Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gyam 1 gyantasya 1 h 5 ha 47 habhyam 1 hadim 1 hah 4 | Frequency [« »] 48 vrajati 47 115 47 adesau 47 ha 47 karanam 47 nip 47 nirdesah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ha |
Ps, chap., par.
1 Ref | grahaṇam /~kartr̥̄ṇām //~ha ya va raṭ /~ha ya va ra 2 Ref | kartr̥̄ṇām //~ha ya va raṭ /~ha ya va ra ity etān varṇān 3 Ref | dvirvacanaṃ prāpnoti aco ra-hā-bhyāṃ dve (*8,4.46) iti /~ 4 Ref | 7,4.61) iti śakāreṇa //~ha l /~ha ity ekaṃ varṇam upadiśya 5 Ref | iti śakāreṇa //~ha l /~ha ity ekaṃ varṇam upadiśya 6 Ref | yathā syāt /~yady evam, ha ya va ra ḍ ity atra tarhi 7 1, 1, 37 | 1,4.56) iti /~ca, vā, ha, aha, eva, evam ity-ādayaḥ /~ 8 1, 1, 45 | nyatarasyām (*8,4.62) iti ha-kārasya pūrva-savarṇe kriyamāṇe 9 1, 4, 56 | sattve (*1,4.57), ca, vā, ha, aha /~prāg-vacanaṃ sañjñā- 10 1, 4, 57 | dravyam ucyate /~ca /~vā /~ha /~aha /~eva /~evam /~nūnam /~ 11 2, 3, 2 | grāmam /~nikāṣā grāmam /~hā devadattam /~bubhukṣitaṃ 12 3, 2, 116| ha-śaśvator laṅ ca || PS_3, 13 3, 2, 116| bhavati, cakārāl liṭ ca /~iti ha akarot, iti ha cakāra /~ 14 3, 2, 116| ca /~iti ha akarot, iti ha cakāra /~śaśvadakarot, śaśvac 15 5, 3, 13 | vā ha ca cchandasi || PS_5,3.13 ||~ _____ 16 5, 4, 23 | āvasatha eva āvasathyam /~iti ha aitihyam /~nipātasamudāyo ' 17 5, 4, 106| dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4. 18 7, 4, 52 | ha eti || PS_7,4.52 ||~ _____ 19 8, 1, 24 | na ca-vā-ha-aha-evayukte || PS_8,1.24 ||~ _____ 20 8, 1, 24 | START JKv_8,1.24:~ ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ 21 8, 1, 24 | asmān vā paśyati /~ [#890]~ ha - grāmastava ha svam, grāmo 22 8, 1, 24 | 890]~ ha - grāmastava ha svam, grāmo mama ha svam, 23 8, 1, 24 | grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam, āvayor 24 8, 1, 24 | grāmo mama ha svam, yuvayor ha svam, āvayor ha svam, yuṣmākaṃ 25 8, 1, 24 | yuvayor ha svam, āvayor ha svam, yuṣmākaṃ ha svam, 26 8, 1, 24 | āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam /~ 27 8, 1, 24 | yuṣmākaṃ ha svam, asmākaṃ ha svam /~grāmastubhyaṃ ha 28 8, 1, 24 | ha svam /~grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha 29 8, 1, 24 | ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ ha dīyate, 30 8, 1, 24 | mahyaṃ ha dīyate, yuvābhyāṃ ha dīyate, āvābhyāṃ ha dīyate, 31 8, 1, 24 | yuvābhyāṃ ha dīyate, āvābhyāṃ ha dīyate, yuṣmabhyāṃ ha dīyate, 32 8, 1, 24 | āvābhyāṃ ha dīyate, yuṣmabhyāṃ ha dīyate, asmabhyaṃ ha dīyate /~ 33 8, 1, 24 | yuṣmabhyāṃ ha dīyate, asmabhyaṃ ha dīyate /~grāmastvāṃ ha paśyati, 34 8, 1, 24 | asmabhyaṃ ha dīyate /~grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, 35 8, 1, 24 | grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, yuvāṃ ha paśyati, 36 8, 1, 24 | grāmo māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, 37 8, 1, 24 | yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, 38 8, 1, 24 | āvāṃ ha paśyati, yuṣmān ha paśyati, asmān ha paśyati /~ 39 8, 1, 24 | yuṣmān ha paśyati, asmān ha paśyati /~aha - grāmastava 40 8, 1, 58 | devadattaḥ pacati vā khādati vā /~ha - devadattaḥ pacati ha khādati 41 8, 1, 58 | ha - devadattaḥ pacati ha khādati ha /~aha - devadattaḥ 42 8, 1, 58 | devadattaḥ pacati ha khādati ha /~aha - devadattaḥ pacatyaha 43 8, 1, 60 | START JKv_8,1.60:~ ha ity anena yuktā prathamā 44 8, 1, 60 | dharmavyatikramaḥ, ācārabhedaḥ /~svayaṃ ha rathena yāti 3, upādhyāyaṃ 45 8, 1, 60 | padātiṃ gamayati /~svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ 46 8, 1, 63 | 1.63:~ cādayaḥ, na ca-vā-ha-aha-evayukte (*8,1.24) iti 47 8, 2, 104| gamayati iti /~svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ saktūn