Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kilmn 1 kilonmanam 1 kilsah 1 kim 2417 kima 3 kimadibhyah 1 kimah 10 | Frequency [« »] 3931 4 3478 1 3237 2 2417 kim 2417 na 2207 eva 1972 6 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kim |
Ps, chap., par.
1 Ref | viśeṣavatā lakṣaṇena /~atha kim-artho varṇānām upadeśaḥ? 2 Ref | ackāryāṇi bhaviṣyanti iti kim-artham l̥kāra upadiśyate? 3 Ref | apy upadeśaḥ kartavyaḥ /~kim prayojanam ? uraẖkeṇa, uraḥkeṇa /~ 4 Ref | etad-eva-ikaṃ pareṇa /~atha kim artham ajgrahaṇam eva-itan- 5 Ref | 45) iti śakāreṇa /~atha kim artham upadiṣṭo 'pi hakāraḥ 6 Ref | ya va ra ḍ ity atra tarhi kim artham upadiśyat? mahāṃ 7 1, 1, 3 | upasthitaṃ draṣṭavyam /~kiṃ kr̥taṃ bhavati ? dvitīyayā 8 1, 1, 3 | medyate /~abighayuḥ /~ikaḥ iti kim? ātsandhy-akṣara-vyañjanānāṃ 9 1, 1, 4 | pratiṣedhaḥ /~dhātu-grahaṇaṃ kim ? lūñ, lavitā /~reḍasi /~ 10 1, 1, 4 | reṭ iti /~ārdhadhātuke iti kim ? tridhā baddho vr̥ṣabho 11 1, 1, 4 | bahuvrīhi-samāśrayaṇaṃ kim ? knopayati, preddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 1, 1, 7 | ta-ra-yā vā /~halaḥ iti kim ? titaucchatram - saṃyogāntasya 13 1, 1, 7 | lopaḥ syāt /~anantarāḥ iti kim ? pacati panasam - skoḥ 14 1, 1, 8 | indraḥ /~mukha-grahanaṃ kim ? anusvārasya-iva hi syāt /~ 15 1, 1, 8 | syāt /~nāsika-agrahaṇaṃ kim ? kacaṭatapānāṃ mā bhūt /~ 16 1, 1, 9 | khaṭvāgram /~āsya-grahaṇaṃ kim ? kacaṭatapānāṃ bhinna-sthānānāṃ 17 1, 1, 9 | tulya-prayatnānāṃ mā bhūt /~kiṃ ca syāt ? tarptā, tarptum 18 1, 1, 9 | syāt /~prayatna-grahaṇaṃ kim ? icuyaśānāṃ tulya-sthānānāṃ 19 1, 1, 9 | bhinna-jātīyānāṃ mā bhūt /~kiṃ ca syāt ? aruścyotati ity 20 1, 1, 11 | pacete iti /~īd-ūdet iti kim ? vr̥kṣāv atra /~plakṣāv 21 1, 1, 11 | plakṣāv atra /~dvivacanam iti kim ? kumāry-atra /~kiśory-atra /~ 22 1, 1, 12 | udāharaṇaṃ na asti /~adasaḥ iti kim? śamyatra /~dāḍimyatra /~ 23 1, 1, 12 | śamyatra /~dāḍimyatra /~māt iti kim ? amuke 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 1, 1, 13 | pragr̥hya-sañjñaṃ bhavati /~kim-idaṃ śe iti ? supām ādeśaś 25 1, 1, 14 | evaṃ kila tat /~nipātaḥ iti kim ? cakāratra /~jahārātra /~ 26 1, 1, 14 | cakāratra /~jahārātra /~ekāc iti kim ? prāgnaye vācamīraya /~ 27 1, 1, 14 | prāgnaye vācamīraya /~anāṅ iti kim ? ā udakāntāt, odakāntāt /~ 28 1, 1, 16 | bhānav-iti /~sambuddhau iti kim ? gav ity ayam-āha /~atra 29 1, 1, 16 | vibhāṣā-artham /~itau iti kim ? vāyo 'tra /~anārṣe iti 30 1, 1, 16 | vāyo 'tra /~anārṣe iti kim ? etā gā brahama-bandha 31 1, 1, 19 | adhi śritaḥ /~īdūtau iti kim ? priyaḥ sūrye priyo agnā 32 1, 1, 19 | ḍādeśaḥ /~saptamī-grahaṇaṃ kim ? dhītī, matī, suṣṭutī - 33 1, 1, 19 | prāpte /~artha-grahaṇaṃ kim ? vā-apy aśvaḥ /~nadyātiḥ /~ 34 1, 1, 20 | vatso mātaram /~adāp iti kim ? dāp lavane - dātaṃ barhiḥ /~ 35 1, 1, 21 | yathā syāt /~ekasminn-iti kim /~sabhāsannayane bhavaḥ 36 1, 1, 27 | yuṣmad, asmad, bhavatu, kim /~sarvādiḥ /~sarvanāma-pradeśāḥ-- 37 1, 1, 28 | pūrvāyai /~dig-grahaṇaṃ kim ? na bahuvrīhau (*1,1.29) 38 1, 1, 28 | pratiṣedhaḥ iti /~samāsa-grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, 39 1, 1, 28 | dakṣiṇasyai dehi /~bahuvrīhau iti kim ? dvandve vibhāṣā mā bhūt /~ 40 1, 1, 34 | adharaḥ /~vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /~ 41 1, 1, 34 | ityarthaḥ /~asañjñāyām iti kim ? uttarāḥ kuravaḥ /~satyām 42 1, 1, 35 | jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ 43 1, 1, 35 | ṣabha //~ adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, 44 1, 1, 36 | bahiryoga-upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare 45 1, 1, 38 | sarvadā, sadā /~taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ /~ 46 1, 1, 38 | bahavaḥ /~asarva-vibhaktiḥ iti kim ? aupagavaḥ, aupagavau, 47 1, 1, 41 | vyaya-sañjño bhavati /~kiṃ prayojanam ? luṅ-mukha-svara- 48 1, 1, 42 | sthānasañjñaṃ bhavati /~kim idaṃ śi iti ? jaś-śasoḥ 49 1, 1, 43 | rājānam, rājānau /~suṭ iti kim ? rājñaḥ paśya /~anapuṃsakasya 50 1, 1, 43 | paśya /~anapuṃsakasya iti kim ? sāmanī, vemanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 1, 1, 45 | atinu /~go-upa gu /~ecaḥ iti kim ? atikhaṭvaḥ /~atimālaḥ /~ 52 1, 1, 45 | atimālaḥ /~hrasva-ādeśe iti kim ? de3vadatta /~devada3tta //~ 53 1, 1, 45 | vartamāne punaḥ sthāne grahaṇaṃ kim ? yatra anekam āntaryaṃ 54 1, 1, 45 | bhavataḥ /~tamb-grahaṇaṃ kim ? vāg ghasati /~triṣṭub 55 1, 1, 45 | dvaimāturaḥ /~traimāturaḥ /~uḥ iti kim ? kheyam /~geyam /~an-grahaṇaṃ 56 1, 1, 45 | kheyam /~geyam /~an-grahaṇaṃ kim ? su-dhātur akaṅ ca (*4, 57 1, 1, 45 | analvidhiḥ ity arthaḥ /~kim udāharaṇam ? dhātv-aṅga- 58 1, 1, 45 | rutvaṃ bhavati /~vat-karanaṃ kim ? sthānī ādeśasya sañjñā 59 1, 1, 45 | bhavati /~ādeśa-grahaṇaṃ kim ? ānumānikasya apy ādeśasya 60 1, 1, 45 | 4.86) /~anal-vidhau iti kim ? dyupathitad-ādeśā na sthānivad 61 1, 1, 45 | svaro na bhavati /~acaḥ iti kim ? praśnaḥ /~ākrāṣṭām /~āgatya /~ 62 1, 1, 45 | sthānivad bhavati /~parasmin iti kim ? yuvajāniḥ vadhūṭījāniḥ /~ 63 1, 1, 45 | 24]~ pūrva-vidhau iti kim ? he gauḥ /~bābhravīyāḥ /~ 64 1, 1, 45 | dvirvacane kar̥tavya iti kim ? jagle, mamle /~śravaṇam 65 1, 1, 45 | dvirvacana-nimitte iti kim ? dudyūṣati /~ūṭhi yaṇ-ādeśo 66 1, 1, 45 | sthānivad bhavati /~aci iti kim ? jeghrīyate, dedhmīyate /~ 67 1, 1, 45 | varaṇāḥ /~pratyaya-grahaṇam kim ? agastayaḥ /~kuṇḍināḥ /~ 68 1, 1, 45 | punaḥ pratyaya-grahaṇaṃ kim ? kr̥tsna-pratyaya-lope 69 1, 1, 45 | pratyaya-lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /~ 70 1, 1, 45 | na bhavataḥ /~lumatā iti kim ? kāryate /~hāryate /~aṅgasya 71 1, 1, 45 | hāryate /~aṅgasya iti kim ? pañca /~sapta payaḥ /~ 72 1, 1, 45 | vr̥dh--r̥kāraḥ /~alaḥ iti kim ? śiṣṭaḥ, śiṣṭavān /~samudāyāt 73 1, 1, 45 | bhavati /~aśabda-sañjñā iti kim ? dā-dhā ghv-adāp (*1,1. 74 1, 1, 45 | viśeṣāṇāṃ grahaṇaṃ bhavati iti /~kiṃ prayojanam ? vr̥kṣādy-artham /~ 75 1, 1, 45 | rūpasya tad-viśeṣāṇāṃ ca iti /~kiṃ prayojanam ? sva-ādy-artham /~ 76 1, 1, 45 | na api tad-viśeṣāṇām /~kiṃ prayojanam ? rāja-ādy-artham /~ 77 1, 1, 45 | bhavati tad-viśaṣāṇāṃ ca iti /~kiṃ prayojanam ? matsya-ādy- 78 1, 1, 45 | bhavati /~apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa uḥ (* 79 1, 1, 45 | ataparā aṇastasya avakāśaḥ /~kim udāharaṇam ? ato bhisa ais (* 80 1, 1, 45 | gojāḥ /~tatkālasya iti kim ? khaṭvābhiḥ /~mālābhiḥ //~ 81 1, 1, 45 | sup /~tiṅ /~antyena iti kim ? suṭ iti tr̥tīya-ikavacanena 82 1, 1, 45 | naḍasya apatyaṃ sautranāḍiḥ /~kim aviśeṣeṇa ? na ity āha /~ 83 1, 1, 45 | kāpaṭavīyaḥ /~ādiḥ iti kim ? sabhāsannayate bhavaḥ 84 1, 1, 45 | bhojakaṭīyaḥ /~gonardīyaḥ /~eṅ iti kim ? āhicchatraḥ /~kānya-kubjaḥ /~ 85 1, 1, 45 | kānya-kubjaḥ /~prācām iti kim ? devadatto nāma bāhīkeṣu 86 1, 1, 45 | bhavaḥ daivadattaḥ /~deśe iti kim ? gomatyāṃ bhavā matsyāḥ 87 1, 2, 1 | utpuṭitavyam /~añṇit iti kim ? utkoṭayati /~uccukoṭa /~ 88 1, 2, 1 | vicitavyam /~anasi iti kim ? uruvyacāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 89 1, 2, 2 | udvijitavyam /~iṭ iti kim ? udvejanam /~udvejanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 90 1, 2, 4 | cinvanti /~sārvadhatukam iti kim ? kartā /~kartum /~kartavyam /~ 91 1, 2, 4 | kartum /~kartavyam /~apit iti kim ? karoti /~karoṣi /~karomi /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 92 1, 2, 5 | ījatuḥ /~ījuḥ /~asaṃyogāt iti kim ? saṃsrase /~dadhvaṃse /~ 93 1, 2, 9 | tuṣṭūṣati /~cikīrṣati /~ikaḥ iti kim ? pipāsati /~tiṣṭhāsati /~ 94 1, 2, 9 | tiṣṭhāsati /~jhal iti kim ? śiśayiṣate /~kim artham 95 1, 2, 9 | jhal iti kim ? śiśayiṣate /~kim artham idam ucyate ? guṇo 96 1, 2, 11 | syāt /~ātmanepadeṣu iti kim ? asrākṣit /~adrākṣīt /~ 97 1, 2, 11 | 34]~ liṅ-sicau iti kim ? dveṣṭā dvekṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 98 1, 2, 15 | ātmanepadam /~gandhana iti kim ? udāyaṃsta pādam /~udāyaṃsta 99 1, 2, 18 | devitvā /~vartitvā /~seṭ iti kim ? ir̥tvā ' gutvā ' ktvā- 100 1, 2, 18 | gutvā ' ktvā-grahaṇaṃ kim ? nigr̥hītiḥ /~upasnihitiḥ /~ 101 1, 2, 20 | mr̥ṣitavān //~titikṣāyām iti kim ? apamr̥ṣitaṃ vākyam āha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 1, 2, 21 | pramoditaḥ /~udupadhāt iti kim ? likhitamanena /~bhāva- 103 1, 2, 21 | bhāva-ādikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti /~ 104 1, 2, 23 | gumphitvā /~na-upadhāt iti kim ? rephitvā /~gophitvā /~ 105 1, 2, 23 | gophitvā /~tha-pha-antāt iti kim ? sraṃsitva /~dhvaṃsitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 106 1, 2, 26 | lilekhiṣati /~ralaḥ iti kim ? devitvā, dideviṣati /~ 107 1, 2, 26 | dideviṣati /~vyupadhāt iti kim ? vartitvā, vivartiṣate /~ 108 1, 2, 26 | vivartiṣate /~halādeḥ iti kim ? eṣitva, eṣiṣiṣti /~seṭ 109 1, 2, 28 | atinu /~go--upagu /~acaḥ iti kim ? suvāg brahmaṇa-kulam /~ 110 1, 2, 28 | cīyate /~śrūyate /~acaḥ iti kim ? bhidyate /~dhidyte /~vākyasya 111 1, 2, 28 | yajñadatta3 /~acaḥ iti kim ? agnici3t /~somasu3t /~ 112 1, 2, 29 | bhāṣate, ucaiḥ paṭhati iti /~kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ 113 1, 2, 33 | māṇavaka devadatta3 /~dūrāt iti kim ? āgaccha bho māṇavaka devadatta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 114 1, 2, 34 | jinvato3m /~yajña-karmaṇi iti kim ? sampāṭhe mā bhūt /~ajapeṣv- 115 1, 2, 34 | sampāṭhe mā bhūt /~ajapeṣv-iti kim ? mamāgne varco vihaveṣv 116 1, 2, 34 | prayogaḥ /~anyūṅkhā-iti kim ? nyūṅkhā okārāḥ ṣoḍaśa /~ 117 1, 2, 34 | anudāttāḥ /~ [#40]~ asāmasu iti kim ? viśvaṃ samatriṇaṃ daha /~ 118 1, 2, 39 | bhavati /~saṃhitā-grahaṇaṃ kim ? avagrahe mā bhūt /~imam 119 1, 2, 41 | pādabhāk /~eka-al iti kim ? darviḥ /~jāgr̥viḥ /~pratyaya 120 1, 2, 41 | jāgr̥viḥ /~pratyaya iti kim ? surāḥ /~apr̥kta-pradeśāḥ -- 121 1, 2, 42 | pācakavr̥ndārikā /~tatpuruṣaḥ iti kim ? pācikābhāryaḥ /~samāna- 122 1, 2, 42 | samāna-adhikaraṇaḥ iti kim ? brāhmaṇa-rājyam /~karmadhāraya- 123 1, 2, 44 | nirvārāṇasiḥ /~ekavibhakti iti kim ? rājakumārī /~apūrva-nipāte 124 1, 2, 44 | rājakumārī /~apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ 125 1, 2, 45 | pīṭham /~arthavat iti kim ? vanam, dhanam iti na antasya 126 1, 2, 45 | nalopo hi syāt /~adhātuḥ iti kim ? hanter laṅ /~ahan /~alopaḥ 127 1, 2, 45 | alopaḥ syat /~apratyayaḥ iti kim ? kāṇḍe /~kuḍye /~hrasvo 128 1, 2, 47 | atinu kulam /~napuṃsake iti kim ? grāmaṇīḥ /~senānīḥ /~prātipadikasya 129 1, 2, 47 | senānīḥ /~prātipadikasya iti kim ? kāṇḍe tiṣṭhataḥ /~kuḍye 130 1, 2, 48 | atimālaḥ /~upasarjanasya iti kim ? rāja-kumārī /~svaritatvaṃ 131 1, 2, 48 | rāja-kumārī /~svaritatvaṃ kim ? atitantrīḥ /~atilakṣmīḥ /~ 132 1, 2, 49 | kuvalam /~taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ gārgī-kulam /~ 133 1, 2, 49 | kulaṃ gārgī-kulam /~luki iti kim ? gārgītvam /~upasarjanasya 134 1, 2, 51 | sugmāḥ /~puṇḍrāḥ /~lupi iti kim ? luki mā bhūt /~ [#45]~ 135 1, 2, 51 | śākam /~vyaktivacane iti kim ? śirīṣāṇām adūrabhavo grāmaḥ 136 1, 2, 52 | bahumālyaphalau /~ajāteḥ iti kim ? pañcālāḥ janapadaḥ /~godau 137 1, 2, 53 | ca, na+ete yoga-śabdāḥ /~kiṃ tarhi ? janapad-ādīnāṃ sañjñā 138 1, 2, 54 | 46]~ ayaṃ na vaktavyaḥ /~kiṃ kāraṇam ? yoga-aprakhyānāt /~ 139 1, 2, 54 | vr̥kṣayogānnagare varaṇāḥ iti /~kiṃ tarhi ? sañjñā etāḥ /~tasmād 140 1, 2, 54 | taddhito na+eva+utpadyate, kiṃ lupo vidhānena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 141 1, 2, 55 | nāyaṃ yoga-nimittakaḥ /~kiṃ tarhi ? rūḍhirūpeṇaiva tatra 142 1, 2, 56 | ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 143 1, 2, 57 | yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena /~yady evaṃ 144 1, 2, 58 | pratyuttheyāḥ /~jāti-grahaṇaṃ kim ? devadattaḥ /~yajñadattaḥ /~ 145 1, 2, 58 | yajñadattaḥ /~ākhyāyām iti kim ? kāśyapa-pratikr̥tiḥ kāśyapaḥ /~ 146 1, 2, 58 | tvanena jātir ākhyāyate /~kiṃ tarhi ? pratikr̥tiḥ /~ekasmin 147 1, 2, 58 | pratikr̥tiḥ /~ekasmin iti kim ? vrīhiyavau /~saṅkhyāprayoge 148 1, 2, 60 | proṣṭhapadāḥ /~nakṣatre iti kim ? palgunyau maṇavike //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 149 1, 2, 61 | māṇavakau /~chandasi iti kim ? punarvasū iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 150 1, 2, 63 | tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ /~nakṣatre 151 1, 2, 63 | viśākhānurādhāḥ /~nakṣatre iti kim ? tiṣyaś ca māṇavakaḥ, punarvasū 152 1, 2, 63 | prakr̥tam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar ucyate /~paryāyāṇām 153 1, 2, 63 | punarvasū /~dvandve iti kim ? yastiṣyastau punarvasū 154 1, 2, 63 | ayam /~bahuvacanasya iti kim ? ekavacanasya mā bhūt /~ 155 1, 2, 64 | ekaśeṣaḥ /~sarupāṇām iti kim ? plakṣanyagrodhāḥ /~rūpa- 156 1, 2, 64 | plakṣanyagrodhāḥ /~rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā 157 1, 2, 64 | pādāḥ /~māṣāḥ /~ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo mā bhūt /~ 158 1, 2, 64 | śeṣo mā bhūt /~śeṣagrahanaṃ kim ? ādeśo mā bhūt /~ekavibhaktau 159 1, 2, 64 | bhūt /~ekavibhaktau iti kim ? payaḥ payo jarayati /~ 160 1, 2, 65 | ca vātsyau /~vr̥ddhaḥ iti kim ? gargaś ca gārgyāyaṇaś 161 1, 2, 65 | gargagārgāyaṇau /~yū nā iti kim ? gārgyaś ca gargaś ca gārgya- 162 1, 2, 65 | gargau /~tal-lakṣaṇaḥ iti kim ? gārgya-vātsyayanau /~evakāraḥ 163 1, 2, 65 | gārgya-vātsyayanau /~evakāraḥ kim-arthaḥ /~bhāgavittiś ca 164 1, 2, 67 | kukkuṭamayūryau /~evakaraḥ kim-arthaḥ /~indraś ca indrāṇī 165 1, 2, 67 | aparo viśeṣaḥ /~pumān iti kim ? prāk ca prāci ca prākprācyau /~ 166 1, 2, 69 | śuklāni /~anapuṃsakena iti kim ? śuklaṃ ca śuklaṃ ca śuklaṃ 167 1, 2, 73 | ajā imāḥ /~grāmya-grahanaṃ kim ? rurava ime /~puṣatā ime /~ 168 1, 2, 73 | puṣatā ime /~puśuṣu iti kim ? brāhmaṇāḥ /~kṣatriyāḥ /~ 169 1, 2, 73 | kṣatriyāḥ /~saṅgheṣu iti kim ? etau gavau carataḥ /~ataruṇesu 170 1, 2, 73 | carataḥ /~ataruṇesu iti kim ? varsā ime /~varkarā ime /~ 171 1, 3, 2 | pāṇinīyāḥ /~upadeśe iti kim ? abhra āṃ apaḥ /~ac iti 172 1, 3, 2 | abhra āṃ apaḥ /~ac iti kim ? ato manin-kvanib-vanipaś 173 1, 3, 2 | 3,2.74) /~anunāsikaḥ iti kim ? sarvasya aco mā bhūt /~ 174 1, 3, 4 | apacatam /~bibhaktau iti kim ? aco yat (*3,1.97), ūrṇāyā 175 1, 3, 5 | ḍukr̥ñ kr̥trimam /~ādiḥ iti kim ? pṭūyati /~kṇḍūyati /~upadeṣe 176 1, 3, 6 | rajakī /~pratyayasya iti kim ? ṣoḍaḥ, ṣaṇḍaḥ, ṣaḍikaḥ /~ 177 1, 3, 8 | vr̥kśasya /~ataddhite iti kim ? cūḍhālaḥ /~lomaśaḥ /~karṇikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 1, 3, 10 | kaucavāryaḥ /~samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna- 179 1, 3, 14 | vyatipunate /~karma-vyatihāre iti kim ? lunanti /~kartr̥-grahaṇam 180 1, 3, 17 | niviśate /~niviśante /~neḥ iti kim ? praviśati /~ya-dāgamās 181 1, 3, 20 | vidhyāmādatte /~anāsya-viharaṇe iti kim ? āsyaṃ vyādadāti /~āsya- 182 1, 3, 21 | madhuno nāthate /~āśiṣi iti kim ? māṇavakamanunāthati /~ 183 1, 3, 21 | nuharante /~gatatācchīlye iti kim ? māturanuharati /~kiraterharṣajīvikākulāyakaraṇeṣv 184 1, 3, 21 | āśrayārthī /~harṣādiṣu iti kim ? apakirati kusumam /~āṅi 185 1, 3, 21 | śapate /~upalambhane iti kim ? śapati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 186 1, 3, 24 | apavādaḥ /~anūrdhva-karmaṇi iti kim ? āsanād uttiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 187 1, 3, 25 | upatiṣṭhate /~mantrakaraṇe iti kim ? bhartāram upatiṣṭhati 188 1, 3, 26 | ity arthaḥ /~akarmakāt iti kim ? rājānam upatiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 189 1, 3, 27 | adravaṃ mūrtimat svāṅgam iti /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~ 190 1, 3, 27 | uttapati iti /~udvibhyām iti kim ? niṣṭapati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 191 1, 3, 28 | pāribhāṣikam gr̥hyate /~kiṃ tarhi ? svam aṅgaṃ svāṅgam /~ 192 1, 3, 31 | arthaḥ /~spardhāyām iti kim ? gām āhvayati gopālaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 193 1, 3, 32 | viniyuṅkte ity arthaḥ /~eteṣu iti kim ? kaṭaṃ karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 194 1, 3, 33 | ity arthaḥ /~prasahane iti kim ? artham adhikaroti /~pr̥thagyogakaraṇam 195 1, 3, 34 | svarān /~śabdakarmaṇaḥ iti kim ? vikaroti payaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 196 1, 3, 36 | viniyuṅkte ity arthaḥ /~eteṣu iti kim ? ajāṃ nayati grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 197 1, 3, 37 | vinayate /~kartr̥sthe iti kim ? devadatto yajñadattasya 198 1, 3, 37 | vinayatei /~aśarīre iti kim ? gaḍuṃ vinayati /~ghāṭāṃ 199 1, 3, 37 | ghāṭāṃ vinayati /~karmaṇi iti kim ? buddhyā vinayati /~prajñayā 200 1, 3, 38 | sphītībhavanti ity arthaḥ /~eteṣu iti kim ? apakrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 201 1, 3, 39 | vartamānād ātmanepadaṃ bhavati /~kim-arthaṃ tarhi idam ucyate ? 