Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvadhatukatvad 1
sarvadhatukatvat 1
sarvadhatukayor 3
sarvadhatuke 47
sarvadhikare 1
sarvadhura 1
sarvadhuram 1
Frequency    [«  »]
47 karanam
47 nip
47 nirdesah
47 sarvadhatuke
47 satvam
46 110
46 adhite
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarvadhatuke

   Ps, chap., par.
1 1, 1, 4 | vr̥ṣabho roravīti iti /~sārvadhātuke bhūt /~ikaḥ ity eva - 2 1, 1, 45 | śna-sor al-lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrva- 3 1, 1, 45 | kr̥teṣu, śnasor al-lopaḥ kṅiti sārvadhātuke paranimittakaḥ, anusvārasya 4 3, 1, 67 | sārvadhātuke yak || PS_3,1.67 ||~ _____ 5 3, 1, 67 | 1.67:~ bhāvakarma-vācini sārvadhātuke parato dhatoḥ yak pratyayo 6 3, 1, 68 | JKv_3,1.68:~ kartr̥-vācini sārvadhātuke parato dhātoḥ śap pratyayao 7 3, 4, 113| sārvadhātuka-pradeśāḥ - sārvadhātuke yak (*3,1.67) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 87 | huśnuvoḥ sārvadhātuke || PS_6,4.87 ||~ _____START 9 6, 4, 87 | asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati /~ 10 6, 4, 87 | uvarṇāntam anekāc asaṃyogapūrvaṃ sārvadhātuke vidyate /~sārvadhātuke iti 11 6, 4, 87 | asaṃyogapūrvaṃ sārvadhātuke vidyate /~sārvadhātuke iti kim ? juhuvatuḥ /~juhuvuḥ /~ 12 6, 4, 110| ata ut sārvadhātuke || PS_6,4.110 ||~ _____ 13 6, 4, 110| sthāne ukāraḥ ādeśo bhavati sārvadhātuke kṅiti parataḥ /~kurutaḥ /~ 14 6, 4, 110| sārvadhātukagrahaṇaṃ kim ? bhūtapūrve 'pi sārvadhātuke yathā syāt, kuru /~taparakaraṇaṃ 15 6, 4, 111| ca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ /~rundhaḥ /~ 16 6, 4, 112| aṅgānām ākārasya lopo bhavati sārvadhātuke kṅiti parataḥ /~lunate /~ 17 6, 4, 113| īkārādeśo bhavati halādau sārvadhātuke kṅiti parataḥ /~lunītaḥ /~ 18 6, 4, 114| 114:~ daridrāteḥ halādau sārvadhātuke kṅiti parataḥ ikarādeśo 19 6, 4, 115| ikārādeśo bhavati halādau kṅiti sārvadhātuke parataḥ /~bibhitaḥ, bibhītaḥ /~ 20 6, 4, 115| kṅiti ity eva, bibheti /~sārvadhātuke ity eva, bhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 4, 116| anyatarasyāṃ halādau kṅiti sārvadhātuke parataḥ /~jahitaḥ, jahītaḥ /~ 22 6, 4, 116| kṅiti ity eva, jahāti /~sārvadhātuke ity eva, hīyate /~jehīyate /~ 23 6, 4, 118| jahāteḥ yakārādau kṅiti sārvadhātuke parataḥ /~ [#756]~ jahyāt, 24 7, 2, 35 | śete /~vaste /~rudādibhyaḥ sārvadhātuke (*7,2.56) ity etasmin niyamārthe 25 7, 2, 76 | rudādibhyaḥ sārvadhātuke || PS_7,2.76 ||~ _____START 26 7, 2, 76 | pañcabhyaḥ ity eva, jāgarti /~sārvadhātuke iti kim ? svaptā /~valādeḥ 27 7, 2, 79 | START JKv_7,2.79:~ sārvadhātuke iti vartate /~sārvadhātuke 28 7, 2, 79 | sārvadhātuke iti vartate /~sārvadhātuke yo liṅ tasya anantyasya 29 7, 2, 79 | kim ? kuryuḥ /~kuryāḥ /~sārvadhātuke ity eva, kriyāstām /~kriyāsuḥ /~ 30 7, 2, 80 | syād etad evaṃ yadi dīrghaḥ sārvadhātuke vidhīyate /~atha tu tiṅi 31 7, 3, 84 | START JKv_7,3.84:~ sārvadhātuke ārdhadhātuke ca pratyaye 32 7, 3, 87 | na abhyastasya aci piti sārvadhātuke || PS_7,3.87 ||~ _____START 33 7, 3, 87 | laghūpadhasya ajādau piti sārvadhātuke guṇo na bhavati /~nenijāni /~ 34 7, 3, 87 | pidgrahaṇam uttarārtham /~sārvadhātuke iti kim ? nineja /~labhūpadhasya 35 7, 3, 88 | bhū ity etayoḥ tiṅi sārvadhātuke guṇo na bhavati /~abhūt /~ 36 7, 3, 88 | tiṅi iti kim ? bhavati /~sārvadhātuke ity eva, vyatibhaviṣīṣṭa /~ 37 7, 3, 89 | START JKv_7,3.89:~ sārvadhātuke piti iti vartate /~ukārāntasya 38 7, 3, 89 | bhavati luki sati halādau piti sārvadhātuke /~yauti /~yauṣi /~yaumi /~ 39 7, 3, 90 | vr̥ddhir bhavati halādau piti sārvadhātuke /~prorṇauti, prorṇoti /~ 40 7, 3, 91 | dhātoḥ apr̥kte hali piti sārvadhātuke guṇo bhavati /~prorṇot /~ 41 7, 3, 92 | imāgamo bhavati hali piti sārvadhātuke /~tr̥ṇeḍhi /~tr̥ṇekṣi /~ 42 7, 3, 95 | tu-ru-stu-śamy-amaḥ sārvadhātuke || PS_7,3.95 ||~ _____START 43 7, 3, 95 | viṣaye vidhir ayaṃ bhavati /~sārvadhātuke iti anuvartamāne punaḥ sārvadhātukagrahaṇam 44 7, 3, 101| aṅgasya dīrgho bhavati yañādau sārvadhātuke parataḥ /~pacāmi, pacāvaḥ, 45 7, 4, 21 | śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 ||~ _____ 46 7, 4, 21 | JKv_7,4.21:~ śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati /~śete, 47 7, 4, 21 | śete, śayāte, śerate /~sārvadhātuke iti kim ? śiśye //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL