Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asiddhatvan 10 asiddhatvanivrrttyartham 1 asiddhatvannatve 1 asiddhatvat 46 asiddhatvavacanam 1 asiddhatvena 1 asiddhavacanam 2 | Frequency [« »] 46 110 46 adhite 46 adisu 46 asiddhatvat 46 gamyate 46 hy 46 matvarthe | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asiddhatvat |
Ps, chap., par.
1 6, 1, 71 | atra hrasvasya bahiraṅgasya asiddhatvāt tug na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 86 | yo 'smai ity ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /~ 3 6, 1, 86 | preta ity atra+ekādeśasya asiddhatvāt hrasvasya piti kr̥ti tuk (* 4 6, 1, 86 | samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti /~ṅau - 5 6, 1, 113| a3cśvin /~atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād 6 6, 2, 29 | yaṇguṇayoḥ bahiraṅgalakṣaṇayor asiddhatvāt sthānivadbhāvād vā dvigusvara 7 6, 4, 104| ahāritamām ity atra talopasya asiddhatvāt taraptamapor na lug bhavati /~ 8 6, 4, 132| bahiraṅgasya samprasāraṇasya asiddhatvāt antaraṅgo guṇo na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 2, 3 | pūrvatra asiddham (*8,2.1) ity asiddhatvāt pūrvaṃ halantalakṣaṇā vr̥ddhiḥ 10 7, 2, 20 | ḍhalope hi sati tasya pūrvatra asiddhatvāt draḍhimā, draḍhīyān, draḍhayati 11 7, 4, 10 | suṭo bahiraṅgalakṣaṇasya asiddhatvāt r̥taś ca saṃyogādeḥ iti 12 7, 4, 29 | suṭo bahiraṅgalakṣaṇasya asiddhatvāt abhaktatvāt vā saṃyogāditvam 13 7, 4, 88 | laghūpadhaguṇanivr̥ttyartham /~dīrghasya asiddhatvāt iha labhutvaṃ na nivartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 8, 2, 1 | amuṣmāt, amuṣmin iti utvasya asiddhatvāt smāyādayo bhavanti /~śuṣkikā 15 8, 2, 1 | matup, tatra ḍhatvajaśtvayor asiddhatvāt jhayaḥ (*8,2.10) iti vatvaṃ 16 8, 2, 2 | takṣabhiḥ ity atra nalopasya asiddhatvāt ato bhisa ais (*7,1.9) iti 17 8, 2, 2 | rājavatī ity atra nalopasya asiddhatvāt anto 'vatyāḥ (*6,1.220) 18 8, 2, 2 | daśārmam, ity atra nalopasya asiddhatvāt arme cāvarṇaṃ dvyac tryac (* 19 8, 2, 2 | brāhmaṇyaḥ iti nalopasya asiddhatvāt ṣṇāntā ṣaṭ (*1,1.24) iti 20 8, 2, 2 | vr̥trahabhiḥ iti nalopasya asiddhatvāt hrasvasya piti kr̥ti tuk (* 21 8, 2, 2 | animittatvāt, bahiraṅgalakṣaṇena vā asiddhatvāt, tugvidhigrahaṇam anarthakam 22 8, 2, 3 | eva /~amunā /~mubhāvasya asiddhatvāt ghilakṣaṇo nābhāvo na syāt /~ 23 8, 2, 3 | kr̥te tu nābhāve mubhāvasya asiddhatvāt, supi ca (*7,3.102) iti 24 8, 2, 3 | tasya saṃyogāntasya lopasya asiddhatvāt haśi ca (*6,1.114) iti utvaṃ 25 8, 2, 3 | sañjñāyām itśabdalopasya asiddhatvāt niṣṭhā ca dvyajanāt (*6, 26 8, 2, 3 | takāralopo nipātyate, tadā tasya asiddhatvāt iḍāgamaḥ prāpnoti /~plutavikārastugvidhau 27 8, 2, 3 | paṭā3ucchatram /~plutavikārasya asiddhatvat che ca (*6,1.73) iti hrasvalakṣaṇo 28 8, 2, 3 | paṭhyate, tasya ścutvasya asiddhatvāt aṭ ścyotati, raṭ ścyotati 29 8, 2, 3 | ucicchiṣati iti abhyāsādeśasya asiddhatvāt che ca (*6,1.73) iti tuk 30 8, 2, 3 | latvādīnāṃ vikalpitānām asiddhatvāt kr̥te dvirvacane satyupariṣṭad 31 8, 2, 5 | pararūpe kartavye svaritasya asiddhatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 8, 2, 7 | 2.68) iti repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ 33 8, 2, 16 | śīrṣaṇvatī /~mūrdhanvatī /~nuṭaḥ asiddhatvāt tasya ca vatvaṃ na bhavati, 34 8, 2, 23 | bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay lopaṃ na bādhate /~ 35 8, 2, 23 | yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 36 8, 2, 26 | atra vā sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke (*7,4. 37 8, 2, 29 | bahiraṅgalakṣaṇasya yaṇādeśasya asiddhatvāt saṃyogādilopo na bhavati /~ 38 8, 2, 30 | anusvārasya parasavarṇasya ca asiddhatvāt ñakāra eva na asti iti kutvaṃ 39 8, 2, 54 | 2.43) ity asya pūrvatra asiddhatvāt saṃprasāraṇaṃ prathamaṃ 40 8, 2, 108| paṭā3u udakam /~idutor asiddhatvāt iko yaṇaci (*6,1.77) iti 41 8, 2, 108| ārabhyate /~yaṇādeśasya asiddhatvāt udāttasvaritayor yaṇaḥ svarito ' 42 8, 3, 30 | sāye /~dhuṭaḥ cartvasya ca asiddhatvāt naśchavyapraśān (*8,3.7) 43 8, 3, 41 | bahiraṅgalakṣaṇayor vr̥ddhiplutayor asiddhatvāt ṣatvaṃ pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 8, 4, 58 | vr̥ṣanti ity atra ṇatvasya asiddhatvāt pūrvaṃ nakārasya anusvāraḥ 45 8, 4, 58 | eva bhavati /~tasya api asiddhatvāt punar ṇatvaṃ na bhavati /~ 46 8, 4, 66 | paṭhati /~asya svaritasya asiddhatvāt anudāttaṃ padam ekavarjam (*