Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] namucih 1 namudagamo 1 namudatto 1 namul 46 namula 2 namulam 1 namulanantarah 1 | Frequency [« »] 46 gamyate 46 hy 46 matvarthe 46 namul 46 sau 45 aham 45 anudattam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances namul |
Ps, chap., par.
1 3, 4, 12| chandasi viṣaye tumarthe ṇamul kamul ity etau pratyayu 2 3, 4, 22| ābhīkṣṇye ṇamul ca || PS_3,4.22 ||~ _____ 3 3, 4, 22| rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, cakārāt 4 3, 4, 26| svādumi ṇamul || PS_3,4.26 ||~ _____START 5 3, 4, 26| svādvartheṣu upapadeṣu kr̥ño ṇamul pratyayo bhavati /~svāduṅkāraṃ 6 3, 4, 27| anyathādiṣu upapadesu kr̥ño ṇamul pratyayo bhavati, siddhāprayogaścet 7 3, 4, 28| śabdayor upapadayoḥ kr̥ño ṇamul pratyayo bhavati asūyāprativacane 8 3, 4, 29| rthe dr̥śividoḥ dhātvoḥ ṇamul pratyayo bhavati /~kanyādarśaṃ 9 3, 4, 30| upapade vindater jīvateś ca ṇamul pratyayo bhavati /~yāvadvedaṃ 10 3, 4, 31| karmaṇor upapadayoḥ pūryateḥ ṇamul pratyayo bhavati /~carmapūraṃ 11 3, 4, 32| ity eva /~pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaś 12 3, 4, 33| artheṣu karmasu upapadeṣu ṇamul pratyayo bhavati, varṣapramāṇe 13 3, 4, 34| upapadayoḥ kaṣeḥ dhātoḥ ṇamul pratyayo bhavati /~nimūlakāṣaṃ 14 3, 4, 35| karmavāciṣu upapadeṣu piṣer dhātoḥ ṇamul pratyayo bhavati /~śuṣkapeṣaṃ 15 3, 4, 36| graha ity etebhyo dhātubhyo ṇamul pratyayo bhavati /~samūlaghātaṃ 16 3, 4, 37| karaṇe upapade hanter dhātoḥ ṇamul pratyayo bhavati /~pāṇighātaṃ 17 3, 4, 38| karaṇe upapade piṣer dhātoḥ ṇamul pratyayo bhavati /~udapeṣaṃ 18 3, 4, 39| vartayateḥ gr̥hṇāteś ca ṇamul pratyayo bhavati /~hastena 19 3, 4, 40| karaṇe upapade puṣer dhātoḥ ṇamul pratyayo bhavati /~ātmīyajñātidhana- 20 3, 4, 41| upapade badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /~cakrabandhaṃ 21 3, 4, 42| viṣaye badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /~krauñcabandhaṃ 22 3, 4, 43| yathāsaṅkhyaṃ naśi-vahoḥ dhātvoḥ ṇamul pratyayo bhavati /~jīvanāśaṃ 23 3, 4, 44| upapade śuṣiṣuroḥ dhātvoḥ ṇamul pratyayo bhavati /~ūrdhvaśoṣaṃ 24 3, 4, 45| cakārāt kartari, dhātoḥ ṇamul pratyayo bhavati /~ghr̥tanidhāyaṃ 25 3, 4, 46| bhavati /~yasmād dhātoḥ ṇamul pratyayo bhavati sa eva 26 3, 4, 47| upapūrvāt tr̥tīyānte upapade ṇamul pratyayo bhavati /~mūlakopadaṃśaṃ 27 3, 4, 47| karaṇam /~sarvasminn eva atra ṇamul-prakaraṇe kriyābhede sati 28 3, 4, 48| karmakāṇāṃ tr̥tīyānte upapade ṇamul pratyayo bhavati /~daṇḍopaghātaṃ 29 3, 4, 50| saptamyoḥ upapadayoḥ dhātoḥ ṇamul pratyayo bhavati /~keśagrāhaṃ 30 3, 4, 51| saptamyoḥ upapadayoḥ dhātor ṇamul pratyayo bhavati /~dvyaṅgulotkarṣaṃ 31 3, 4, 52| gamyamānāyām apādāne upapade dhātoḥ ṇamul pratyayo bhavati /~śayyotthāyaṃ 32 3, 4, 53| parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati /~yaṣṭigrāhaṃ 33 3, 4, 54| dvitīyānta upapade dhātoḥ ṇamul pratyayo bhavati /~akṣinikāṇaṃ 34 3, 4, 55| dvitīyānte upapade dhātoḥ ṇamul pratyayo bhavati /~parikleśaḥ 35 3, 4, 56| upapade viśyādibhyo dhātubhyo ṇamul pratyayo bhavati, vyāpyamāne 36 3, 4, 56| bhuṅkte /~nanu ābhīkṣṇye ṇamul vihita eva, āsevā ābhīkṣṇyam 37 3, 4, 56| kim arthaṃ punar āsevāyāṃ ṇamul ucyate ? ktvānivr̥tty-artham 38 3, 4, 57| dvitīyānteṣu kāla-vāciṣu upapadeṣu ṇamul pratyayo bhavati /~dvyahātyāsaṃ 39 3, 4, 58| ādiśer graheś ca dhātoḥ ṇamul pratyayo bhavati /~deśam 40 3, 4, 59| 2,2.21) iti vartate /~ṇamul-adhikāre punar ṇamul-grahaṇaṃ 41 3, 4, 59| vartate /~ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana- 42 6, 1, 53| apagoramapagoram /~ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /~ 43 6, 1, 53| ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /~asyapagāram yudhyante, 44 6, 1, 53| dvitīyāyāṃ ca (*3,4.56) iti ṇamul //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 3, 58| snehane piṣaḥ (*3,4.38) iti ṇamul /~vāsa - udakasya vāsaḥ 46 7, 1, 69| START JKv_7,1.69:~ ciṇ ṇamul ity etayoḥ vibhāṣā labher