Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adisesanimitto 1
adisi 1
adistayoh 1
adisu 46
adisv 10
adisvaritah 1
adisyate 2
Frequency    [«  »]
47 satvam
46 110
46 adhite
46 adisu
46 asiddhatvat
46 gamyate
46 hy
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adisu

   Ps, chap., par.
1 Ref | tathā dhātu-nāma-pārāyaṇa-ādiṣu /~viprakīrṇasya tantrasya 2 1, 1, 45 | bhisa ais (*7,1.9) ity evam ādiṣu pūrva-grahaṇaka-śāstraṃ 3 1, 2, 9 | ārabhyate /~cicīṣati ity ādiṣu sāvakāśaṃ dīrghatvaṃ partvād 4 1, 2, 29 | sañjñino viśeṣaṇam /~tālv-ādiṣu hi bhāgavatsu sthāneṣu varṇā 5 1, 3, 36 | ātmanepadaṃ bhavati sammānana-ādiṣu viśeṣaṇeṣu satsu /~sammānanaṃ 6 1, 3, 36 | ity arthaḥ /~vyayo dharma-ādiṣu viniyogaḥ /~śataṃ vinayate /~ 7 1, 3, 47 | parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu satsu vadater 8 1, 4, 21 | bahutve bahuvacanam /~karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ /~ 9 1, 4, 49 | pacati, saktūn pibati ity ādiṣu na syāt /~punaḥ karma-grahaṇāt 10 1, 4, 91 | START JKv_1,4.91:~ lakṣana-ādiṣu eva bhāga-varjiteṣu abhiḥ 11 2, 1, 24 | duḥkhāpannaḥ /~śritta-adiṣu gamigāmyādinām upasaṅkhyanam /~ 12 2, 1, 59 | ca samāso bhavati /~śreṇy-ādiṣu cvy-artha-vacanam /~aśreṇayaḥ 13 2, 1, 72 | tatpuruṣo mayūra-vyaṃsaka-ādiṣu draṣṭavyaḥ //~iti śrījayādityaviracitāyām 14 2, 2, 31 | rājadanta-ādiṣu param || PS_2,2.31 ||~ _____ 15 2, 2, 31 | arthaṃ vacanam /~rājadanta-ādiṣu upasarjanaṃ param prayoktavyam /~ 16 2, 2, 31 | vaktavyam idam /~dharma-ādiṣu ubhayam iti /~vaikāramatam /~ 17 2, 2, 37 | +āhita-agny-ādiṣu || PS_2,2.37 ||~ _____START 18 2, 2, 37 | vikalpa ucyate /~āhitāgny-ādiṣu niṣṭhāntaṃ pūrvaṃ prayoktavyam /~ 19 2, 3, 46 | vacana-grahanaṃ kim ? ekatva-ādiṣu ukteṣv api yathā syāt /~ 20 2, 4, 2 | rathika-pādātam /~hasty-aśva-ādiṣu paratvāt paśud-vandve vibhāṣayā 21 2, 4, 67 | pramādapāṭhaḥ /~te hi caturthe bida-ādiṣu paṭhyante /~tebhyaś ca bahuṣu 22 2, 4, 69 | trayo dvandvāstikakitav ādiṣu paṭhyante - upakalamakāḥ, 23 3, 1, 134| nandana ramaṇa ity evam ādiṣu prātipadika-gaṇeṣu apoddhr̥tya 24 3, 2, 21 | yathāyogaṃ sambandhaḥ /~divā-ādiṣu upapadeṣu karoter dhātoḥ 25 3, 3, 14 | aprathamā-samānādhikaraṇa-ādiṣu nityam, anyatra vikalpaḥ /~ 26 3, 4, 65 | START JKv_3,4.65:~ śaka-ādiṣu upapadeṣu asty-artheṣu 27 4, 1, 1 | evaṃ tad veditavyam /~sva-ādiṣu kapparyaṃteṣu prakr̥tir 28 4, 1, 15 | anubandhakatvāl laṭaḥ /~lyuḍ-ādiṣu katham ? ṭit-karaṇa-sāmarthyāt /~ 29 4, 1, 37 | udāttatvaṃ prayojayati /~agny-ādiṣu punarantodātteṣu sthānivadbhāvād 30 4, 3, 30 | nakṣatrebhyo ' (*4,3.16) ity ādiṣu pāṭhāt aṇo 'pavādaḥ /~amāvasyakaḥ, 31 4, 3, 127| START JKv_4,3.127:~ saṅgha-ādiṣu pratayārtha-viśeṣaṇeṣu añanatād, 32 5, 1, 2 | tailam iti bhavitavyam /~gava-ādiṣu yatā sanniyukto nabhabhāvo ' 33 6, 1, 108| samprasāraṇavidhānam iti iṣṭa ity evam ādiṣu pūrvatvabhāve yaṇādeśo bhavatyeva /~ 34 6, 2, 85 | ghoṣa-ādiṣu ca || PS_6,2.85 ||~ _____ 35 6, 3, 34 | dr̥ḍhabhaktiḥ ity evam ādiṣu strīpūrvapadasya avivakṣitvāt 36 6, 4, 144| śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dr̥śyate ṭilopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 7, 1, 2 | ghañ (*3,3.16) ity evam ādiṣu tu itsañjñayā bhavitavyam /~ 38 7, 1, 37 | pradhāya, prasthāya ity ādiṣu hiprabhr̥tīn antaraṅgan 39 7, 1, 80 | adatī, ghnatī ity evam ādiṣu atiprasaṅgaḥ iti ? atra 40 7, 3, 14 | pūrvaiṣukāmaśamaḥ ity evam ādiṣu kr̥tāyām uttarapadavr̥ddhau 41 8, 1, 67 | dāruṇam adhyāpakaḥ ity evam ādiṣu na bhavati /~malopaś ca 42 8, 1, 72 | mama grāmaḥ svam ity evam ādisu yuṣmadasmadādeśā na bhavanti /~ [# 43 8, 2, 78 | karyoḥ, giryoḥ ity evam ādiṣu dīrgho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 44 8, 3, 48 | 8,3.48:~ kaska ity evam ādisu ca visarjanīyasya sakāraḥ 45 8, 3, 49 | sa naḥ pāvaka ity evam ādiṣu sarve viṣayaśchandasi vikalpyante 46 8, 4, 39 | vartate /~kṣubhnā ity evam ādiṣu śabdeṣu nakārasya ṇakāradeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL