Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhitaram 1 adhitavan 1 adhitavantah 1 adhite 46 adhiti 1 adhitir 1 adhitisthati 1 | Frequency [« »] 47 sarvadhatuke 47 satvam 46 110 46 adhite 46 adisu 46 asiddhatvat 46 gamyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhite |
Ps, chap., par.
1 1, 4, 29 | apādānasañjñaṃ bhavati /~upādhyāyād adhīte /~upādhyāyād āgamayati /~ 2 1, 4, 52 | sasyam /~śabda-karmaṇām -- adhīte mānavako vedam, adhyāpayati 3 2, 1, 6 | apekṣayā samāptirucyate /~sāgni adhīte /~seṣṭi sapaśubandham /~ 4 2, 3, 5 | atyantasaṃyogaḥ /~māsam adhīte /~saṃvatsaram adhīte /~māsaṃ 5 2, 3, 5 | māsam adhīte /~saṃvatsaram adhīte /~māsaṃ kalyāṇī /~saṃvatsaraṃ 6 2, 3, 5 | adhvanaḥ khalv api - krośam adhīte /~yojanam adhīte /~krośaṃ 7 2, 3, 5 | krośam adhīte /~yojanam adhīte /~krośaṃ kuṭilā nadī /~yojanaṃ 8 2, 3, 64 | śeṣe ity eva, dvir ahany adhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 2, 124| juhvat /~juhoti /~adhīyānaḥ /~adhīte //~māṅyākrośe /~mā pacan /~ 10 3, 2, 130| akr̥cchriṇi iti kim ? kr̥cchreṇa adhīte /~kr̥cchreṇa dharayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 3, 4, 2 | adhīṣvādhīṣvety eva ayam adhīte, imāvadhīyate, ime 'dhīyate /~ 12 3, 4, 3 | niruktam adhīṣva ity eva ayam adhīte, imāv adhīyāte, ime 'dhīyate /~ 13 3, 4, 3 | chando 'dhīte, vyākaraṇam adhīte, niruktamadhīte, ity eva 14 3, 4, 3 | niruktamadhīte, ity eva ayam adhīte, imāv adhīyāte, ime 'dhīyate /~ 15 3, 4, 4 | adhīṣvādhīṣvety eva ayam adhīte /~paṭhati iti na anuprayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 3, 4, 23 | tataḥ pacati /~yad ayam adhīte tataḥ śete /~anākāṅkṣe iti 17 3, 4, 23 | yad ayaṃ bhuktvā vrajati adhīte eva tataḥ param //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 3, 4, 30 | ity arthaḥ /~yāvajjīvam adhīte /~yāvajjīvati tāvadadhīte 19 4, 2, 59 | tad adhīte tad veda || PS_4,2.59 ||~ _____ 20 4, 2, 59 | tat iti dvitīyāsamarthāt adhīte veda ity etayoḥ arthayoḥ 21 4, 2, 60 | aṇo 'pavādaḥ /~agniṣṭomam adhīte veda vā āgniṣṭomikaḥ /~vājapeyikaḥ /~ 22 4, 2, 60 | akalpāder iṣyate /~kalpasūtram adhīte kālpasūtraḥ /~aṇ eva bhavati /~ 23 4, 2, 60 | pratyayam utpādayati /~uktham adhīte aukthikaḥ /~aukthikyam adhīte 24 4, 2, 60 | adhīte aukthikaḥ /~aukthikyam adhīte ity arthaḥ /~aukthikya-śabdāc 25 4, 2, 60 | saṃsarga-tri-pūrvā /~aṅgavidyām adhīte āṅgavidyaḥ /~kṣātravidyaḥ /~ 26 4, 2, 60 | anusūrnāmagranthaḥ, tam adhīte ānusukaḥ /~lākṣikaḥ /~lākṣaṇikaḥ /~ 27 4, 2, 62 | granthaḥ anubrāhmaṇam /~tad adhīte anubrāhmaṇī /~anubrāhmaṇinau, 28 4, 2, 63 | granthaḥ vasantaḥ /~tam adhīte vāsantikaḥ /~vārṣikaḥ /~ 29 4, 2, 64 | proktaṃ pāṇinīyam /~tad adhīte pāṇinīyaḥ /~āpiśalaḥ /~striyāṃ 30 4, 2, 65 | bhūt, mahāvārttikaṃ sūtram adhīte māhāvārttikaḥ /~kālāpakam 31 4, 2, 65 | māhāvārttikaḥ /~kālāpakam adhīte kālāpakaḥ /~kopadhāt iti 32 4, 2, 65 | kopadhāt iti kim ? catuṣṭayam adhīte cātuṣṭayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 5, 1, 72 | bhavati /~pārāyaṇaṃ vartayati adhīte pārāyaṇikaśchātraḥ /~taurāyaṇiko 34 5, 3, 63 | ayam eṣām atiśayena bāḍham adhīte sadhiṣṭhaḥ /~ubhāvimau bāḍham 35 5, 3, 63 | anayor atiśayena bāḍham adhīte sādhīyaḥ /~ayam asmāt sādhīyo ' 36 6, 1, 139| upaskr̥taṃ jalpati /~upaskr̥tam adhīte /~eteṣu iti kim ? upakaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 6, 2, 155| sampādyarhahitālamarthāḥ iti kim ? pāṇinīyam adhīte pāṇinīyaḥ, na pāṇinīyaḥ 38 7, 3, 3 | vaiyasanam /~vyākaraṇam adhīte vaiyākaraṇaḥ /~svaśvasya 39 8, 1, 30 | sa ced bhuṅkte /~sa ced adhīte /~caṇ - ṇidviśiṣṭo 'yaṃ 40 8, 1, 30 | kaccid bhuṅkte /~kaccid adhīte /~yatra - yatra bhuṅkte /~ 41 8, 1, 30 | yatra bhuṅkte /~yatra adhīte /~nipātaiḥ iti kim ? yat 42 8, 1, 36 | yathā bhuṅkte /~yāvad adhīte /~yathā adhīte /~devadattaḥ 43 8, 1, 36 | bhuṅkte /~yāvad adhīte /~yathā adhīte /~devadattaḥ pacati yāvat /~ 44 8, 1, 44 | devadattaḥ śete, āhosvid adhīte /~atra kecid āhuḥ, pūrvaṃ 45 8, 1, 44 | iti /~praśna iti kim ? kim adhīte devadattaḥ /~kṣepe kiṃśabdo ' 46 8, 1, 48 | kaścid bhojayati /~kaścid adhīte /~kenacit karoti /~kasmaicid