Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] matvantasya 3 matvartha 2 matvarthac 1 matvarthe 46 matvarthiya 1 matvarthiyah 2 matvarthiyanam 1 | Frequency [« »] 46 asiddhatvat 46 gamyate 46 hy 46 matvarthe 46 namul 46 sau 45 aham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances matvarthe |
Ps, chap., par.
1 1, 2, 57 | pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, pūrvapada-artha- 2 4, 4, 129| JKv_4,4.129:~ madhu-śabdān matvarthe ñaḥ pratyayo bhavati, cakārād 3 4, 4, 130| START JKv_4,4.130:~ matvarthe ity eva /~ojaḥ-śadān matvayarthe 4 4, 4, 131| START JKv_4,4.131:~ matvarthe ity eva veśoyaśasī ādau 5 4, 4, 131| veśoyaśāader bhagāntāt prātipadikāt matvarthe yal pratyayo bhavati /~lakāraḥ 6 4, 4, 132| veśoyaśāader bhagāntāt prātipadikāt matvarthe khaḥ pratyayo bhavati /~ 7 4, 4, 133| START JKv_4,4.133:~ matvarthe iti nivr̥ttam /~nirdeśād 8 4, 4, 136| START JKv_4,4.136:~ matvarthe ca sahasra-śabdāt ghaḥ pratyayo 9 5, 2, 59 | matvartha ucyate /~prātipadikān matvarthe chaḥ pratyayo bhavati sūkte 10 5, 2, 60 | 5,2.60:~ matau ity eva /~matvarthe utpannasya chasya luk bhavati 11 5, 2, 61 | prātipadikebhyo 'ṇ pratyayo bhavati matvarthe adhyāyānuvākayor abhidheyayoḥ /~ 12 5, 2, 62 | prātipadikebhyaḥ vun pratyayo bhavati matvarthe 'dhyāyānuvākayoḥ /~goṣadaśabdo ' 13 5, 2, 96 | pratyayo bhavaty anyatarasyāṃ matvarthe /~cūḍālaḥ, cūḍāvān /~karṇikālaḥ, 14 5, 2, 97 | pratyayo bhavaty anyatarasyāṃ matvarthe /~sidhmalaḥ, sidhmavān /~ 15 5, 2, 99 | phenaśabdāt ilac pratyayo bhavati matvarthe /~cakārāt lac ca /~anyatarasyām 16 5, 2, 100| ity ete pratyayā bhavanti matvarthe, matup ca /~lomādibhyaḥ 17 5, 2, 102| etau pratyayau bhavataḥ matvarthe /~pratyayārthayos tu yathāsaṅkhyaṃ 18 5, 2, 104| śarkarābhyām aṇ pratyayo bhavati matvarthe /~saikato ghaṭaḥ /~śārkaraṃ 19 5, 2, 107| etebhyo raḥ pratyayo bhavati matvarthe /~ūṣaraṃ kṣetram /~suṣiraṃ 20 5, 2, 108| śabdābhyāṃ maḥ pratyayo bhavati matvarthe /~dyumaḥ /~drumaḥ /~rūḍhiśabdau 21 5, 2, 109| keśaśabdād vaḥ pratyayo bhavati matvarthe anyatarasyām /~nanu ca prakr̥tam 22 5, 2, 110| bhavati sañjñāyāṃ viṣaye matvarthe /~gāndīvaṃ dhanuḥ /~ajagavam 23 5, 2, 111| īrannīracau pratyayau bhavato matvarthe /~kāṇdīraḥ /~aṇdīraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 5, 2, 112| prātipadikebhyaḥ valac pratyayo bhavati matvarthe /~rajasvalāstrī /~kr̥ṣīvalaḥ 25 5, 2, 113| śabdābhyāṃ balac pratyayo bhavati matvarthe sañjñāyāṃ viṣaye /~dantāvalaḥ 26 5, 2, 114| jyotsnādayaḥ śabdāḥ nipātyante matvarthe sañjñāyāṃ viṣaye /~jyotiṣa 27 5, 2, 116| iniṭhanau pratyayau bhavato matvarthe /~matub bhavaty eva /~vrīhī, 28 5, 2, 117| prātipadikebhya ilac pratyayo bhavati matvarthe /~cakārād iniṭhanau matup 29 5, 2, 118| nityaṃ ṭhañ pratyayo bhavati matvarthe /~ekaśatam asya asti iti 30 5, 2, 119| prātipadikāt ṭhañ pratyayo bhavati matvarthe tau cet śatasahasraśabdau 31 5, 2, 120| rūpaśabdāt yap pratyayo bhavati matvarthe /~āhataṃ rūpamasya rūpyo 32 5, 2, 121| ca viniḥ pratyayo bhavati matvarthe /~matup sarvatra samuccīyate 33 5, 2, 122| bahulaṃ viniḥ pratyayo bhavati matvarthe /~agne tejasvin /~na bhavati /~ 34 5, 2, 124| gminiḥ pratyayo bhavati matvarthe /~vāgmī, vāgminau, vāgminaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 5, 2, 125| ity etau pratyayau bhavato matvarthe bahubhāṣiṇi abhidheye /~ 36 5, 2, 126| svaśadād aiśvaryavācino matvarthe āmin pratyayo nipātyate /~ 37 5, 2, 127| prātipadikebhyo 'c pratyayo bhavati matvarthe /~arśāsi asya vidyante arśasaḥ /~ 38 5, 2, 128| prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /~dvandvāt tāvat - kaṭakavalayinī /~ 39 5, 2, 130| prātipadikāt iniḥ pratyayo bhavati matvarthe vayasi dyotye /~pañcamo ' 40 5, 2, 131| iniḥ pratyayo niyamyate matvarthe /~suhī /~duḥkhī /~mālākṣepe 41 5, 2, 133| iniḥ pratyayo niyamyate matvarthe, samudāyena cej jātir abhidhīyate /~ 42 5, 2, 134| varṇaśabdāt iniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī 43 5, 2, 137| ca iniḥ pratyayo bhavati matvarthe, samudāyena cet sañjñā gamyate /~ 44 5, 2, 138| sapta pratyayā bhavanti matvarthe /~kambaḥ, kambhaḥ, kaṃyuḥ, 45 5, 2, 139| etebhyo bhaḥ pratyayo bhavati matvarthe /~tundiḥ iti vr̥ddhā nābhirucyate, 46 5, 2, 140| tābhyāṃ yusa pratyayo bhavati matvarthe /~sakāraḥ padasañjñārthaḥ /~