Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adesastnaptanapkhas 1 adesasya 15 adesathani 1 adesau 47 adesavacanam 2 adesavidhanam 1 adesavidhanartham 1 | Frequency [« »] 48 sam 48 vrajati 47 115 47 adesau 47 ha 47 karanam 47 nip | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adesau |
Ps, chap., par.
1 1, 1, 45 | gave hitam gohitam /~āyav-ādeśau na bhavataḥ varṇa-āśrayatvāt //~ 2 2, 4, 70 | agasti, kuṇḍinac ity etāv ādeśau bhavataḥ /~agastayaḥ /~kuṇḍināḥ /~ 3 3, 2, 124| laṭaḥ śatr̥śānacau ity etāv ādeśau bhavataḥ, aprathamāntena 4 3, 2, 126| parasya laṭaḥ śatr̥śānacau ādeśau bhavataḥ, tau cel lakṣaṇa- 5 3, 4, 2 | ca loṭo hi sva ity etāv ādeśau bhavataḥ /~tadhvaṃbhāvinastu 6 3, 4, 3 | bhavati, tasya loṭo hi-svau ādeśau bhavataḥ /~tadhvaṃbhāvinastu 7 3, 4, 81 | yathāsaṅkhyam eś irec ity etāv ādeśau bhavataḥ /~śakāraḥ sarvādeśa- 8 3, 4, 91 | yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /~āmo 'pavādaḥ /~ 9 4, 3, 2 | yuṣmāka asmāka ity etāv ādeśau bhavataḥ /~nimittayor ādeśau 10 4, 3, 2 | ādeśau bhavataḥ /~nimittayor ādeśau prati yathāsaṅkhaṃ kasmān 11 4, 3, 3 | asmadoḥ tavaka mamaka ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin 12 4, 3, 3 | arthasya vācake tavaka-mamakāv ādeśau pratipadyete iti sūtra-arthaḥ /~ 13 5, 2, 33 | yathāsaṅkhyaṃ cika ci ity etāv ādeśau bhavataḥ /~cikinaḥ, cipiṭaḥ //~ 14 5, 2, 33 | klinnasya cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo ' 15 5, 3, 4 | parataḥ idamaḥ eta-itau ādeśau bhavataḥ /~iśo 'pavādaḥ /~ 16 5, 3, 5 | rathoḥ parata eta it ity etāv ādeśau bhavataḥ /~etarhi /~ittham 17 5, 3, 63 | yathāsaṅkhyaṃ neda sādha ity etāv ādeśau bhavato 'jādyoḥ parataḥ /~ 18 6, 3, 90 | kī ity etau yathāsaṅkhyam ādeśau bhavato dr̥gdr̥śavatuṣu /~ 19 6, 3, 108| viṣaye koḥ kavam kā ity etāv ādeśau bhavato vibhāṣā /~kavapathaḥ, 20 6, 3, 109| ūrdhvakhaśabdayoḥ ulū khala ity etāv ādeśau bhavataḥ /~piśitāśaḥ piśācaḥ /~ 21 6, 3, 109| yathāyogaṃ piśācaśabdau ādeśau /~bruvanto 'syāṃ sīdanti 22 6, 4, 19 | yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau pratyayai 23 6, 4, 77 | etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye 24 6, 4, 78 | parataḥ iyaṅ uvaṅ ity etāv ādeśau bhavataḥ /~iyeṣa /~uvoṣa /~ 25 7, 1, 1 | yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /~yoḥ anaḥ, voḥ 26 7, 1, 15 | uttarayoḥ smāt smin ity etāv ādeśau bhavataḥ /~ṅasi ity etasya 27 7, 1, 16 | ṅasiṅyoḥ smāt smin ity etāv ādeśau vā bhavataḥ /~pūrvasmāt, 28 7, 2, 92 | sthāne yuva āva ity etāv ādeśau bhavataḥ /~yuvām /~āvām /~ 29 7, 2, 93 | parato yūya vaya ity etāv ādeśau bhavataḥ /~yūyam /~vayam /~ 30 7, 2, 94 | sau pare tva aha ity etau ādeśau bhavataḥ /~tvam /~aham /~ 31 7, 2, 96 | maparyantasya tava mama ity etāv ādeśau bhavato ṅasi parataḥ /~tava /~ 32 7, 2, 97 | maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /~tvām /~mām /~ 33 7, 2, 98 | maparyantasya tva ma ity etāv ādeśau bhavataḥ /~tavāyaṃ tvadīyaḥ /~ 34 7, 2, 98 | vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? na+evaṃ śakyam, 35 7, 2, 98 | bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? 36 7, 2, 99 | vartamānayoḥ tisr̥ catasr̥ ity etāv ādeśau bhavato vibhaktau parataḥ /~ 37 7, 2, 99 | tu liṅgāntare, tadā apy ādeśau bhavata eva /~priyāḥ tisro 38 7, 2, 99 | liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /~priyāḥ trayo ' 39 8, 1, 20 | yathāsaṅkhyaṃ vām nau ity etāv ādeśau bhavataḥ, tau cānudāttau /~ 40 8, 1, 20 | avidhānād dvivacanāntayoḥ etāv ādeśau vijñāyete /~ṣaṣṭhīcaturthīdvitīyāsthayoḥ 41 8, 1, 21 | yathāsaṅkhyam vas nas ity etāv ādeśau bhavataḥ /~grāmo vaḥ svam /~ 42 8, 1, 22 | yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /~grāmaste svam /~ 43 8, 1, 23 | yathāsaṅkhyam tvā mā ity etau ādeśau bhavataḥ /~grāmastvā paśyati /~ 44 8, 3, 37 | yathāsaṅkhyam ẖkaḫpa ity etāv ādeśau bhavataḥ, cakārād visarjanīyaś 45 8, 3, 37 | jihvāmūlīyopadhmānīyau etāv ādeśau /~visarjanīyasya saḥ (*8, 46 8, 4, 40 | sannipāte śakāracavargāv ādeśau bhavataḥ /~stoḥ ścunā iti 47 8, 4, 41 | sannipāte ṣakāraṭavargāv ādeśau bhavataḥ /~tatra api tathaiva