānāt /~rathasītāhalebhyo 948 4, 3, 127| vaiṣamyād yathāsaṅkhyaṃ na bhavati /~añanatāt baidaḥ 949 4, 3, 127| gavādistho 'pi gavādīnāṃ svaṃ na bhavati /~ṇitkaraṇaṃ ṅībarthaṃ 950 4, 3, 130| na daṇḍamāṇava-antevāsiṣu || 951 4, 3, 130| abhidheyeṣu vuñ pratyayo na bhavati /~gotra-grahaṇam 952 4, 3, 134| udāttam avr̥ddhaṃ, yasya ca na anyat pratipadaṃ vidhānam /~ 953 4, 3, 134| vikārāvayavayordhādayo na bhavanti /~hālaḥ /~sairaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 954 4, 3, 138| jātuṣam /~aprāṇyāditvān na avayave //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 955 4, 3, 145| gavyaṃ payaḥ /~purīṣaṃ na vikāro na ca avayavaḥ, tasya+ 956 4, 3, 145| payaḥ /~purīṣaṃ na vikāro na ca avayavaḥ, tasya+idaṃ 957 4, 3, 151| na+uttvad-vardhra-bilvāt || 958 4, 3, 151| śabdābhyāṃ ca mayaṭ pratyayao na bhavati /~dvyacaś chandasi (* 959 4, 3, 156| parimāṇa-grahaṇena gr̥hyate, na rūḍhiparimāṇam eva /~niṣkeṇa 960 4, 3, 164| vidhāna-sāmarthyāt tasya na lug bhavati /~plākṣam /~ 961 4, 3, 165| vidhāna - samārthyāl lug na bhavati, añas tu bhavaty 962 4, 3, 166| bidārī /~aṃśumatī /~br̥hatī /~na ca bhavati /~pāṭalāni puṣpāṇi /~ 963 4, 3, 168| adhikārād dhātupratyayasya na lug bhavati /~paraśavya- 964 4, 4, 2 | devadattena jitam iti pratyayo na bhavati, anabhidhānāt /~ 965 4, 4, 11 | tena thatri dvarādikāryaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 966 4, 4, 20 | eva bhavati, viṣayāntare na prayoktavyam iti /~bhāva- 967 4, 4, 24 | śabdo lukaṃ prayojayati, na guṇavācī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 968 4, 4, 39 | auttarapadikaḥ /~padānatāt iti na+uktaṃ, bahucpūrvān mā bhūt 969 4, 4, 43 | samavāyaḥ samūhaḥ ucyate, na saṃpradhāraṇā /~samavāyān 970 4, 4, 46 | abhidheya-niyama-arthaṃ, na tu rūḍhyartham /~lalāṭaṃ 971 4, 4, 46 | sevakaḥ /~svāminaḥ kāryeṣu na+upatiṣṭhate ity arthaḥ /~ 972 4, 4, 50 | avakrayo 'pi dharmyam eva ? na+etad asti /~lokapīḍayā dharmatikrameṇa 973 4, 4, 51 | antarbhūtam ataḥ paṇya-śabdo na prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 974 4, 4, 60 | asya nāstikaḥ /~daiṣṭikaḥ /~na ca matisattāmātre pratyaya 975 4, 4, 67 | māṃsaudanikī /~atha ṭhañ eva kasmān na+uktaḥ, na hy atra ṭhañaṣ 976 4, 4, 67 | ṭhañ eva kasmān na+uktaḥ, na hy atra ṭhañaṣ ṭiṭhano vā 977 4, 4, 83 | arthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati /~ 978 4, 4, 83 | anabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya 979 4, 4, 83 | ca pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito ' 980 4, 4, 83 | viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti /~tena iha 981 4, 4, 83 | sambhāvyate iti /~tena iha na bhavati, cauraṃ vidhyati, 982 4, 4, 88 | mūlotpāṭanena vinā saṅgrahītuṃ na śakyante ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 983 4, 4, 91 | tena vayasā tulye śatrau na bhavati /~dharmeṇa prāpyaṃ 984 4, 4, 91 | vakṣyamāṇena+eva siddham ? na+etad asti /~dharmaṃ yad 985 4, 4, 95 | sañjñādhikārād abhidheyaniyamaḥ /~iha na bhavati, hr̥dayasya priyaḥ 986 4, 4, 98 | pravīṇo yogyo vā gr̥hyate, na+upakārakaḥ /~tatra hi paratvāt 987 4, 4, 101| pariṣadi sādhuḥ pāriṣadyaḥ /~ṇa-pratyayo 'py atra+iṣyate /~ 988 4, 4, 109| bhrātā /~o ca+udāttaḥ iti na anuvartate /~yakāre svaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 989 4, 4, 125| tadvān mantro gr̥hyate, na sarveṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 990 4, 4, 127| mūrdhan-śabda eva kevalo na vayaḥ-śabdasn tatra mā bhūt /~ 991 4, 4, 141| bhavati svārthe /~samūhe iti na anuvartate /~nakṣatriyebhyaḥ 992 5, 1, 1 | artho 'vadhitvena gr̥hītaḥ, na pratyayaḥ /~tena prāk ṭhañaḥ 993 5, 1, 2 | sanniyukto nabhabhāvo 'tra na bhavati /~go /~havis /~varhiṣ /~ 994 5, 1, 2 | arthatvāt nas taddhite iti lopo na syāt /~ūdhaso 'naṅ ca /~ 995 5, 1, 7 | bhavati /~cha-pratyayo 'pi na bhavati, anabhidhānāt /~ 996 5, 1, 9 | apavādaḥ /~ātmann iti nalopo na kr̥taḥ prakr̥ti-parimāṇa- 997 5, 1, 9 | śabdena+eva sambadhyate, na tu pratyekam /~ātmane hitam 998 5, 1, 9 | eva khaḥ pratyayaḥ iṣyate, na kevalābhyām /~rājabhogīnaḥ /~ 999 5, 1, 10 | sarva-puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 ||~ _____ 1000 5, 1, 12 | ananyārthatā ākhyāyate /~na prakr̥tivikāra-sambhavam