Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karanah 3
karanahetvor 1
karanajalpakarsesu 1
karanam 47
karanamni 3
karanamny 1
karanan 1
Frequency    [«  »]
47 115
47 adesau
47 ha
47 karanam
47 nip
47 nirdesah
47 sarvadhatuke
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karanam

   Ps, chap., par.
1 1, 1, 45 | iti rutvaṃ bhavati /~vat-karanaṃ kim ? sthānī ādeśasya sañjñā 2 1, 2, 54 | ayaṃ na vaktavyaḥ /~kiṃ kāraṇam ? yoga-aprakhyānāt /~na 3 1, 3, 36 | utkṣipati ity arthaḥ /~ācārya-karaṇam ācāryakriyā -- māṇavakam 4 1, 3, 68 | atra kuñcikā bhayasya karaṇam, na hetuḥ //~ ____________________________________________________________________~ ~ 5 1, 3, 71 | abhyāse /~abhyāsaḥ punaḥ punaḥ karaṇam, āvr̥ttiḥ /~padaṃ mithyā 6 1, 3, 84 | tra ramiḥ /~pr̥thag yoga-karaṇam uttara-artham /~akarmakād 7 1, 4, 30 | jāyamānaḥ, tasya prakr̥tiḥ kāraṇam, hetuḥ, tat kārakam apādānañjñam 8 1, 4, 42 | sādhakatamaṃ karaṇam || PS_1,4.42 ||~ _____START 9 1, 4, 58 | pari /~up /~pr̥tagyoga-karanam uttarasañjñā-viśeṣaṇa-artham /~ 10 2, 1, 33 | nadī /~śvalehyaḥ kūpaḥ /~karaṇam - bāṣpacchedyāni tr̥ṇāni /~ 11 2, 2, 10 | samudāyād ekadeśasya pr̥thak-karaṇaṃ nirdhāranam /~kṣatriyo manuṣyāṇām 12 2, 3, 41 | samudāyād ekadeśasya pr̥thak karanaṃ nirdhāranam /~yato nirdhāranaṃ 13 2, 3, 47 | JKv_2,3.47:~ ābhimukhya-karaṇaṃ, tad-adhike prātipadika- 14 2, 4, 37 | ghasl̥ ādeśo bhavati /~l̥dit-karaṇam aṅartham /~luṅi --aghasat, 15 3, 1, 33 | akariṣyat /~śvaḥ kartā /~idit-karaṇam anunāsikalopa-pratiṣedha- 16 3, 1, 92 | sarvatra bhavati /~gurusañjñā-karaṇam anvarthasañjñā-vijñāne sati 17 3, 1, 102| vahyaṃ karaṇam || PS_3,1.102 ||~ _____ 18 3, 2, 20 | gamyamāne /~hetuḥ aikāntikaṃ karaṇam /~tācchīlyaṃ tatsvabhāvatā /~ 19 3, 2, 85 | agniṣtomaḥ phalabhāvanāyāṃ karaṇaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 20 3, 2, 183| pratyayo bhavati, taccet karaṇaṃ hala,sūkarayor avayavo bhavati /~ 21 3, 3, 37 | padārthānām anapacāro yathāprāpta-karaṇam abhreṣaḥ /~dyūte tāvat - 22 3, 3, 43 | kriyā /~vyatihāraḥ paraspara-karaṇam /~karma-vyatihāre gamyamāne 23 3, 3, 126| lakāraḥ svara-arthaḥ /~khit-karaṇam uttarakra mumartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 3, 3, 156| START JKv_3,3.156:~ tehuḥ kāraṇam /~hetumat phalam /~hetubhūte 25 3, 4, 47 | copadaṃśeḥ karma /~bhujeḥ karaṇam /~sarvasminn eva atra ṇamul- 26 4, 1, 50 | START JKv_4,1.50:~ karaṇaṃ pūrvam asminn iti karaṇapūrvaṃ 27 4, 2, 34 | tadartham idam ucyate /~vat-karaṇaṃ sarvasādr̥śya-parigraha- 28 4, 3, 81 | grahaṇam ahetvartham /~hetuḥ kāraṇam /~hetubhyas tāvat - samādāgatam 29 4, 3, 86 | dvāram abhiniṣkramaṇakriyāyāṃ karaṇaṃ prasiddhaṃ, tad iha svātantryeṇa 30 4, 4, 97 | samarthavibhaktiḥ /~mataṃ jñānaṃ tasya karaṇaṃ matyam /~bhāvasādhanaṃ /~ 31 5, 2, 81 | devas ādiḥ /~prayojanaṃ kāraṇaṃ rogasya phalaṃ /~dvitīye ' 32 5, 2, 93 | anumīyate /~nākartr̥kaṃ karaṇam asti /~indreṇa dr̥ṣṭam /~ 33 6, 1, 33 | ca abhyastasya hvayatiḥ ? kāraṇam /~tena abhyastakāraṇasya 34 6, 1, 115| prakr̥tiḥ iti svabhāvaḥ kāraṇam 'bhidhīyate /~antar iti 35 6, 1, 202| jayaḥ karaṇam || PS_6,1.202 ||~ _____ 36 6, 1, 202| pratyayasvaraḥ prāptaḥ /~jayo 'śvaḥ /~karaṇam iti kim ? jayo vartate brāhmaṇānām /~ 37 6, 2, 144| nivāse (*6,1.201) jayaḥ karaṇam (*6,1.202) iti ca ādyudāttau 38 6, 4, 22 | na bhavati /~ [#737]~ kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /~ 39 7, 2, 101| iti gonardīyamatena /~kiṃ kāraṇam ? sannipātalakṣaṇo vidhiranimittaṃ 40 7, 3, 47 | nañpūrve na prayojayataḥ /~kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ 41 7, 4, 1 | naiṣa doṣaḥ /~oṇeḥ r̥dit - karaṇaṃ jñāpakaṃ nityam api dvirvacanam 42 7, 4, 93 | nāsāvaglopa ity āśrīyate /~kiṃ kāraṇam ? caṅpare iti ṇijāter nimittatvena 43 8, 1, 43 | karomi bhoḥ /~anujānīṣva māṃ karaṇaṃ prati ity arthaḥ /~anujñaiṣaṇāyām 44 8, 2, 50 | vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva natvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 8, 3, 18 | sthānakaraṇaśaithilyam /~sthānaṃ tālvādi /~karaṇaṃ jihvāmūlādi /~tayor uccāraṇe 46 8, 3, 100| rthe /~āsevanaṃ punaḥ punaḥ karaṇam /~niṣtapati suvarṇam /~sakr̥dagniṃ 47 8, 4, 2 | bhavati /~aḍvyavāye tāvat - karaṇam /~haraṇam kiriṇā /~giriṇā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL