Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hvi 1 hvrr 1 hvrrtam 1 hy 46 hyadhva 1 hyah 3 hyas 2 | Frequency [« »] 46 adisu 46 asiddhatvat 46 gamyate 46 hy 46 matvarthe 46 namul 46 sau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hy |
Ps, chap., par.
1 1, 1, 45 | iti dīrghatvaṃ na syāt, na hy ayaṃ va-kāro hal-paraḥ iti, 2 1, 3, 51 | kryādipaṭhitasya /~tasya hy avapūrvasya prayoga eva 3 1, 4, 80 | upasarga-artham /~gatayo hy anantarāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 1, 53 | vaiyākaraṇaścauraḥ /~na hy atra vaiyākaraṇatvaṃ kutsyate /~ 5 2, 2, 16 | nanu ca bhartr̥-śabdo hy ayaṃ yājakādiṣu paṭhyate ? 6 2, 2, 28 | salomakaḥ, sapakṣakaḥ iti ? na hy atra tulyayogo gamyate /~ 7 3, 1, 127| ekayonau tu taṃ vidyād āneyo hy anyathā bhavet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 1, 129| kācid eva /~rūdhi-śabdo hy ayam /~tathā ca asāmidhenyām 9 3, 2, 171| mitrāvaruṇau taturiḥ /~dūre hy adhvā jaguriḥ /~jagmiryuvā /~ 10 3, 3, 20 | purastād apavāda-nyāyena hy acam eva bādheta, na apam /~ 11 3, 4, 75 | pratyavamarśaḥ, anyathā hy apādānam eva paryudasyeta, 12 3, 4, 87 | ser hy apic ca || PS_3,4.87 ||~ _____ 13 4, 1, 4 | mahāśūdrī /~mahāśūdra-śabdo hy ābhīrajātivacanaḥ, tatra 14 4, 1, 82 | iti vāvat /~svārthikeṣu hy asya+upayogo na asti, vikalpo ' 15 4, 2, 21 | karaṇasya jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /~ 16 4, 2, 92 | śeṣaḥ /~tasya idaṃ viśeṣā hy apatyasamūhādayaḥ, teṣu 17 4, 4, 67 | eva kasmān na+uktaḥ, na hy atra ṭhañaṣ ṭiṭhano vā viśeṣo ' 18 4, 4, 89 | nipātyate /~antodātto 'pi hy ayam iṣyate /~yā dhenur 19 5, 1, 21 | śāṭakaśatam iti /~vākyena hy atra pratyaya-arthasya tattvaṃ 20 5, 1, 37 | maudgikam /~māṣikam /~na hy ekena mudgena krayaḥ sambhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 2, 56 | saṃniviṣṭāḥ /~tadgrahaṇe hy ekaviṃśatiprabhur̥tibhyo 22 5, 2, 98 | pratyayam utpādayataḥ /~na hy atra vatsārthaḥ aṃsārtho 23 5, 3, 44 | yathā syāt /~anantarasya+eva hy etat pratpnoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 5, 3, 48 | grahaṇam uttarārtham, na hy apūraṇastīyo 'sti /~mukhatīyādir 25 5, 3, 106| ayam asmād eva jñāpakāt, na hy asya aparaṃ sakṣaṇam asti /~ 26 5, 4, 17 | vārāṇāṃ bhuṅkte iti ? na hy atra abhyāvr̥ttau śataśabdaḥ, 27 6, 1, 11 | sthānivadbhāvān na pratiṣidhyate /~yo hy anādiṣṭād acaḥ pūrvaḥ tasya 28 6, 1, 92 | āpiśaligrahaṇaṃ pūjartham, vā iti hy ucyate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 29 6, 1, 154| nipātyete /~makaraśabdo hy avyutpannaṃ prātipadikam, 30 6, 1, 154| karmāpavāditvāt parivrājka ucyate /~sa hy evam āha - mā kuruta karmāṇi 31 6, 1, 172| ṣaṭsañjñāṃ jñāpayati /~anyathā hy ātvapakṣe sāvakāśo 'ṣṭanaḥ /~ 32 6, 1, 210| icchanti /~antodātto 'pi hy ayaṃ mantre paṭhayate, tasmin 33 6, 2, 24 | iti samāsaḥ /~vispaṣṭādayo hy atra pravr̥ttinimittasya 34 6, 2, 27 | pūrvapadaprakr̥tisvara eva hy ayam āder upadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 35 7, 1, 85 | grahaṇaṃ na bhavati iti śuddho hy ayam ucvāryate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 7, 1, 102| prāvuvūrṣati kambalam /~oṣṭhyo hy atra pratyāsatter aṅgāvayava 37 7, 2, 98 | lakṣyasthityapekṣayā /~jñāpkārthe hy etasmin bahutaramiṣṭaṃ saṅgr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 7, 3, 46 | sthānasambandhapratipattyartham /~ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /~ 39 7, 3, 77 | chatvaṃ na bhavati /~na hy ayam ajeva śit iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 7, 4, 46 | ādeśaḥ thāntaḥ iṣyate /~evaṃ hy uktam - tānte doṣo dīrghatvaṃ 41 8, 1, 35 | aparam anudāttam /~ajā hy agner ajaniṣṭa garbhāt sā 42 8, 2, 37 | apratyayaḥ, dāmaliṭ /~asati hy ekājgrahaṇe dhātoḥ ity etad 43 8, 2, 56 | iha grahaṇam iṣyate /~evaṃ hy uktam - vettestu vidito 44 8, 2, 83 | asti, kutaḥ plutaḥ /~tathā hy uktam - asūyakastvaṃ jālma, 45 8, 3, 7 | so vaktavyaḥ /~ruvidhau hy aniṣṭaprasaṅgaḥ, saṃsskartā, 46 8, 3, 43 | tatra pūrveṇa //~siddhe hy ayaṃ vidhatte caturaḥ satvaṃ