Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saturvasuh 1 saturvavcanam 1 satva 1 satvam 47 satvamisyate 1 satvanatve 1 satvanatvikam 1 | Frequency [« »] 47 nip 47 nirdesah 47 sarvadhatuke 47 satvam 46 110 46 adhite 46 adisu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances satvam |
Ps, chap., par.
1 1, 1, 45 | ghasīnāṃ ca (*8,3.60) iti śatvam /~akṣan iti adeḥ luṅ bahuvacane 2 1, 4, 60 | y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta /~ca-karaḥ sañjñā- 3 1, 4, 94 | upasarga-sañjña-āśrayaṃ ṣatvaṃ na bhavati /~pūjāyām iti 4 1, 4, 96 | upasargasañjñābādhanāt ṣatvam na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 123| viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /~niṣṭarkyaṃ cinvīta 6 3, 1, 123| pratipūrvat sīvyateḥ kyap ṣatvam ca /~pratiṣīvyaḥ /~brahmaṇyupapade 7 3, 1, 123| niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt /~ṇyadāyādeśa 8 3, 2, 59 | kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /~uṣṇik /~añcu 9 3, 2, 63 | sāḍaḥ saḥ (*8,3.56) iti ṣatvam, anyeṣām api dr̥śyate (* 10 6, 1, 47 | vibhyaḥ (*8,3.76) iti vā ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 1, 86 | uttarasya ādeśasya sakārasya ṣatvaṃ prāpnoti, tadasiddhatvān 12 6, 1, 86 | ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /~tugvidhau - 13 6, 1, 86 | samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti /~ṅau - vr̥kṣe 14 6, 1, 137| saṃskartavyam /~atra saṃpuṃkānāṃ satvam iti samo makārasya sakāraḥ, 15 6, 1, 137| pariṣkartavyam /~suṭstusvañjām iti ṣatvam /~upaskartā /~upaskartum /~ 16 6, 1, 145| suṭ nipātyate, tasya ca ṣatvaṃ sevite asevite pramāne ca 17 6, 1, 152| suṭ nipātyate, tasya+eva ṣatvam /~grāmamadya pravekṣyāmi 18 6, 3, 20 | pūrvapadāt (*8,3.106) iti ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 6, 3, 24 | svasā (*8,3.84) iti nityaṃ ṣatvam /~yadā tu aluk tadā mātuḥ 20 6, 3, 24 | 8,3.85) iti vikalpena ṣatvam /~duhituḥpatiḥ, duhitr̥patiḥ /~ 21 6, 3, 27 | stoma-somāḥ (*8,3.82) iti ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 22 6, 3, 92 | kr̥kamikaṃsakumbhapātra iti satvaṃ bhavati /~chandasi striyāṃ 23 6, 3, 134| ūtaye /~suñaḥ (*8,3.107) iti ṣatvam, naśca dhātusthoruṣubhyaḥ (* 24 6, 4, 34 | śāsivasighasīnāṃ ca (*8,3.60) iti ṣatvam /~aṅhaloḥ iti kim ? śāsati /~ 25 6, 4, 41 | sanoter anaḥ (*8,3.108) iti ṣatvam goṣā indo nr̥ṣā asi ity 26 6, 4, 149| pūrvapadāt (*8,3.106) iti ṣatvam /~ye ca /~antiyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 27 7, 4, 50 | padādyoḥ (*8,3.111) iti ṣatvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 7, 4, 65 | abhyāsasya nik, dhātusakārasya ṣatvaṃ nipātyate /~na cāsya sampūrvatā 29 8, 2, 3 | niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ na bhavati /~kutvaṃ tu prati 30 8, 2, 3 | bhinaḥ, abhinadabhinat /~ṣatvam - mātuḥṣvasā mātuḥṣvasā, 31 8, 3, 41 | apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti ? kaskādiṣu tu 32 8, 3, 41 | vr̥ddhiplutayor asiddhatvāt ṣatvaṃ pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 8, 3, 43 | catuskaṇṭakam /~pūrveṇa nityaṃ ṣatvaṃ bhavati /~idudupadhasya 34 8, 3, 43 | śakyamakartum /~krtvasujarthe ṣatvaṃ bravīti kasmāccatuskapāle 35 8, 3, 43 | bravīti kasmāccatuskapāle mā /~ṣatvaṃ vibhāṣayā bhūnnanu siddhaṃ 36 8, 3, 43 | hy ayaṃ vidhatte caturaḥ satvaṃ yadāpi kr̥tvo 'rthe /~pulte 37 8, 3, 43 | vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ syāt /~pūrvatra siddhe na 38 8, 3, 48 | pāṭhaḥ uttarapadasthasya api ṣatvaṃ yathā syād iti /~paramasrpiḥphalam 39 8, 3, 49 | viṣayaśchandasi vikalpyante iti satvaṃ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 8, 3, 59 | vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /~yajater vahateś 41 8, 3, 63 | upasargāt sunotisuvati iti ṣatvam /~abhiṣuṇoti /~pariṣuṇoti /~ 42 8, 3, 65 | na sāvaryatiṃ prati iti ṣatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 8, 3, 85 | visarjanīyāntā sakārāntāt ca ṣatvaṃ bhavati /~samāse ity eva, 44 8, 3, 88 | niḥṣamam /~duḥṣamam /~supeḥ ṣatvaṃ svapermā bhūd visuṣvāpeti 45 8, 3, 93 | vācye /~vipūrvasya str̥ṇāteḥ ṣatvaṃ nipātyate /~viṣṭaro vr̥kṣaḥ /~ 46 8, 3, 108| aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /~ 47 8, 3, 112| stanbheḥ (*8,3.67) iti prāptaṃ ṣatvaṃ pratiṣidhyate /~pratistabdhaḥ /~