Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nirdattam 1
nirdesa 9
nirdesad 22
nirdesah 47
nirdesamatram 1
nirdesartha 1
nirdesartham 1
Frequency    [«  »]
47 ha
47 karanam
47 nip
47 nirdesah
47 sarvadhatuke
47 satvam
46 110
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nirdesah

   Ps, chap., par.
1 1, 1, 45 | śiṣyate ? yatra pañcamī-nirdeśaḥ /~tad yathā-īdāsaḥ (*7,2. 2 1, 1, 45 | vartate /~acaḥ iti sthāni-nirdeśaḥ /~parasmin iti nimitta-saptamī /~ 3 1, 1, 45 | viśeṣāṇāṃ vr̥kṣādy-artham /~sin-nirdeśaḥ kartavyaḥ /~tato vaktavyam 4 1, 1, 45 | ca sva-ādy-artham /~pin-nirdeśaḥ kartavyaḥ /~tato vaktavyam 5 1, 1, 45 | iva rāja-ādy-artham /~jin-nirdeśaḥ kartavyaḥ /~tato vaktavyam 6 1, 1, 45 | matsya-ādy-artham /~jhin-nirdeśaḥ kartavyaḥ /~tato vaktavyam 7 1, 2, 27 | trimātrikāṇāṃ praśliṣṭa-nirdeśaḥ /~hrasva-dīrgha-plutaḥ iti 8 1, 2, 27 | dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj 9 1, 2, 51 | liṅga-saṅkhyayoḥ pūrvācarya-nirdeśaḥ, tad-īyam eva+idaṃ sūtram /~ 10 1, 2, 65 | tad iti vr̥ddha-yūnor nirdeśaḥ /~lakṣaṇa-śabdo nimitta- 11 1, 4, 3 | ca ū ca /~avibhaktiko nirdeśaḥ /~striyam ācakṣate stryākhyau /~ [# 12 2, 1, 49 | sāamānādhikaraṇyam /~pūrvakālaḥ ity artha-nirdeśaḥ, pariśiṣṭānāṃ svarūpa-grahaṇam /~ 13 2, 1, 67 | jaratībhiḥ iti strīliṅgena nirdeśaḥ, prātipādika-grahaṇe liṅgaviśiṣṭasya 14 2, 3, 13 | yavāgūḥ /~kl̥pi ityartha-nirdeśaḥ /~mūtrāya sampadyate yavāgūḥ /~ 15 2, 3, 17 | tr̥ṇaṃ cintayāmi /~vikaraṇa-nirdeśaḥ kim arthaḥ ? na tvā tr̥ṇaṃ 16 2, 4, 4 | anapuṃsakaṃ dvandvaḥ iti gauṇo nirdeśaḥ /~arkāśvamedham /~sāyāhnātirātram /~ 17 2, 4, 29 | 4.29:~ kr̥tasamāsāntānāṃ nirdeśaḥ /~rātra ahna aha ity ete 18 3, 1, 83 | muṣṇāti /~śnaḥ iti sthāni-nirdeśaḥ ādeśa-sampratyaya-arthaḥ /~ 19 3, 1, 87 | 3,1.86) iti dvilakārako nirdeśaḥ /~tatra lānuvr̥tter lāntasya 20 3, 1, 101| vr̥tyā anyā /~strīliṅga-nirdeśaḥ kim arthaḥ ? vāryā r̥tvijaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 1, 111| antādeśaḥ /~kheyam /~dīrgha-nirdeśaḥ praśleṣa-arthaḥ /~tatra 22 3, 2, 39 | dviṣatparayoḥ iti dvitakārako nirdeśaḥ /~tena striyāṃ na bhavati /~ 23 3, 2, 111| anadyatane iti bahuvrīhi-nirdeśaḥ /~avidyamānādyatane bhūte ' 24 3, 2, 111| akarot /~aharat /~bahuvrīhi-nirdeśaḥ kim arthaḥ ? adya hyo 25 3, 2, 126| guru /~lakṣaṇa-hetvoḥ iti nirdeśaḥ pūrva-nipāta-vyabhicāra- 26 3, 2, 134| tena kvipo 'py ayam artha-nirdeśaḥ /~taditi dhātv-arthaḥ śīlādi 27 3, 3, 15 | anadyatane iti bahuvrīhi-nirdeśaḥ /~tena vyāmiśre na bhavati /~ 28 3, 3, 18 | kriyāsāmānyavācī bhavatiḥ /~tena artha-nirdeśaḥ kriyamāṇaḥ sarvadhātu-viṣayaḥ 29 3, 4, 19 | meṅaḥ kr̥tātvasya ayaṃ nirdeśaḥ kr̥to jñāpana-arthaḥ, nānubaṅghakr̥tamanejantatvam 30 3, 4, 71 | vihitaḥ, tasya ayam artha-nirdeśaḥ /~prakr̥taḥ kaṭaṃ devadattaḥ, 31 4, 1, 9 | eva /~r̥ci ity abhidheya-nirdeśaḥ /~r̥ci vācyāyāṃ pādantāt 32 4, 1, 47 | pañcamī /~bhuvaḥ iti sautro nirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 4, 1, 61 | vaherayaṃ ṇvi-pratyayāntasya nirdeśaḥ /~sāmārthyāt tadantanidher 34 4, 2, 24 | punaḥ samartha-vibhakti nirdeśaḥ sañjñā-nivr̥tty-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 4, 4, 78 | prātipadikamātra-apekṣo nirdeśaḥ /~khaḥ iti yogavibhāgaḥ 36 5, 1, 42 | ṣaṣṭhīsamartha-vibhakti-nirdeśaḥ pratyayārthasya nivr̥ttaye /~ 37 5, 2, 39 | ḍāvatāv-arthavaiśeṣyān nirdeśaḥ pr̥thag ucyate /~mātrādyapratighātāya 38 5, 3, 20 | tayoḥ iti prātipadika-nirdeśaḥ /~tayor idamaḥ tadaś ca 39 5, 3, 39 | bhavanti /~asi ity avibhaktiko nirdeśaḥ /~puro vasati /~pura āgataḥ /~ 40 5, 3, 92 | nirdhāraṇavibhaktiḥ /~ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 6, 1, 49 | avagāhate /~sidhyateḥ iti śyanā nirdeśaḥ, ṣidha gatyām ity asya bhauvādikasya 42 6, 1, 51 | tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /~līyater dhatoḥ 43 7, 1, 28 | 28:~ ṅe ity avibhaktiko nirdeśaḥ /~ṅe ity etasya prathamayoś 44 7, 2, 10 | bhauvādikasya ca kr̥ṣikarṣatī iti nirdeśaḥ /~tapiṃ tipiṃ cāpimatho 45 7, 2, 80 | yeyaḥ ity avibhaktiko nirdeśaḥ /~yaḥ iti ṣaṣṭhīnirdeśe 46 8, 2, 46 | dhātvanukaraṇasya iha iyaṅā nirdeśaḥ /~kṣiyaḥ niṣthāyām aṇyadarthe (* 47 8, 3, 7 | samaḥ suṭi iti dvisakārako nirdeśaḥ /~ [#939]~ samaḥ iti kim ?


IntraText® (V89) Copyright 1996-2007 EuloTech SRL