Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ninyante 1
ninyatuh 1
ninyuh 1
nip 47
nipa 1
nipada 1
nipadascaturo 1
Frequency    [«  »]
47 adesau
47 ha
47 karanam
47 nip
47 nirdesah
47 sarvadhatuke
47 satvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nip

   Ps, chap., par.
1 1, 1, 45 | ugitaś ca (*4,1.6) iti ṅīp-pratyayaḥ tad-antād api 2 3, 2, 29 | dheṭaḥ ṭitvāt striyāṃ ṅīp pratyayo bhavati /~stanandhayī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 1, 5 | r̥n-nebhyo ṅīp || PS_4,1.5 ||~ _____START 4 4, 1, 5 | prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati ṅa-kāraḥ 5 4, 1, 6 | rūpaṃ, tadantāt striyāṃ ṅīp pratyayo bhavati /~bhavatī /~ 6 4, 1, 7 | vannantāt prātipadikāt striyāṃ ṅīp pratyayo bhavati, rephaś 7 4, 1, 7 | paralokadr̥śvarī /~r̥n-nebhyo ṅīp (*4,1.5) ity eva ṅīpi siddhe 8 4, 1, 8 | prātipadikād anyatarasyāṃ striyāṃ ṅīp pratyayo bhavati /~dvipāt, 9 4, 1, 11 | mannantāt prātipadikāt ṅīp pratyayo na bhavati /~r̥n- 10 4, 1, 11 | pratyayo na bhavati /~r̥n-nemyo ṅīp (*4,1.5) iti ṅīp prāpto 11 4, 1, 11 | r̥n-nemyo ṅīp (*4,1.5) iti ṅīp prāpto manaḥ iti sūtreṇa 12 4, 1, 12 | annantād bahuvrīheḥ striyāṃ ṅīp pratyayo na bhavati /~anupadhālopī 13 4, 1, 14 | veditavyam /~ṭiḍ-ḍha-aṇ- iti ṅīp /~kurucarī /~madracarī /~ 14 4, 1, 15 | prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati /~ṭāpo ' 15 4, 1, 16 | START JKv_4,1.16:~ ṅīp ity eva /~yañantāc ca prātipadikāt 16 4, 1, 16 | ca prātipadikāt striyāṃ ṅīp pratyayo bhavati /~gārgī /~ 17 4, 1, 20 | śrutyā vartate tataḥ striyāṃ ṅīp pratyayo bhavati /~kumārī /~ 18 4, 1, 21 | sañjñakāt prātipadikāt striyāṃ ṅīp pratyayo bhavati /~pañcapūlī /~ 19 4, 1, 22 | START JKv_4,1.22:~ pūrveṇa ṅīp prāptaḥ pratiṣidhyate /~ 20 4, 1, 22 | āntāc ca taddhitaluki sati ṅīp pratyayo na bhavati /~bastādīnāṃ 21 4, 1, 23 | taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati /~dve 22 4, 1, 24 | taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati /~dvau 23 4, 1, 26 | bahuvrīher ūdhas-śabdāntād ṅīp pratyayo bhavati /~saṅkhyādeḥ 24 4, 1, 27 | hāyana-śabdāntāt ca striyāṃ ṅīp pratyayo bhavati /~dāmāntāt 25 4, 1, 28 | upadhālopī, tasmād anyatarasyāṃ ṅīp pratyayo bhavati /~ṅīpā 26 4, 1, 28 | pratiṣedhaṅīpaḥ ? anupadhālopinaḥ ṅīp-pratiṣedha-arthaṃ vacanam /~ 27 4, 1, 29 | viṣaye chandasi ca nityaṃ ṅīp pratyayo bhavati /~vikalpasya 28 4, 1, 30 | chandasi viṣaye striyāṃ ṅīp pratyayo bhavati /~kevalī /~ 29 4, 1, 31 | chandasi ca rātri-śabdāt ṅīp pratyayo bhavati /~ ca 30 4, 1, 32 | antarvat-pativator nuk bhavati ṅīp ca pratyayaḥ, sa tu nakārāntatvād 31 4, 1, 33 | nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas tu nakārāntatvād 32 4, 1, 34 | vibhāṣā nakāra-ādeśo bhavati, ṅīp tu labhyate eva /~vr̥ddhaptnī, 33 4, 1, 35 | patyurnakārādeśo bhavati, ṅīp tu labhyate eva /~pūrveṇa 34 4, 1, 36 | aikāraścāntādeśo bhavati, ṅīp pratyayaḥ /~pūtakratoḥ strī 35 4, 1, 37 | aikārādeśo bhavati striyām, ṅīp ca pratyayaḥ /~vr̥ṣākapi- 36 4, 1, 38 | vartate /~manu-śabdāt striyāṃ ṅīp pratyayo bhavati, aukāraścāntādeśaḥ, 37 4, 1, 39 | anudāttāntāt takāropadhād ṅīp pratyayo bhavati, takārasya 38 4, 1, 50 | prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo bhavati /~vastreṇa 39 4, 1, 60 | dik-pūrvapadān ṅīp || PS_4,1.60 ||~ _____START 40 4, 1, 60 | pūrvapadāt prātipadikāt ṅīp pratyayo bhavati /~svare 41 4, 1, 61 | 61:~ ṅīṣ eva svaryate, na ṅīp /~vaherayaṃ ṇvi-pratyayāntasya 42 5, 2, 37 | pañcadaśī rātriḥ /~ṭittvād ṅīp /~śanśatorḍinirvaktavyaḥ /~ 43 5, 4, 25 | āgnīghram /~sādhāraṇam /~striyāṃ ṅīp - āgnīghrī sādhāraṇī /~vāprakaranāc 44 5, 4, 68 | iti /~dvigoḥ (*4,1.21) iti ṅīp bhavati /~kaṭakavalayinī /~ 45 6, 1, 161| udātto lupyate /~anudātto ṅīp udāttaḥ /~bhasya ṭerlopaḥ (* 46 6, 3, 126| nyatarasyām (*4,1.8) iti ṅīp /~gavi ca yukte bhāṣāyāmāṣṭano 47 7, 1, 96 | kr̥te 'tideśe r̥nnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL