Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gamyamanayoh 3 gamyamane 87 gamyamanesu 4 gamyate 46 gamyrrcchi 1 gamyupalaksanartham 1 gan 12 | Frequency [« »] 46 adhite 46 adisu 46 asiddhatvat 46 gamyate 46 hy 46 matvarthe 46 namul | Jayaditya & Vamana Kasikavrtti IntraText - Concordances gamyate |
Ps, chap., par.
1 1, 1, 45 | iti darbhāṇāṃ prasaṅge iti gamyate /~evam iha api asteḥ sthāne 2 1, 2, 57 | upasarjanam apradhānam iti gamyate /~yśca lokato 'rthaḥ siddhaḥ 3 1, 3, 78 | kartari iti kim ? pacyate /~gamyate /~karmakartari kasmāt parasmaipadaṃ 4 1, 3, 86 | pravate /~prāpnoti iti gamyate /~ayo dravati /~vilīyate 5 2, 1, 21 | ayam /~na hi vākyena sañjñā gamyate /~unmattagaṅgam nāma deśaḥ /~ 6 2, 1, 26 | ayam /~na hi vakyena kṣepo gamyate /~khaṭvārohaṇaṃ ca+iha vimārgaprasthānasya+ 7 2, 1, 44 | ayam, na hi vākyena sañjñā gamyate /~araṇyetilakāḥ /~araṇyemāṣāḥ /~ 8 2, 1, 48 | pātrebahulāḥ /~avadhāraṇena kṣepo gamyate, pātre eva samitā na punaḥ 9 2, 2, 28 | iti ? na hy atra tulyayogo gamyate /~kiṃ tarhi ? vidyamānatā /~ 10 2, 3, 64 | grahaṇaṃ kim ? ahani bhuktam /~gamyate hi dvis traś catur veti, 11 2, 4, 22 | śalabhādīnāṃ hi bahutvaṃ gamyate /~śalabhacchāyam /~ikṣucchāyam /~ 12 3, 1, 67 | karmaṇi -- kriyate kaṭaḥ /~gamyate grāmaḥ /~kakāro guṇavr̥ddhi- 13 3, 2, 80 | pratyayasaudayena vrataṃ gamyate /~sthaṇḍilaśāyī /~aśrāddhabhojī /~ 14 3, 2, 92 | samudāyena cedagnyākhyā gamyate /~śyena iva cīyate śyenacit /~ 15 3, 2, 180| pratayo bhavati, na cet sañjñā gamyate /~vibhuḥ sarvagataḥ /~prabhuḥ 16 3, 2, 185| bhavati, samudāyena cet sañjñā gamyate /~darbhaḥ pavitram /~barhiṣpavitram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 3, 118| bhavati samudāyena cet sañjñā gamyate /~prāyagrahaṇam akārtsnya- 18 3, 3, 152| praśnaḥ pracchādanaṃ ca gamyate /~vā-ā-utāpyoḥ (*3,3.141) 19 3, 3, 154| ca asau siddhaḥ ? yatra gamyate ca-artho na ca asau prayujyate /~ 20 3, 3, 174| bhavataḥ, samudāyena cet sañjñā gamyate /~tanutāt tantiḥ /~sanutāt 21 3, 4, 27 | anyathākāraṃ bhugkte iti gamyate /~anyathākāraṃ bhuṅkte /~ 22 3, 4, 32 | varṣasya pramāṇam iyattā gamyate /~goṣpadapūraṃ vr̥ṣṭo devaḥ, 23 3, 4, 69 | punaś cakārāt kartari ca /~gamyate grāmo devadattena /~gacchati 24 4, 1, 161| āgamaḥ, samudāyena cej jātir gamyate /~mānuṣaḥ, manuṣyaḥ /~jāti- 25 4, 2, 15 | bhavati, samudāyena cet vrataṃ gamyate /~vratam iti śāstrito niyamaḥ 26 4, 2, 21 | pratyayāntena cet sañjñā gamyate iti /~māsārdhamāsasaṃvatsarāṇām 27 4, 3, 27 | apavādaḥ, samudāyena cet sañjñā gamyate /~śāradakā darbhāḥ /~śāradakā 28 5, 1, 21 | pratyaya-arthasya tattvaṃ gamyate, na śrutyā /~tathā ca+uktam, 29 5, 1, 94 | bhavati, brahmacaryaṃ ced gamyate /~māsaṃ brahmacaryamasya 30 5, 2, 19 | pratyayo bhavati /~ekāhena gamyate iti ekāhagamaḥ /~aśvasya 31 5, 2, 34 | niyataviṣayam āsannārūḍhaṃ gamyate /~parvatasya āsannam upatyakā /~ 32 5, 2, 95 | rūpikaḥ iti /~śobhāyogo gamyate /~rasiko naṭaḥ ity atra 33 5, 2, 137| matvarthe, samudāyena cet sañjñā gamyate /~prathiminī /~dāminī /~ 34 5, 3, 75 | pratyayāntena cet sañjñā gamyate /~śūdrakaḥ /~dhārakaḥ /~ 35 5, 3, 97 | bhavati, samudāyena cet sañjñā gamyate /~apratikr̥tyartha ārambhaḥ /~ 36 5, 4, 42 | maṅgalāmaṅgalavacanam /~yatra maṅgalaṃ gamyate tatra ayaṃ pratyaya isyate /~ 37 6, 2, 25 | gamanaśobhanam /~bhāve iti kim ? gamyate 'nena iti gamanaṃ tat śreyaḥ, 38 6, 4, 15 | pakvavān /~kvijhaloḥ iti kim ? gamyate /~ramyate /~kṅiti iti kim ? 39 6, 4, 37 | pakvavān /~jhali iti kim ? gamyate /~ramyate /~kṅiti iti kim ? 40 6, 4, 98 | aghasat /~aci ity eva, gamyate /~hanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 7, 3, 16 | pratiṣedho na bhavati /~gamyate hi tatra bhaviṣyattā, na 42 8, 1, 45 | kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate 43 8, 1, 62 | kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate, 44 8, 3, 23 | atra /~padantasya ity eva, gamyate /~ramyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 45 8, 3, 24 | jhali iti kim ? ramyate /~gamyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 8, 4, 9 | manuṣyābhidhāne 'pi deśābhidhānaṃ gamyate /~surāpāṇāḥ prācyāḥ /~sauvīrapāṇā