202 1, 3, 39 | parākramate /~upaparābhyām iti kim ? saṅkrāmati /~vr̥tty-ādiṣv 203 1, 3, 40 | jyotīṃṣi /~udganame iti kim ? ākrāmati māṇavakaḥ kutupam /~ 204 1, 3, 41 | uktam /~pādaviharaṇe iti kim ? vikrāmatyajinasandhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 205 1, 3, 42 | bhoktum /~samarthābhyām iti kim ? pūrvedhyuḥ prakrāmati /~ 206 1, 3, 43 | krāmati /~anupasargāt iti kim ? saṅkrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 207 1, 3, 44 | ity arthaḥ /~apahnave iti kim ? na tvaṃ kiñcad api jānāsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 208 1, 3, 45 | jñeyatvena vivakṣitam /~kiṃ tarhi ? jñāna-pūrvikāyāṃ 209 1, 3, 45 | ity arthaḥ /~akarmakāt iti kim ? svareṇa putraṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 210 1, 3, 46 | pratijānīte /~anādhyāne iti kim ? mātuḥ sañjānāti /~pituḥ 211 1, 3, 47 | upacchandayti ity arthaḥ /~eteṣu iti kim ? yat kiñcid vadati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 212 1, 3, 48 | ity eva paṭhyate, tatra kiṃ vyaktavācām iti viśeṣaṇena ? 213 1, 3, 48 | kṣatriyāḥ /~vyaktavācām iti kim ? saṃpravadanti kukkuṭāḥ /~ 214 1, 3, 48 | kukkuṭāḥ /~samuccāraṇe iti kim ? brāhmaṇo vadati /~kṣatriyo 215 1, 3, 49 | ity arthaḥ /~akarmakāt iti kim ? pūrvam eva yajuruditam 216 1, 3, 50 | ity arthaḥ /~vipralāpe iti kim ? saṃpravadante brāhmaṇāḥ /~ 217 1, 3, 51 | avagirete, avagirante /~avāt iti kim ? girati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 218 1, 3, 52 | saṃgirate /~pratijñāne iti kim ? saṅgirati grāsam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 219 1, 3, 53 | arthaḥ /~sakarmakāt iti kim ? vāṣpam uccarati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 220 1, 3, 54 | sañcarate /~tr̥tīyā-yuktāt iti kim ? ubhau lokau sañcarasi 221 1, 3, 55 | arthaḥ /~caturthy-arthe iti kim ? pāṇinā samprayacchati /~ 222 1, 3, 56 | upayacchate /~svakaraṇe iti kim ? devadatto yajñadattasya 223 1, 3, 57 | nr̥paṃ didr̥kṣate /~sanaḥ iti kim ? jānāti, śr̥ṇoti, smarati, 224 1, 3, 58 | anujijñāsati /~anoḥ iti kim ? dharmaṃ jijñāsate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 225 1, 3, 60 | śīyete, śīyante /~śitaḥ iti kim ? aśatsyat /~śatsyati /~ 226 1, 3, 61 | mriyete, mriyante /~niyamaḥ kim-arthaḥ ? mariśyati /~amarisyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 227 1, 3, 62 | śadimriyatimātram ātmanepadanimittam /~kiṃ tarhi ? śidādy api, tac 228 1, 3, 63 | bhaviṣyati /~kr̥ñaḥ iti kim ? īkṣāmāsa /~īkṣāmbabhūva /~ 229 1, 3, 64 | upayuṅkte /~ayajñapātreṣu iti kim ? dvandvaṃ nyañca pātrāṇi 230 1, 3, 64 | svarādyanta-upasr̥ṣtāt iti kim ? saṃyunakti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 231 1, 3, 66 | bhuñjate /~anavane iti kim ? bhunakty enam agnir āhitaḥ /~ 232 1, 3, 67 | rājā svayam eva /~ṇeḥ iti kim ? ārohanti hastinaṃ hastipakāḥ, 233 1, 3, 67 | sādhvārohati /~aṇau iti kim ? ganayati ganaṃ gopālakaḥ, 234 1, 3, 67 | svayam eva /~karma-grahaṇaṃ kim ? lunāti dātrena, lāvyati 235 1, 3, 67 | sthalamārohayati manuṣyān /~kartā iti kim ? ārohanti hastinam hastipakāḥ, 236 1, 3, 67 | mahāmātraḥ /~anādhyāne iti kim ? smarati vaṅgulmasya kokilaḥ, 237 1, 3, 67 | eva siddham ātmanepadam /~kim artham idam ucyate ? karmasthabhāvakānāṃ 238 1, 3, 68 | vismāpayate /~hetubhaye iti kim ? kuñcikayainaṃ bhāyayati /~ 239 1, 3, 69 | vañcayate /~pralmbhane iti kim ? śvānaṃ gardhayati /~gardhanam 240 1, 3, 70 | hi sā /~sammānanādiṣu iti kim ? bālakamullāpayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 241 1, 3, 71 | arthaḥ /~mithyopapadat iti kim ? padaṃ suṣṭhu kārayati /~ 242 1, 3, 71 | suṣṭhu kārayati /~kr̥ñaḥ iti kim ? padaṃ mithyā vācayati /~ 243 1, 3, 71 | mithyā vācayati /~abhyāse iti kim ? padaṃ mithyā kārayati /~ 244 1, 3, 72 | abhipraiti /~kartrabhiprāye iti kim ? yajanti yājakāḥ /~pacanti 245 1, 3, 75 | grahaṇam /~agranthe iti kim ? udhyacchati cikitsāṃ vaidyaḥ /~ 246 1, 3, 76 | jāṇīte /~anupasargāt iti kim ? svargaṃ lokaṃ na prajānāti 247 1, 3, 78 | praviśati /~kartari iti kim ? pacyate /~gamyate /~karmakartari 248 1, 3, 80 | abhi-praty-atibhyaḥ iti kim ? ākṣipate /~dvitīyam api 249 1, 3, 81 | pravahataḥ, pravahanti /~prāt iti kim ? āvahate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 250 1, 3, 82 | parimr̥ṣyanti /~pareḥ iti kim ? āmr̥ṣyate /~vahatim api 251 1, 3, 83 | pariramati /~etebhyaḥ iti kim ? abhiramate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 252 1, 3, 88 | śāyayati devadattam /~aṇau iti kim ? cetayamānaṃ prayojayati 253 1, 3, 88 | ārohayate /~akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte 254 1, 3, 88 | kārayate /~citavatkartr̥kāt iti kim ? śuṣyanti vrīhayaḥ, śoṣayate 255 1, 3, 91 | aluṭhat, aloṭhiṣṭa /~luṅi iti kim ? dyotate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 256 1, 3, 92 | vivardhiṣate /~syasamoḥ iti kim ? vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 257 1, 4, 3 | brahmavandhūḥ /~yavāgūḥ /~yū iti kim ? mātre /~duhitre /~stryākhyau 258 1, 4, 3 | duhitre /~stryākhyau iti kim ? grāmaṇīḥ /~senānīḥ /~khalapūḥ /~ 259 1, 4, 3 | khalapūḥ /~ākhyā-grahaṇaṃ kim ? śabda-arthe strītva eva 260 1, 4, 4 | śrīḥ /~he bhrūḥ /~astrī iti kim ? he stri //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 261 1, 4, 7 | kr̥taye /~dhenave /~asakhi iti kim ? sakhyā /~sakhye /~sakhyuḥ /~ 262 1, 4, 8 | prajāpataye /~samāse iti kim ? patyā /~patye /~evakāra 263 1, 4, 9 | namaḥ /~ṣasṭhī-grahaṇaṃ kim ? mayā patyā jaradaṣṭiryathāsaḥ /~ 264 1, 4, 9 | jaradaṣṭiryathāsaḥ /~chandasi iti kim ? grāmasya patye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 265 1, 4, 13 | sambandhāt /~pratyaya-grahaṇaṃ kim ? nyaviśata /~vyakrīṇīta /~ 266 1, 4, 13 | aṅgasañjñā syāt /~vidhi-grahaṇaṃ kim ? pratyaya-paratvam ātre 267 1, 4, 13 | punaḥ pratyaya-grahaṇaṃ kim artham ? lupta-pratyaye 268 1, 4, 19 | payasvī /~yaśasvī /~tasau iti kim ? takṣavān grāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 269 1, 4, 20 | na bhavati /~chandasi iti kim ? ayomayaṃ varma /~ākr̥tigaṇo ' 270 1, 4, 23 | parvatādavarohati /~kārake iti kim ? vr̥kṣasya parṇaṃ patati /~ 271 1, 4, 23 | panthānaṃ pr̥cchati /~karake iti kim ? māṇavakasya pitaraṃ panthānaṃ 272 1, 4, 25 | rakṣati /~bhaya-hetuḥ iti kim ? araṇye bibheti /~araṇye 273 1, 4, 26 | parājayate /~asoḍhaḥ iti kim ? śatrūn parājayate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 274 1, 4, 27 | nivartayati /~īpsitaḥ iti kim ? yavebhyo gā vārayati kṣetre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 275 1, 4, 28 | nilīyate /~antardhau iti kim ? caurān na didr̥kṣate /~ 276 1, 4, 28 | didr̥kṣate /~icchati-grahaṇaṃ kim ? adarśanecchāyāṃ satyāṃ 277 1, 4, 29 | āgamayati /~upayoge iti kim ? naṭasya śr̥ṇoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 278 1, 4, 33 | modakaḥ kartā /~prīyamāṇaḥ iti kim ? devadattāya rocate modakaḥ 279 1, 4, 34 | śapate /~jñīpsyamānaḥ iti kim ? deadattāya ślāghate pathi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 280 1, 4, 35 | dhārayati /~uttārṇaḥ iti kim ? devadattāya śatam dharayati 281 1, 4, 36 | spr̥hayati /~īpsitaḥ iti kim ? puśpebhyo vane spr̥hayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 282 1, 4, 37 | asūyati /~yam prati kopaḥ iti kim ? bhāryām īrṣyati, mā enām 283 1, 4, 38 | abhidruhyati /~upasar̥ṣṭayoḥ iti kim ? devadattāya krudhyati /~ 284 1, 4, 42 | chinatti /~tamab-grahanam kim ? gaṅgāyāṃ ghoṣaḥ /~kūpe 285 1, 4, 49 | grāmaṃ gacchati /~kartuḥ iti kim ? māṣeṣvaśvaṃ badhnāti /~ 286 1, 4, 49 | kartuḥ /~tam abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte /~ 287 1, 4, 52 | iti /~ahiṃsa-arthasya iti kim ? bhakṣayanti balīvardāḥ 288 1, 4, 52 | devadattam /~eteṣām iti kim ? pacaty odanaṃ devadattaḥ, 289 1, 4, 52 | devadattena iti /~aṇyantānām iti kim ? gamayati devadatto yajñadattam, 290 1, 4, 53 | iti vā /~ātmanepade iti kim ? darśayati caitraṃ maitramaparaḥ /~ 291 1, 4, 57 | yathā /~yat /~yam /~tat /~kim /~purā /~addhā /~dhik /~ 292 1, 4, 57 | na bhavati /~asattve iti kim ? paśur vai puruṣaḥ /~paśuḥ 293 1, 4, 59 | pariṇāyakaḥ /~kriyā-yoge iti kim ? pragato nāyako 'smād deśāt, 294 1, 4, 62 | yatkhāṭkaroti /~anitiparam iti kim ? khāḍiti kr̥tvā niraṣṭhīvat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 295 1, 4, 63 | yadasatkaroti /~ādara-anādarayoḥ iti kim ? satkr̥tvā kāṇḍaṃ gataḥ /~ 296 1, 4, 64 | yadalaṅkaroti /~bhūṣaṇe iti kim ? alaṃ bhuktvā odanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 297 1, 4, 65 | yadantarhanti /~aparigrahe iti kim ? antarhatvā bhūṣikām śyeno 298 1, 4, 66 | śraddhā-pratīghāte iti kim ? kaṇe hatvā gataḥ /~mano 299 1, 4, 67 | puras karoti /~avyayam iti kim ? pūḥ, purau /~puraḥ kr̥tvā 300 1, 4, 70 | adaḥkaroti /~anupadeśe iti kim ? adaḥ kr̥tvā kāṇḍaṃ gataḥ 301 1, 4, 71 | tirobhavati /~antardhau iti kim ? tiro bhūtvā sthitaḥ /~ 302 1, 4, 75 | kr̥tvā /~anatyāvāne iti kim ? urasi kr̥tvā pāṇiṃ śete //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 303 1, 4, 77 | ity arthaḥ /~upayamane iti kim ? haste kr̥tvā kārṣāpanaṃ 304 1, 4, 78 | prādhvaṃkrtya /~bandhne iti kim ? prādhvaṃ kr̥tvā śakaṭaṃ 305 1, 4, 79 | upaniṣatkr̥tya /~aupamye iti kim ? jīvikām kr̥tvā gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 306 1, 4, 84 | agastyamanvasiñcat prajāḥ /~kim artham idam ucyate, yāvatā 307 1, 4, 88 | vr̥ṣṭo devaḥ /~varjane iti kim ? odanaṃ pariṣiñcati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 308 1, 4, 89 | mathurāyāḥ /~maryādā-vacane iti kim ? īṣad-arthe kriyāyoge ca 309 1, 4, 90 | siñcati /~lakṣaṇādiṣu iti kim ? odanaṃ pariṣiñcati /~atha 310 1, 4, 91 | abhi siñcati /~abhāge iti kim ? bhāgaḥ svīkriyamāṇo 'ṃśaḥ /~ 311 1, 4, 94 | na bhavati /~pūjāyām iti kim ? suṣiktaṃ kiṃ tavātra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 312 1, 4, 94 | pūjāyām iti kim ? suṣiktaṃ kiṃ tavātra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 313 1, 4, 106| vidhīyete /~prahāse iti kim ? ehi manyase odanaṃ bhokṣye 314 2, 1, 1 | kaṣṭaśritaḥ /~samartha-grahaṇaṃ kim ? paśya devadatta kaṣṭaṃ, 315 2, 1, 1 | śaṅkulākhaṇḍaḥ /~samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, 316 2, 1, 1 | samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, 317 2, 1, 1 | yūpadāru /~samartha-grahaṇaṃ kim ? gaccha tvaṃ yūpāya, dāru 318 2, 1, 1 | vr̥kabhayam /~samartha-grahaṇaṃ kim ? gaccha tvaṃ mā vr̥kebhyo, 319 2, 1, 1 | rājapuruṣaḥ /~samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo 320 2, 1, 1 | akṣaśauṇḍaḥ /~samartha-grahaṇaṃ kim ? śaktastvaṃ akṣeṣu, śauṇḍaḥ 321 2, 1, 1 | pānāgāre /~pada-grahaṇaṃ kim ? varṇavidhau samarthaparibhāśā 322 2, 1, 2 | kaśmīrāṇāṃ rājan /~sup iti kim ? pīḍye pīdyamāna /~āmantrite 323 2, 1, 2 | pīdyamāna /~āmantrite iti kim ? gehe gārgyaḥ /~para-grahaṇam 324 2, 1, 2 | gārgyaḥ /~para-grahaṇam kim ? pūrvasya mā bhūt /~devadatta, 325 2, 1, 2 | kuṇḍenāṭan /~aṅga-grahaṇaṃ kim ? yathā mr̥tpiṇḍībhūtaḥ 326 2, 1, 2 | ubhayorādyauttatvaṃ mā bhūt /~vatkaraṇaṃ kim ? svāśrayam api yathā syāt /~ [# 327 2, 1, 2 | ekāntaratā bhavati /~svare iti kim ? kūpe siñcan /~carma naman /~ 328 2, 1, 6 | arthaḥ /~sādr̥śyam tulyatā /~kim-artham idam ucyate, yathārtha 329 2, 1, 7 | yathādhyāpakam /~asādr̥śye iti kim ? yathā devadattaḥ tathā 330 2, 1, 8 | āmantrayasva /~avadhāraṇe iti kim ? yāvad r̥ttaṃ tāvad bhuktam /~ 331 2, 1, 9 | sūpaprati /~mātrā-arthe iti kim ? vr̥kṣaṃ prati vidhotate 332 2, 1, 14 | ity arthaḥ /~lakṣaṇena iti kim ? srugghnaṃ pratigataḥ /~ 333 2, 1, 14 | abhimukhaṃ gataḥ /~abhipratī iti kim ? yena agnis tena gataḥ /~ 334 2, 1, 14 | tena gataḥ /~ābhimukhye iti kim ? abhyaṅkā gāvaḥ /~pratyaṅkkā 335 2, 1, 15 | anuvanamaśanirgataḥ /~anuḥ iti kim ? vanaṃ samayā /~yatsamayā 336 2, 1, 15 | vanaṃ samayā /~yatsamayā iti kim ? vr̥kṣamanu vidyotate vidyut /~ 337 2, 1, 16 | mathurāyāmo lakṣyate /~āyāmaḥ iti kim ? vr̥kṣamanu vidhyotate 338 2, 1, 21 | kr̥ṣṇagaṅgam /~anyapadārthe iti kim ? kr̥ṣṇaveṇṇā /~sañjñāyām 339 2, 1, 21 | kr̥ṣṇaveṇṇā /~sañjñāyām iti kim ? śīghragaṅgo deśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 340 2, 1, 26 | apathaprasthitaḥ ity arthaḥ /~kṣepe iti kim ? khaṭvāmārūḍhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 341 2, 1, 30 | kāṇaḥ /~guṇavacanena iti kim ? gobhirvapāvān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 342 2, 1, 32 | chinnaḥ /~kartr̥karaṇe iti kim ? bhikṣābhiruṣitaḥ /~bahula- 343 2, 1, 32 | bhikṣābhiruṣitaḥ /~bahula-grahanam kim ? dātreṇa lūnavān, paraśunā 344 2, 1, 42 | tīrthavāyasaḥ /~kṣepe iti kim ? tīrthe dhvāṅkṣastiṣthati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 345 2, 1, 43 | prātaradhyeyo 'nuvākaḥ /~r̥ṇe iti kim ? māse deyā bhikṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 346 2, 1, 45 | apararātrakr̥tam /~avayava-grahanam kim ? etat tu te divā vr̥ttaṃ 347 2, 1, 49 | samānādhikaraṇena iti kim ? ekasyāḥ śāṭī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 348 2, 1, 50 | saptarṣayaḥ /~sañjñāyām iti kim ? uttarā vr̥kṣāḥ /~pañca 349 2, 1, 53 | nāstikaḥ /~kutsitāni iti kim ? vaiyākaraṇaścauraḥ /~na 350 2, 1, 53 | kutsyate /~kutsanaiḥ iti kim ? kutsito brāhmaṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 351 2, 1, 55 | nyagrodhaparimaṇḍalā /~upamānāni iti kim ? devadattā śayāmā /~sāmānya- 352 2, 1, 55 | śayāmā /~sāmānya-vacanaiḥ iti kim ? phālā iva taṇḍulāḥ /~parvatā 353 2, 1, 57 | nīlotpalam /~viśeṣaṇam iti kim ? takṣakaḥ sarpaḥ /~viśeṣyeṇa 354 2, 1, 57 | takṣakaḥ sarpaḥ /~viśeṣyeṇa iti kim ? lohitastakṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 355 2, 1, 61 | utkr̥ṣṭapuruṣaḥ /~pūjyamānaiḥ iti kim ? utkr̥ṣṭo gauḥ kadarmāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 356 2, 1, 62 | aśvakuñjaraḥ /~pūjyamānam iti kim ? suṣīmo nāgaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 357 2, 1, 63 | vr̥ttir eva grahīṣyate, kiṃ jātiparipraśna-grahaṇena ? 358 2, 1, 64 | kiṃ kṣepe || PS_2,1.64 ||~ _____ 359 2, 1, 64 | START JKv_2,1.64:~ kim ity etat kṣepe gamyamāne 360 2, 1, 64 | samāsānto na bhavati /~kṣepe iti kim ? ko rājā pāṭaliputre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 361 2, 1, 65 | kaṭhadhūrtaḥ /~jātiḥ iti kim ? devadatttaḥ pravaktā /~ 362 2, 1, 66 | aśvamacarcikā /~jātiḥ iti kim ? kumārī matallikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 363 2, 1, 68 | sadr̥śamahān /~ajātyā ti kim ? bhojya odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 364 2, 1, 71 | garbhiṇī /~catuṣpādaḥ iti kim ? brāhmaṇī garbhiṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 365 2, 2, 1 | uttarakāyaḥ /~ekadeśinā iti kim ? pūrvaṃ na abheḥ kāyasya /~ 366 2, 2, 1 | kāyasya /~ekādhikaraṇe iti kim ? pūrvaṃ chātrāṇām āmantraya /~ 367 2, 2, 2 | ardhakośātakī /~napuṃsakam iti kim ? grāmārdhaḥ /~nagarārdhaḥ /~ 368 2, 2, 7 | īṣadraktam /~guṇavacanena iti kim ? iha na bhavati, īṣad gārgyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 369 2, 2, 8 | idhmaprabraścanaḥ /~palāśaśātanaḥ /~kim artham idam ucyate ? pratipadavidhānā 370 2, 2, 11 | pāṇineḥ sūtrakārasya /~kiṃ ca syāt ? pūrvanipātasya 371 2, 2, 12 | rājñāṃ pūjitaḥ /~pūjāyām iti kim ? chātrasya hasitam chātrahasitam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 372 2, 2, 15 | uttara-artham /~kartari iti kim ? ikṣubhakṣikāṃ me dhārayasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 373 2, 2, 17 | nakhalekhakaḥ /~kriḍājīvikyoḥ iti kim ? odanasya bhojakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 374 2, 2, 19 | nagarakāraḥ /~atiṅ iti kim ? edhānāhārako vrajati /~ 375 2, 2, 20 | lavanaṅkāraṃ bhuṅkte /~amā+eva iti kim ? kāla-samaya-velāsu tumun (* 376 2, 2, 23 | kr̥ṣṇottarāsaṅgaḥ /~śeṣaḥ iti kim ? unmattagaṅgam /~lohitagaṅgam /~ 377 2, 2, 24 | deve gataḥ /~aneka-grahanaṃ kim ? bahūnām api yathā syāt, 378 2, 2, 25 | dvidaśāḥ /~saṅkhyayā iti kim ? pañca brāhmaṇāḥ /~avyaya- 379 2, 2, 25 | adūra-adhika-saṅkhyāḥ iti kim ? brāhmaṇāḥ pañca /~saṅkhyeye 380 2, 2, 25 | brāhmaṇāḥ pañca /~saṅkhyeye iti kim ? adhikā viṃśatir gavām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 381 2, 2, 27 | dīrghatvam /~sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca 382 2, 2, 28 | sakarmakaraḥ /~tulyayoge iti kim ? sahaiva daśabhiḥ putrairbhāraṃ 383 2, 2, 28 | atra tulyayogo gamyate /~kiṃ tarhi ? vidyamānatā /~prāyikaṃ 384 2, 2, 32 | paṭuśuklamr̥davaḥ /~dvandve iti kim ? vispaṣṭapaṭuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 385 2, 2, 33 | indravāyū /~taparakaraṇaṃ kim ? aśvāvr̥ṣau, vr̥ṣāśve iti 386 2, 2, 34 | kr̥ttikārohiṇyau /~samānākṣarāṇām iti kim ? grīṣmavasantau /~laghv- 387 2, 2, 38 | vaṭara /~karmadharaye iti kim ? kaḍārapuruṣo grāmaḥ //~ 388 2, 3, 1 | gacchati /~anabhihite iti kim ? tiṅ - kriyate kaṭaḥ /~ 389 2, 3, 1 | grāmaḥ /~parisaṅkhyānaṃ kim ? kaṭaṃ karoti bhīṣmamudāraṃ 390 2, 3, 3 | agnihotraṃ juhoti /~chandasi iti kim ? yavāgūm agnihotraṃ juhoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 391 2, 3, 4 | labhyate /~yukta-grahaṇaṃ kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ 392 2, 3, 5 | parvataḥ /~atyantasaṃyoge iti kim ? māsasya dviradhīte /~krośasya+ 393 2, 3, 6 | anuvāko 'dhītaḥ /~apavarge iti kim ? krośam adhīto 'nuvākaḥ /~ 394 2, 3, 12 | vrajati /~gatyartha-grahaṇaṃ kim ? odanam pacati /~karmaṇi 395 2, 3, 12 | odanam pacati /~karmaṇi iti kim ? aśvena vrajati /~deṣṭāyam 396 2, 3, 12 | aśvena vrajati /~deṣṭāyam iti kim ? manasā pāṭaliputraṃ gacchati /~ 397 2, 3, 12 | gacchati /~anadhvani iti kim ? adhvānaṃ gacchati /~adhvanītyartha- 398 2, 3, 12 | gacchati iti /~dvitīyā-grahanaṃ kim ? na catrthy eva viklpyeta, 399 2, 3, 14 | vrajati kriyārthopapadasya iti kim ? praviśa piṇḍīm /~praviśa 400 2, 3, 14 | kriyārthopapadaḥ /~karmaṇi iti kim ? edhebhyo vrajati śakaṭena /~ 401 2, 3, 14 | śakaṭena /~sthāninaḥ iti kim ? edhānāhartuṃ vrajati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 402 2, 3, 15 | vrajati /~tumarthāt iti kim ? pākaḥ /~tyāgaḥ /~rāgaḥ /~ 403 2, 3, 15 | rāgaḥ /~bhāvavacanāt iti kim ? kārako vrajati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 404 2, 3, 17 | manye /~manyati-grahaṇaṃ kim ? na tvā tr̥ṇaṃ cintayāmi /~ 405 2, 3, 17 | cintayāmi /~vikaraṇa-nirdeśaḥ kim arthaḥ ? na tvā tr̥ṇaṃ manve /~ 406 2, 3, 17 | tr̥ṇaṃ manve /~anādare iti kim ? aśmānaṃ dr̥ṣadaṃ manye 407 2, 3, 17 | paśyati //~aprāniṣu iti kim ? na tvā śr̥gālaṃ manye /~ 408 2, 3, 19 | nidarśanāt /~apradhāne iti kim ? śiṣyeṇa sahopādyāyasya 409 2, 3, 20 | vyapadiśyate /~aṅgavikāraḥ iti kim ? akṣi kāṇamasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 410 2, 3, 21 | ntarbhūtatvāt /~itthambhūtaḥ iti kim ? vr̥kṣaṃ prati vidyotanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 411 2, 3, 24 | sahasrād baddhaḥ /~akartari iti kim ? śatena bandhitaḥ /~śatamr̥ṇaṃ 412 2, 3, 25 | pāṇḍityena muktaḥ /~guṇa-grahanaṃ kim ? dhanena kulam /~astriyām 413 2, 3, 25 | dhanena kulam /~astriyām iti kim ? buddhyā muktaḥ /~prajñayā 414 2, 3, 27 | tena+iha api bhavati - kiṃ prpayojanaṃ vasati, kena 415 2, 3, 33 | asattva-vacanasya iti kim ? stokena viṣeṇa hataḥ /~ 416 2, 3, 33 | madhunā mattaḥ /~karaṇe iti kim ? kriyāviśeṣaṇe karmaṇi 417 2, 3, 37 | huteṣv āgataḥ /~bhāvena iti kim ? yo jaṭābhiḥ sa bhuṅkte /~ 418 2, 3, 37 | bhuṅkte /~punar bhāva-grahaṇaṃ kim ? yo bhuṅkte sa devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 419 2, 3, 40 | kaṭakaraṇe /~āsevāyām iti kim ? āyukto gauḥ śakaṭe /~tatra 420 2, 3, 43 | pitari nipuṇaḥ /~arcāyām iti kim ? sādhurbhr̥tyo rājñaḥ /~ 421 2, 3, 43 | na bhavati /~aprateḥ iti kim ? sādhur devadatto mātaraṃ 422 2, 3, 45 | palalaudanam /~nakṣatra iti kim ? pañcāleṣu vasati /~lupi 423 2, 3, 45 | pañcāleṣu vasati /~lupi iti kim ? maghāsu grahaḥ /~iha kasmān 424 2, 3, 46 | nīcaiḥ /~liṅga-grahaṇaṃ kim ? kumārī, vr̥kṣaḥ, kuṇḍam 425 2, 3, 46 | syat /~parimāṇa-grahaṇaṃ kim ? droṇaḥ, khārī, āḍhakam 426 2, 3, 46 | yathā syāt /~vacana-grahanaṃ kim ? ekatva-ādiṣu ukteṣv api 427 2, 3, 46 | bahavaḥ /~prātipadika-grahanaṃ kim ? nipātasya anarthakasya 428 2, 3, 51 | eva /~avid-arthasya iti kim ? svareṇa putraṃ jānāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 429 2, 3, 52 | mātur guṇaiḥ smarati /~śeṣe kim ? mātaraṃ smarati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 430 2, 3, 53 | śastrapatrasyopaskurute pratiyatne iti kim ? kaṭaṃ karoti /~karmaṇi 431 2, 3, 53 | kaṭaṃ karoti /~karmaṇi iti kim ? edhodakasyopaskurute prajñayā /~ 432 2, 3, 54 | caurasyāmayatyāmayaḥ /~rujārthānām iti kim ? eti jīvantamānando naraṃ 433 2, 3, 54 | sāhasamācara //~bhāvavacanānām iti kim ? nadī kūlāni rujati /~ajvareḥ 434 2, 3, 54 | kūlāni rujati /~ajvareḥ iti kim ? cauraṃ jvarayati jvaraḥ /~ 435 2, 3, 55 | madhuno nāthate /~āśiṣi iti kim ? mānavakam upanāthati aṅga 436 2, 3, 56 | vr̥ṣalasya pinaṣṭi /~hiṃsāyām iti kim ? dhānāḥ pinaṣṭi /~śeṣe 437 2, 3, 56 | cauram ujjāsayati /~eśām iti kim ? cauraṃ hinasti /~niprahaṇa 438 2, 3, 56 | hinasti /~niprahaṇa iti kim ? cauraṃ vihanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 439 2, 3, 57 | iṣyate /~samarthayoḥ iti kim ? śalākāṃ vyavaharati /~ 440 2, 3, 58 | dīvyati /~tadarthasya iti kim ? brāhmanaṃ dīvyati /~yoga- 441 2, 3, 59 | pratidīvyati /~upasarge iti kim ? śatasya dīvyati /~tadarthasya 442 2, 3, 61 | nubrūhi3 /~preṣyabruvoḥ iti kim ? agnaye chāgaṃ havirvapāṃ 443 2, 3, 61 | medo juhudhi /~haviṣaḥ iti kim ? agnaye gomayāni preṣya /~ 444 2, 3, 61 | preṣya /~devatāsampradāne iti kim ? māṇavakāya puroḍāśaṃ preṣya /~ 445 2, 3, 62 | vanaspatibhyaḥ /~bahula-grahaṇaṃ kim ? kr̥ṣṇo rātryai /~himavate 446 2, 3, 64 | kr̥tvo 'rtha-grahaṇaṃ kim ? āhni śete /~rātrau śete /~ 447 2, 3, 64 | śete /~prayoga-grahaṇaṃ kim ? ahani bhuktam /~gamyate 448 2, 3, 64 | bhavati /~kāla-grahaṇam kim ? dviḥ kāṃsyapātryāṃ bhuṅkte /~ 449 2, 3, 64 | bhuṅkte /~adhikaraṇe iti kim ? dvir ahno bhuṅkte /~śeṣe 450 2, 3, 65 | bhartā /~kartr̥-karmaṇoḥ iti kim ? śastreṇa bhettā /~kr̥ti 451 2, 3, 65 | śastreṇa bhettā /~kr̥ti iti kim ? taddhita-prayoge mā bhūt, 452 2, 3, 67 | rājñāṃ pūjitaḥ /~ktasya iti kim ? odanaṃ pacamānaḥ /~vartamāne 453 2, 3, 67 | pacamānaḥ /~vartamāne iti kim ? grāmaṃ gataḥ /~napuṃsake 454 2, 3, 70 | bhaviṣyad-ādhamarṇyayoḥ iti kim ? yavanāṃ lāvakaḥ /~saktūnāṃ 455 2, 3, 71 | kartavyaḥ /~kartari iti kim ? geyo māṇavakaḥ sāmnām /~ 456 2, 3, 72 | devadattasya /~atulopamābhyām iti kim ? tulā devadattasya na asti /~ 457 2, 3, 73 | devadattasya /~āśiṣi iti kim ? āyuṣyaṃ devadattasya tapaḥ //~ 458 2, 4, 3 | pratyudāharaṇam /~anuvāde iti kim ? udaguḥ kaṭhakālāpāḥ /~ 459 2, 4, 3 | vaktavyam /~stheṇoḥ iti kim ? anandiṣuḥ kaṭhakālāpāḥ /~ 460 2, 4, 3 | kaṭhakālāpāḥ /~adyatanyām iti kim ? udyanti kathakālāpāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 461 2, 4, 4 | sāyāhnātirātram /~adhvaryukratuḥ iti kim ? iṣuvajrau /~udbhidbalabhidau /~ 462 2, 4, 4 | udbhidbalabhidau /~anapuṃsakam iti kim ? rājasūya-vājapeye /~iha 463 2, 4, 5 | pratyāsannaḥ /~adhyayanataḥ iti kim ? pitāputrau /~aviprakr̥ṣṭa- 464 2, 4, 5 | aviprakr̥ṣṭa-ākhyānām iti kim ? yājñaikavaiyākaraṇau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 465 2, 4, 6 | dhānāśaṣkuli /~jātiḥ iti kim ? nandakapāñcajanyau /~aprāṇinām 466 2, 4, 6 | nandakapāñcajanyau /~aprāṇinām iti kim ? brāhmaṇa-kṣatriyaviṭśūdrāḥ /~ 467 2, 4, 7 | kurukurujāṅgalam /~viśiṣṭa-liṅgaḥ iti kim ? gaṅgā-yamune /~madrakekayāḥ /~ 468 2, 4, 7 | madrakekayāḥ /~nadī deśaḥ iti kim ? kukkuṭamayūryau /~agrāmāḥ 469 2, 4, 7 | kukkuṭamayūryau /~agrāmāḥ iti kim ? jāmbavaś ca śālūkinī ca 470 2, 4, 8 | yūkālikṣam /~kṣudra-jantavaḥ iti kim ? brāhmaṇa-kṣatriyau /~kṣudra- 471 2, 4, 9 | ahinakulam /~śāśvatikaḥ iti kim ? gaupāliśālaṅkāyanāḥ kalahāyante /~ 472 2, 4, 10 | rajakatantubāyam /~aniravasitānām iti kim ? caṇḍālamr̥tapāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 473 2, 4, 13 | jīvitamaraṇe /~vipratiṣiddham iti kim ? kāma-krodhau /~anadhikaraṇavāci 474 2, 4, 13 | krodhau /~anadhikaraṇavāci iti kim ? śītoṣṇe udake //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 475 2, 4, 19 | brāhmaṇasenā /~tatpuruṣaḥ iti kim ? dr̥ḍhaseno rājā anañ iti 476 2, 4, 19 | dr̥ḍhaseno rājā anañ iti kim ? asenā /~akarmadhāryaḥ 477 2, 4, 19 | asenā /~akarmadhāryaḥ iti kim ? paramasenā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 478 2, 4, 20 | āhvarakantham /~sañjñāyām iti kim ? vīraṇakanthā /~uśīnareṣu 479 2, 4, 20 | vīraṇakanthā /~uśīnareṣu iti kim ? dākṣikanthā /~paravil- 480 2, 4, 21 | sukumāram /~upajñā-upakramam iti kim ? vālmīkiślokāḥ /~tad-ādy- 481 2, 4, 21 | tad-ādy-ācikhyāsāyām iti kim ? devadattopajño rathaḥ /~ 482 2, 4, 22 | ikṣucchāyam /~bahulye iti kim ? kuṅyacchāyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 483 2, 4, 23 | rājā+amanuṣya-pūrvā iti kim ? devadattasabhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 484 2, 4, 24 | dāsīsaṅghātaḥ ity arthaḥ /~aśālā iti kim /~anāthakuṭī ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 485 2, 4, 28 | ahorātrāṇīṣṭakāḥ /~chandasi iti kim ? duḥkhe hemantaśiśire /~ 486 2, 4, 32 | uccāraṇamātram anvādeśaḥ /~kiṃ tarhi ? ekasya+eva abhidheyasya 487 2, 4, 35 | vadhyāt /~ārdhadhātuke iti kim ? hanyāt /~viṣaya-saptamī 488 2, 4, 36 | bhavati bādhanam //~ti iti kim ? adyate /~kiti iti kim ? 489 2, 4, 36 | kim ? adyate /~kiti iti kim ? attavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 490 2, 4, 46 | gamayanti /~abodhane iti kim ? pratyāyayati /~iṇvadika 491 2, 4, 56 | pravāyakaḥ /~aghañapoḥ iti kim ? samājaḥ /~udājaḥ /~api 492 2, 4, 56 | ity ap /~dīrghoccāraṇam kim ? pravītāḥ /~bhañapoḥ pratiṣedhe 493 2, 4, 58 | taikāyaniḥ putraḥ /~etebhyaḥ iti kim ? śiva-ādibhyo 'ṇ (*4,1. 494 2, 4, 58 | kauhaḍi putraḥ /~yūni iti kim ? vāmarathyasya chātrāḥ 495 2, 4, 58 | na bhavati /~aṇiñoḥ iti kim ? dākṣerapatyaṃ yuvā dākṣāyaṇaḥ /~ 496 2, 4, 60 | māntharaiṣaṇiḥ putraḥ /~prācām iti kim ? dākṣiḥ pitā /~dākṣāyaṇaḥ 497 2, 4, 62 | vrīhimantaḥ /~tadrājasya iti kim ? aupagavāḥ /~bahuṣu iti 498 2, 4, 62 | aupagavāḥ /~bahuṣu iti kim ? āṅgaḥ /~tena+eva grahaṇaṃ 499 2, 4, 62 | āṅgaḥ /~tena+eva grahaṇaṃ kim ? priyo vāṅgo yeṣāṃ te ime 500 2, 4, 62 | priyavāṅgāḥ /~astriyām iti kim ? āṅgyaḥ striyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~